Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
Aitareyabrāhmaṇa
AB, 6, 28, 7.0 ātmā vai bṛhatī prāṇāḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te prāṇā atha bṛhatīm atha satobṛhatīṃ tad ātmānam prāṇaiḥ paribṛhann eti tasmād atimarśam eva viharet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 14.1 prasūtaḥ samaṃ prāṇair dhārayamāṇo 'viṣiñcan hṛtvottareṇāhavanīyaṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 1.0 pavitrāntarhite pātre 'pa ānīyopabilaṃ pātraṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair dhārayamāṇo 'viṣiñcan harati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 18, 6.1 prasūto brahmaṇā samaṃ prāṇair dhārayamāṇo 'viṣiñcan sphyenopasaṃgṛhya haraty anupasaṃgṛhya vā /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 17.11 sa yadaivaṃvid asmāl lokāt praity athaibhir eva prāṇaiḥ saha putram āviśati /
BĀU, 5, 5, 2.3 raśmibhir eṣo 'smin pratiṣṭhitaḥ prāṇair ayam amuṣmin /
Gopathabrāhmaṇa
GB, 1, 4, 6, 8.0 prāṇair yajñas tāyate //
GB, 1, 4, 20, 14.0 prāṇair yajñas tāyate //
GB, 1, 4, 24, 11.0 prāṇair yajñas tāyate //
GB, 2, 4, 11, 23.0 ete ha vā etān pañcabhiḥ prāṇaiḥ samīryodasthāpayan //
GB, 2, 4, 12, 8.0 sa etair eva pañcabhiḥ prāṇaiḥ samīryotthāpitaḥ //
GB, 2, 4, 12, 9.0 ye ha vā enaṃ pañcabhiḥ prāṇaiḥ samīryotthāpayaṃs tā u evaitāḥ pañca devatā ukthe śasyante //
Jaiminīyabrāhmaṇa
JB, 1, 129, 11.0 athānumantrayeta prāṇair amuṣya prāṇān vṛṅkṣva takṣaṇena tekṣṇīyasāyur asya prāṇān vṛṅkṣva kruddha enaṃ manyunā daṇḍena jahi dhanur enam ātatyeṣvā vidhyeti //
JB, 1, 164, 17.0 vīva vā ete prāṇair ṛdhyante ye yajñiyasya karmaṇo 'tipādayanti yadi vā nātipādayanti //
JB, 1, 164, 19.0 tad yat svāraṃ bhavati prāṇair eva tat samṛdhyante //
JB, 1, 346, 9.0 prāṇair vā ete vyṛdhyante ye mṛtāya kurvantīti //
JB, 1, 346, 10.0 tad yat trivṛtaḥ pavamānā bhavanti prāṇair eva tat samṛdhyante //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
Kauṣītakyupaniṣad
KU, 1, 2.2 teṣāṃ prāṇaiḥ pūrvapakṣa āpyāyate /
Kāṭhakasaṃhitā
KS, 7, 11, 25.0 etair vā etau vyṛdhyete vipravasantau prāṇair apānais tejobhir vīryaiḥ //
KS, 19, 10, 7.0 prāṇair evainaṃ dīkṣayati //
KS, 19, 11, 14.0 prāṇair evainaṃ dādhāra //
KS, 19, 12, 23.0 prāṇair evainam udyacchate //
KS, 20, 8, 9.0 vyṛddhaṃ vā etat prāṇaiḥ //
KS, 20, 8, 11.0 prāṇair evainat samardhayati //
KS, 20, 8, 25.0 pratiṣṭhām evainad gamayitvā prāṇais samardhayati //
KS, 21, 7, 74.0 prāṇair vā eṣa paśubhir vyṛdhyate yo 'gniṃ cinute //
KS, 21, 7, 76.0 prāṇadā vyānadā iti prāṇair evainaṃ samardhayati //
Maitrāyaṇīsaṃhitā
MS, 3, 6, 9, 32.0 yadeto 'nyathā vratayet prāṇair enaṃ vyardhayet //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 5.1 yasmin dyauḥ pṛthivī cāntarikṣam otaṃ manaḥ saha prāṇaiś ca sarvaiḥ /
MuṇḍU, 3, 1, 9.2 prāṇaiścittaṃ sarvam otaṃ prajānāṃ yasmin viśuddhe vibhavatyeṣa ātmā //
Pañcaviṃśabrāhmaṇa
PB, 6, 8, 3.0 navabhiḥ stuvanti nava prāṇāḥ prāṇair evainaṃ samardhayanti hiṅkāro daśamas tasmān nābhir anavatṛṇṇā daśamī prāṇānām //
PB, 7, 3, 29.0 yad gāyatraṃ purastād bhavati svāram antataḥ prāṇair eva praity apāne pratitiṣṭhati //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 5.1 athaināṃ sthālīpākaṃ prāśayati prāṇais te prāṇānt saṃdadhāmy asthibhir asthīni māṃsair māṃsāni tvacā tvacam iti //
Taittirīyasaṃhitā
TS, 5, 1, 8, 7.1 vyṛddhaṃ vā etat prāṇair amedhyaṃ yat puruṣaśīrṣam //
TS, 5, 1, 8, 10.1 prāṇair evainat samardhayati //
TS, 5, 1, 10, 44.1 ahorātrābhyām evainam udyatya prāṇair dādhāra //
TS, 5, 2, 2, 10.1 prāṇair evainam udyacchate //
TS, 5, 2, 6, 24.1 prāṇair evāsmai paśūn avarunddhe //
TS, 5, 2, 9, 19.1 vyṛddhaṃ vā etat prāṇair amedhyaṃ yat puruṣaśīrṣam //
TS, 5, 2, 9, 22.1 pratiṣṭhām evainad gamayitvā prāṇaiḥ samardhayati //
TS, 5, 4, 5, 24.0 vi vā eṣa prāṇaiḥ prajayā paśubhir ṛdhyate yo 'gniṃ cinvann adhikrāmati //
TS, 5, 4, 6, 11.0 prāṇair evainam udyacchate //
TS, 5, 5, 5, 25.0 atho prāṇair evainaṃ saminddhe //
Taittirīyāraṇyaka
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 6.6 viśveṣāṃ devānām ahaṃ devayajyayā prāṇaiḥ sāyujyaṃ gameyam /
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
VārŚS, 1, 4, 3, 15.1 dakṣiṇato harati samaṃ prāṇair dhārayamāṇaḥ //
Āpastambagṛhyasūtra
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 8.1 samaṃ prāṇair harati //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 21.2 manasi hyayamātmā pratiṣṭhito 'nnam āsañjanam anne hyayamātmā prāṇair āsaktaḥ sa yo haitad evaṃ vedaitenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 10, 1, 1, 11.3 ūrdhvaiḥ prāṇair uccarati /
ŚBM, 10, 4, 1, 18.3 tasmād u haitad aśiśiṣatas tṛpram iva bhavati prāṇair adyamānasya /
ŚBM, 10, 4, 1, 18.5 prāṇair hi jagdho bhavati //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 2.0 teṣāṃ prāṇaiḥ pūrvapakṣa āpyāyate //
Carakasaṃhitā
Ca, Sū., 24, 44.2 prāṇairviyujyate śīghraṃ muktvā sadyaḥphalāḥ kriyāḥ //
Ca, Vim., 8, 91.1 anubandhastu khalvāyuḥ tasya lakṣaṇaṃ prāṇaiḥ saha saṃyogaḥ //
Ca, Śār., 1, 77.2 prāṇais tantrayate prāṇī nahyanyo'styasya tantrakaḥ //
Ca, Cik., 3, 278.1 mucyate sahasā prāṇaiściraṃ kliśyati vā naraḥ /
Mahābhārata
MBh, 1, 38, 18.1 tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ /
MBh, 1, 72, 7.1 ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ /
MBh, 1, 119, 43.69 pothayāmāsa tān sarvān kāṃścit prāṇair vyayojayat /
MBh, 1, 149, 4.3 brāhmaṇasyātitheścaiva svārthe prāṇair viyojanam //
MBh, 1, 151, 1.14 vyavasyeyaṃ mama prāṇair yuṣmān rakṣitum adya vai /
MBh, 1, 158, 39.2 yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati //
MBh, 1, 165, 39.1 na ca prāṇair viyujyanta kecit te sainikāstadā /
MBh, 1, 166, 37.1 evam uktvā tataḥ sadyastaṃ prāṇair viprayujya saḥ /
MBh, 3, 9, 5.2 vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate //
MBh, 3, 206, 7.2 āśramaṃ ca mayā nīto na ca prāṇair vyayujyata //
MBh, 3, 253, 13.2 prāṇaiḥ samām iṣṭatamāṃ jihīrṣed anuttamaṃ ratnam iva pramūḍhaḥ /
MBh, 3, 254, 15.1 prāṇair garīyāṃsam anuvrataṃ vai sa eṣa vīro nakulaḥ patir me /
MBh, 3, 254, 18.3 sadā manasvī kṣatradharme niviṣṭaḥ kuntyāḥ prāṇair iṣṭatamo nṛvīraḥ //
MBh, 5, 44, 9.1 ācāryasya priyaṃ kuryāt prāṇair api dhanair api /
MBh, 5, 85, 12.2 atyājyam asya jānāmi prāṇaistulyaṃ dhanaṃjayam //
MBh, 6, 73, 19.2 mama prāṇaiḥ priyatamaḥ kva bhīma iti duḥkhitaḥ //
MBh, 7, 30, 12.2 dīvyatāṃ tumule yuddhe prāṇair amitatejasām //
MBh, 7, 116, 15.2 tava prāṇaiḥ priyataraḥ kirīṭinn eti sātyakiḥ //
MBh, 7, 122, 69.2 virathān vihvalāṃścakre na tu prāṇair vyayojayat //
MBh, 7, 164, 24.2 tvaṃ hi prāṇaiḥ priyataro mamāhaṃ ca sadā tava //
MBh, 8, 28, 49.4 prāṇair haṃsa prapadye tvāṃ dvīpāntaṃ prāpayasva mām //
MBh, 8, 59, 44.2 vyayojayanta pāñcālān prāṇaiḥ prāṇabhṛtāṃ vara //
MBh, 10, 8, 105.2 vyayojayata khaḍgena prāṇair dvijavaro narān //
MBh, 10, 8, 113.1 kiṃcit prāṇaiśca puruṣair hataiścānyaiḥ sahasraśaḥ /
MBh, 12, 150, 24.2 kalām aṣṭādaśīṃ prāṇair na me prāpnoti mārutaḥ //
MBh, 12, 226, 16.2 svaiḥ prāṇair brāhmaṇaprāṇān paritrāya divaṃ gataḥ //
MBh, 13, 27, 69.1 utkrāmadbhiśca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ /
MBh, 14, 28, 11.2 prāṇair viyoge chāgasya yadi śreyaḥ prapaśyasi /
MBh, 14, 29, 19.2 kṣatrabandhūn imān prāṇair viprayojya punaḥ punaḥ //
MBh, 14, 55, 25.2 priyaṃ hi tava kāṅkṣāmi prāṇair api dhanair api //
MBh, 14, 73, 20.2 prītipūrvaṃ mahārāja prāṇair na vyaparopayat //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 12.1 prathamāyāṃ tu mātrāyāṃ yadi prāṇair viyujyate /
Nādabindūpaniṣat, 1, 14.1 pañcamyām atha mātrāyāṃ yadi prāṇair viyujyate /
Rāmāyaṇa
Rām, Bā, 17, 19.2 prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ //
Rām, Bā, 29, 17.2 mohayitvā nayaty enaṃ na ca prāṇair viyujyate //
Rām, Bā, 66, 23.2 sītā prāṇair bahumatā deyā rāmāya me sutā //
Rām, Ay, 18, 38.2 śāpitāsi mama prāṇaiḥ kuru svastyayanāni me /
Rām, Ay, 23, 30.2 tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama //
Rām, Ār, 5, 11.1 yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva /
Rām, Ār, 19, 10.2 yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ //
Rām, Ār, 38, 6.2 prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau //
Rām, Ār, 53, 16.2 jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī //
Rām, Ār, 56, 6.1 kaccij jīvati vaidehī prāṇaiḥ priyatarā mama /
Rām, Ki, 8, 26.2 kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham //
Rām, Ki, 16, 7.2 darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate //
Rām, Ki, 16, 8.1 śāpitāsi mama prāṇair nivartasva jayena ca /
Rām, Ki, 22, 9.1 mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasam /
Rām, Ki, 55, 17.1 ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me /
Rām, Yu, 47, 87.2 jānubhyām apatad bhūmau na ca prāṇair vyayujyata //
Rām, Yu, 48, 38.2 bherīśaṅkhamṛdaṅgāṃśca sarvaprāṇair avādayan //
Rām, Yu, 57, 76.2 kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya //
Rām, Yu, 61, 34.2 āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ //
Rām, Yu, 70, 40.2 rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava //
Rām, Yu, 89, 3.1 śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama /
Rām, Yu, 89, 4.2 yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena vā //
Rām, Yu, 89, 7.1 na hi yuddhena me kāryaṃ naiva prāṇair na sītayā /
Rām, Yu, 89, 8.1 kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate /
Rām, Yu, 97, 20.2 nipapāta saha prāṇair bhraśyamānasya jīvitāt //
Rām, Yu, 107, 11.2 prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathastadā //
Rām, Utt, 8, 7.1 prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā /
Rām, Utt, 26, 24.1 putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te /
Rām, Utt, 63, 12.1 mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 47.2 na mukta eva muktaś ca yāvat prāṇaiḥ priyair iti //
BKŚS, 15, 82.1 yas tu paśyan puraḥ prītyā priyāṃ prāṇair viyujyate /
BKŚS, 18, 493.1 tasmād alaṃ suvarṇena prāṇair evāthavā kṛtam /
BKŚS, 18, 497.2 uktaṃ nāsau tvayā muktaḥ prāṇair muktaḥ priyair iti //
BKŚS, 20, 78.2 tena pītena mūḍho 'yaṃ sadyaḥ prāṇair viyojitaḥ //
BKŚS, 20, 410.2 aṅgīkṛtam alaṃ prāṇair akīrtimalinair iti //
Daśakumāracarita
DKCar, 2, 1, 29.1 sa ca tadduhitary ambālikāyām abalāratnasamākhyātāyām atimātrābhilāṣaḥ prāṇairenaṃ na vyayūyujat //
DKCar, 2, 4, 107.0 yadayamakṣibhyāṃ vināvanipena cikīrṣitaḥ prāṇaireva viyojito vidhinā iti //
Divyāvadāna
Divyāv, 10, 35.1 dṛṣṭvā ca punaḥ saṃlakṣayati etadapyahaṃ parityajya niyataṃ prāṇairviyokṣye yannvahaṃ svapratyaṃśamasmai pravrajitāya dadyāmiti //
Divyāv, 19, 142.1 te gṛhamutsādayad bhaviṣyasi tvaṃ ca prāṇairviyujyasa iti //
Matsyapurāṇa
MPur, 26, 7.1 ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 185.0 udvegakaro nāma yatra svātmānaṃ parātmānaṃ vā prāṇair viyojayati //
PABh zu PāśupSūtra, 1, 30, 10.0 āha kim āveśanamātra eva śakto yakṣarakṣaḥpiśācādivad uta prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ śakto bhavatīti //
PABh zu PāśupSūtra, 1, 31, 7.0 prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ samartho bhavatītyarthaḥ //
Suśrutasaṃhitā
Su, Sū., 25, 33.2 mūrkhaprayuktaṃ puruṣaṃ kṣaṇena prāṇair viyuñjyādathavā kathaṃcit //
Su, Sū., 31, 21.2 balavantam api prāṇair viyuñjanti na saṃśayaḥ //
Su, Ka., 8, 66.2 khebhyaḥ kṛṣṇaṃ śoṇitaṃ yāti tīvraṃ tasmāt prāṇaistyajyate śīghrameva //
Sūryasiddhānta
SūrSiddh, 1, 11.2 ṣaḍbhiḥ prāṇair vināḍī syāt tatṣaṣṭyā nāḍikā smṛtā //
Tantrākhyāyikā
TAkhy, 1, 345.1 tan matprāṇaiḥ kriyatāṃ prāṇayātreti //
TAkhy, 2, 185.1 varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ nopacāraparibhraṣṭaḥ kṛpaṇo 'bhyarthito janaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 82.2 aṣṭame māsy ato garbho jātaḥ prāṇair viyujyate //
Śatakatraya
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
ŚTr, 3, 24.2 dvāraṃ dvāraṃ praviṣṭo varam udaradarīpūraṇāya kṣudhārto mānī prāṇaiḥ sanātho na punar anudinaṃ tulyakulye sudīnaḥ //
Amaraughaśāsana
AmarŚās, 1, 79.1 mūrchitā sā śivaṃ vetti prāṇair evaṃ vyavasthitā //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 37.1 svaprāṇān yaḥ paraprāṇaiḥ prapuṣṇātyaghṛṇaḥ khalaḥ /
BhāgPur, 1, 13, 20.1 yena caivābhipanno 'yaṃ prāṇaiḥ priyatamairapi /
BhāgPur, 8, 7, 39.1 prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ /
BhāgPur, 11, 21, 1.3 kṣudrān kāmāṃś calaiḥ prāṇair juṣantaḥ saṃsaranti te //
Bhāratamañjarī
BhāMañj, 1, 825.1 api prāṇaiḥ paṇaṃ kṛtvā duḥkhātsaṃtārayāmyaham /
BhāMañj, 6, 38.1 tarasvī kṣatriyo mānī prāṇairapi yaśaḥkrayī /
BhāMañj, 13, 963.1 paśuprāṇairyajantyete kāmātmānaḥ phalepsavaḥ /
Gītagovinda
GītGov, 3, 21.2 moham tāvat ayam ca tanvi tanutām bimbādharaḥ rāgavān sadvṛttastanamaṇḍalaḥ tava katham prāṇaiḥ mama krīḍati //
Hitopadeśa
Hitop, 1, 67.3 ekasya kṣaṇikā prītir anyaḥ prāṇair vimucyate //
Hitop, 1, 128.3 varaṃ vibhavahīnena prāṇaiḥ saṃtarpito 'nalaḥ /
Hitop, 1, 158.11 nimittaṃ kiṃcid āsādya dehī prāṇair vimucyate //
Hitop, 2, 22.3 prāṇair arthair dhiyā vācā śreya evācaret sadā //
Kathāsaritsāgara
KSS, 3, 3, 28.1 āścaryaṃ yanna sā prāṇaiḥ śāpāntāśāvalambinī /
KSS, 4, 1, 24.2 prāṇaiḥ śaśāpa taṃ pāṇḍuṃ viṣaṇṇaṃ muktakārmukam //
KSS, 4, 2, 146.2 suhṛtsu naiva tṛpyanti prāṇair apyupakṛtya ye //
KSS, 5, 2, 3.2 yāvat sā nagarī dṛṣṭā prāṇair vāpi gataṃ mama //
KSS, 6, 1, 114.2 durlabhaṃ sarvataścānnaṃ tat prāṇair gatam eva naḥ //
KSS, 6, 1, 172.2 āpannatrāṇavikalaiḥ kiṃ prāṇaiḥ pauruṣeṇa vā //
Tantrāloka
TĀ, 16, 61.2 rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
Haribhaktivilāsa
HBhVil, 1, 101.1 ācāryasya priyaṃ kuryāt prāṇair api dhanair api /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 4.1 jyeṣṭho'bhūd bhuvi pārijātakataruḥ khaṇḍelavālānvaye tatputraḥ kila nāthaballavasudaḥ prāṇair yaśo'rthānvitaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 34.2 patitāṃ paṅkamagnāṃ vā sarvaprāṇaiḥ samuddharet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 41.2 aṣṭame māsyato garbho jātaḥ prāṇairviyujyate //
SkPur (Rkh), Revākhaṇḍa, 209, 167.2 evamukte nipatito dhuryaḥ prāṇairvyayujyata /