Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 1, 1, 4.0 badvā nāmāsi sṛtiḥ somasaraṇī somaṃ gameyam //
PB, 1, 1, 7.0 mṛdā śithirā devānāṃ tīrthaṃ vedir asi mā mā hiṃsīḥ //
PB, 1, 1, 8.0 viṣṇoḥ śiro 'si yaśodhā yaśo mayi dhehi //
PB, 1, 2, 3.0 ṛtapātram asi //
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 1, 2, 4.0 vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya //
PB, 1, 2, 5.0 maruto napāto 'pāṃ kṣayāḥ parvatānāṃ kakubhaḥ śyenā ajirā endraṃ vagnunā vahata ghoṣeṇāmīvāṃ cātayadhvaṃ yuktā stha vahata //
PB, 1, 3, 1.0 bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā //
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 3, 8.0 śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 3, 10.0 namo gandharvāya viṣvagvādine varcodhā asi varco mayi dhehi //
PB, 1, 4, 2.0 samrāḍ asi kṛśānuḥ //
PB, 1, 4, 3.0 tutho 'si janadhāyo nabho 'si pratakvāsaṃmṛṣṭo 'si havyasūdanaḥ //
PB, 1, 4, 3.0 tutho 'si janadhāyo nabho 'si pratakvāsaṃmṛṣṭo 'si havyasūdanaḥ //
PB, 1, 4, 3.0 tutho 'si janadhāyo nabho 'si pratakvāsaṃmṛṣṭo 'si havyasūdanaḥ //
PB, 1, 4, 4.0 vibhur asi pravāhaṇaḥ //
PB, 1, 4, 5.0 vahnir asi havyavāhanaḥ //
PB, 1, 4, 6.0 śvātro 'si pracetāḥ //
PB, 1, 4, 7.0 tutho 'si viśvavedā uśig asi kavir aṅghārir asi bambhārir avasyur asi duvasvān //
PB, 1, 4, 7.0 tutho 'si viśvavedā uśig asi kavir aṅghārir asi bambhārir avasyur asi duvasvān //
PB, 1, 4, 7.0 tutho 'si viśvavedā uśig asi kavir aṅghārir asi bambhārir avasyur asi duvasvān //
PB, 1, 4, 7.0 tutho 'si viśvavedā uśig asi kavir aṅghārir asi bambhārir avasyur asi duvasvān //
PB, 1, 4, 8.0 śundhyur asi mārjālīyaḥ //
PB, 1, 4, 9.0 ṛtadhāmāsi svarjyotiḥ //
PB, 1, 4, 10.0 samudro 'si viśvavyacāḥ //
PB, 1, 4, 11.0 ahir asi budhnyaḥ //
PB, 1, 4, 12.0 ajo 'sy ekapāt //
PB, 1, 4, 13.0 sagarā asi budhnyaḥ //
PB, 1, 4, 14.0 kavyo 'si kavyavāhanaḥ //
PB, 1, 4, 15.0 pāta māgnayo raudreṇānīkena piṣṭata mā namo vo 'stu mā mā hiṃsiṣṭa //
PB, 1, 5, 1.0 ṛtasya dvārau stho mā mā saṃtāptam //
PB, 1, 5, 6.0 soma rārandhi no hṛdi pitā no 'si mama tan mā mā hiṃsīḥ //
PB, 1, 5, 11.0 vāyur yunaktu manasā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 12.0 vṛṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 14.0 sūryo yunaktu vācā stomaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 5, 15.0 svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃpārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 6, 3.0 stutasya stutam asy ūrjasvat payasvad ā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 6, 7.0 subhūr asi śreṣṭho raśmir devānāṃ saṃsad devānāṃ yātur yayā tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru //
PB, 1, 6, 8.0 apāṃ puṣpam asy oṣadhīnāṃ rasa indrasya priyatamaṃ haviḥ svāhā //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 6, 15.0 ūrg asy ūrjam mayi dhehi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 1.0 aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir asy arvāgasi vṛṣāsi //
PB, 1, 7, 2.0 ādityānāṃ patmānvihi namas te 'stu mā mā hiṃsīḥ //
PB, 1, 7, 4.0 rathantaram asi vāmadevyam asi bṛhad asi //
PB, 1, 7, 4.0 rathantaram asi vāmadevyam asi bṛhad asi //
PB, 1, 7, 4.0 rathantaram asi vāmadevyam asi bṛhad asi //
PB, 1, 9, 1.0 raśmir asi kṣayāya tvā kṣayaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 2.0 pretir asi dharmaṇe tvā dharmaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 3.0 anvitir asi dive tvā divaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 4.0 saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 5.0 pratidhir asi pṛthivyai tvā pṛthivīṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 6.0 viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 7.0 prāco 'sy ahne tvāhar jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 8.0 anvāsi rātryai tvā rātriṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 9.0 uśig asi vasubhyas tvā vasūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 10.0 praketo 'si rudrebhyas tvā rudrān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 11.0 sudītir asy ādityebhyas tvādityān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 12.0 ojo 'si pitṛbhyas tvā pitṝn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 1.0 tantur asi prajābhyas tvā prajā jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 2.0 revad asy oṣadhībhyas tvauṣadhīr jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 3.0 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 4.0 abhijid asi yuktagrāvendrāya tvendraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 5.0 adhipatir asi prāṇāya tvā prāṇān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 6.0 dharuṇo 'sy apānāya tvāpānān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 7.0 saṃsarpo 'si cakṣuṣe tvā cakṣur jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 8.0 vayodhā asi śrotrāya tvā śrotraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 11.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 11.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 11.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 4, 1, 4.0 prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat //
PB, 4, 1, 4.0 prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat //
PB, 4, 4, 3.0 tisra uṣṇihaḥ syur ekā gāyatrī tās tisro bṛhatyo bhavanti //
PB, 4, 5, 15.0 tad āhur udaraṃ vā eṣa stomānāṃ yat saptadaśo yat saptadaśaṃ madhyato nirhareyur aśanāyavaḥ prajāḥ syur aśanāyavaḥ sattriṇaḥ //
PB, 4, 5, 17.0 tānāhur ukthāḥ kāryā3 agniṣṭomā3 iti yady ukthāḥ syuḥ //
PB, 4, 5, 19.0 tad āhur vivīvadham iva vā etad yad agniṣṭomo viṣuvān agniṣṭomau viśvajidabhijitāvathetara ukthāḥ syur iti //
PB, 4, 6, 7.0 vāyur vā etaṃ devatānām ānaśe 'nuṣṭup chandasāṃ yad ato 'nyā pratipat syāt pradahet //
PB, 4, 6, 23.0 tat triṣṭubjagatīṣu bhavati traiṣṭubhjāgato vā ādityo yad ato 'nyāsu syād ava svargāl lokāt padyeran //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 8, 13.0 ye vāmadevyena stutvottiṣṭhanti te sataḥ sad abhyuttiṣṭhanti pūrṇāt pūrṇam āyatanād āyatanam antarikṣāyatanā hi prajā //
PB, 4, 8, 13.0 ye vāmadevyena stutvottiṣṭhanti te sataḥ sad abhyuttiṣṭhanti pūrṇāt pūrṇam āyatanād āyatanam antarikṣāyatanā hi prajā //
PB, 5, 5, 6.0 sarveṇātmanā samuddhṛtyodgeyam eṣu lokeṣu ned vyāhito 'sānīti //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 7, 5.0 etad vai yajñasya śvastanaṃ yad gaurīvitaṃ yad gaurīvitam anusṛjeyur aśvastanā aprajasaḥ syuḥ //
PB, 5, 9, 11.0 cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti //
PB, 5, 10, 2.0 yathā vai dṛtir ādhmāta evaṃ saṃvvatsaro 'nutsṛṣṭo yan notsṛjeyur amehena pramāyukāḥ syuḥ //
PB, 5, 10, 9.0 śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate //
PB, 6, 1, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa etam agniṣṭomam apaśyat tam āharat tenemāḥ prajā asṛjata //
PB, 6, 1, 2.0 ekādaśena ca vai satā stotreṇāgniṣṭomasyāsṛjataikādaśena ca māsā saṃvvatsarasya tā dvādaśena ca stotreṇāgniṣṭomasya paryagṛhṇād dvādaśena ca māsā saṃvvatsarasya //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 3.0 taṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 13.0 tāṃ vanaspatayaś caturdhā vācaṃ vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg yā vanaspatīnāṃ devānāṃ hy eṣā vāg āsīt //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 6, 3.0 yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kṛtvedam aham āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣminn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
PB, 6, 7, 14.0 yady udgātāvacchidyate yajñena yajamāno vyṛdhyate 'dakṣiṇaḥ sa yajñakratuḥ saṃsthāpyo 'thānya āhṛtyas tasmin deyaṃ yāvad dāsyan syāt //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra vā asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 6, 9, 10.0 pavasva vāco 'griya iti pratipadaṃ kuryād yaṃ kāmayeta samānānāṃ śreṣṭhaḥ syād iti //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 3.0 catvāri santi ṣaḍdevatyāni //
PB, 7, 3, 12.0 yad anidhanenāgre stuyur anāyatano yajamānaḥ syāt //
PB, 7, 3, 21.0 triṇidhanaṃ bhavaty etena vai mādhyandinaṃ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinaṃ savanaṃ syāt //
PB, 7, 3, 21.0 triṇidhanaṃ bhavaty etena vai mādhyandinaṃ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinaṃ savanaṃ syāt //
PB, 7, 3, 24.0 yan nidhanavat syād yajamānaṃ svargāl lokān nirhanyāt //
PB, 7, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asṛjata tāḥ sṛṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 20.0 uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni //
PB, 7, 6, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad bṛhat samabhavat //
PB, 7, 6, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad bṛhat samabhavat //
PB, 7, 6, 11.0 tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti bṛhat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 10, 1.0 imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti //
PB, 7, 10, 1.0 imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 1, 6.0 yaḥ paśukāmaḥ syād yaḥ pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati //
PB, 8, 1, 9.0 ime vai lokāḥ sahāsaṃs te 'śocaṃs teṣām indra etena sāmnā śucam apāhan yat trayāṇāṃ śocatām apāhaṃs tasmāt traiśokam //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 2.0 te triṣṭubjagatyau gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtāṃ sābravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati //
PB, 8, 4, 6.0 svādiṣṭhā vai deveṣu paśava āsan madiṣṭhā asureṣu te devāḥ svādiṣṭhayā madiṣṭhayeti paśūn asurāṇām avṛñjata //
PB, 8, 4, 9.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ saṃhitena samadadhur yat samadadhus tasmāt saṃhitam //
PB, 8, 5, 4.0 nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
PB, 8, 5, 4.0 nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 11.0 yadi bṛhatsāmātirātraḥ syāt saubharam ukthānāṃ brahmasāma kāryaṃ bṛhad eva tat tejasā samardhayati //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 18.0 yo vṛṣṭikāmaḥ syād yo 'nnādyakāmo yaḥ svargakāmaḥ saubhareṇa stuvīta //
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 1, 36.0 teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stviti tāvabrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ityabruvaṃs tāvabrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate //
PB, 9, 2, 11.0 asurā vā eṣu lokeṣv āsaṃs tān devā ūrdhvasadmanenaibhyo lokebhyaḥ prāṇudanta //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 2, 14.0 akūpārāṅgirasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samṛdhyate //
PB, 9, 4, 1.0 yadi somau saṃsutau syātāṃ mahati rātreḥ prātaranuvākam upākuryāt //
PB, 9, 4, 14.0 jamadagneś ca vā ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 9, 5, 2.0 yadi krītaṃ yo 'nyo 'bhyāśaṃ syāt sa āhṛtyaḥ somavikrayaṇe tu kiṃcid dadyāt //
PB, 9, 5, 8.0 śrāyantīyaṃ brahmasāma kāryaṃ sad evainaṃ karoti //
PB, 9, 5, 13.0 tatra tad dadyād yad dāsyaṃ syāt //
PB, 9, 6, 9.0 yadi śrāyantīyaṃ brahmasāma syād vaiṣṇavīṣv anuṣṭupsu vaṣaṭkāraṇidhanaṃ kuryāt //
PB, 9, 7, 1.0 yadi prātassavanāt somo 'tiricyeta asti somo ayaṃ suta iti marutvatīṣu gāyatreṣu stuyuḥ //
PB, 9, 7, 6.0 yadi mādhyandināt savanād atiricyeta baṇ mahāṁ asi sūryety ādityavatīṣu gaurīvitena stuyuḥ //
PB, 9, 8, 1.0 yadi dīkṣitānāṃ pramīyate dagdhvāsthīny upanahya yo nediṣṭhī syāt taṃ dīkṣayitvā saha yajeran //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 9, 8, 14.0 asaṃmitaṃ stotraṃ syād asaṃmito hyasau lokas trivṛtaḥ pavamānāḥ syuḥ saptadaśam itarat sarvam //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 10, 3, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann ṛtvam apaśyat tata ṛtvijo 'sṛjata yad ṛtvād asṛjata tad ṛtvijām ṛtviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot //
PB, 10, 3, 4.0 yadi pañcaviṃśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti //
PB, 10, 4, 2.0 cakṣuṣī atirātrau kanīnike agniṣṭomau yasmād antarā agniṣṭomāv atirātrābhyāṃ tasmād antare satyau kanīnike bhuṅktaḥ //
PB, 10, 6, 7.0 yasmād eṣā samānā satī ṣaḍahavibhaktir nānārūpā tasmād virūpaḥ saṃvvatsaraḥ //
PB, 10, 7, 5.0 yasmād eṣā samānā saty agnivibhaktir nānārūpā tasmād yathartvādityas tapati //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 9, 2.0 svarāṇāṃ yasmād eṣā samānā satī svaravibhaktir nānārūpā tasmād yathartu vāyuḥ pavate //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 11, 3, 9.0 yathā vā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 5, 8.0 aṣṭau vā etāḥ kāmadughā āsaṃs tāsām ekā samaśīryata sā kṛṣir abhavad ṛdhyate 'smai kṛṣau ya evaṃ veda //
PB, 11, 5, 11.0 tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahmasāma kurvītātmany eved indriyaṃ vīryaṃ rasam ākṣārayati //
PB, 11, 10, 5.0 ayaṃ pūṣā rayir bhaga ity anuṣṭubhaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 10, 6.0 vṛṣāmatīnāṃ pavate vicakṣaṇa iti jagatyaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 10, 9.0 haviṣmāṃś ca vai haviṣkṛccāṅgirasāvāstāṃ dvitīye 'hani haviṣmān arādhnon navame 'hani haviṣkṛt //
PB, 11, 11, 3.0 evā hy asi vīrayur iti samānaṃ vadantīdam ittham asad iti //
PB, 11, 11, 3.0 evā hy asi vīrayur iti samānaṃ vadantīdam ittham asad iti //
PB, 11, 11, 7.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca samānaṃ vadantīṣu kriyata idam ittham asad iti //
PB, 12, 3, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hyetad ahaḥ //
PB, 12, 5, 6.0 sutāso madhumattamā ity anuṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ //
PB, 12, 7, 4.0 yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ vā syāt //
PB, 12, 7, 4.0 yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ vā syāt //
PB, 12, 8, 6.0 dadhyaṅ vā āṅgiraso devānāṃ purodhānīya āsīd annaṃ vai brahmaṇaḥ purodhā annādyasyāvaruddhyai //
PB, 12, 9, 6.0 gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 12, 9, 21.0 yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta satrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam //
PB, 12, 11, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 13, 1.0 indraśca bṛhacca samabhavatāṃ tam indraṃ bṛhad ekayā tanvātyaricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma //
PB, 12, 13, 13.0 śakvarīṣu ṣoḍaśinā stuvīta yaḥ kāmayeta vajrī syām iti //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 31.0 aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvinaḥ bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda //
PB, 12, 13, 32.0 yasmād anyo na paro 'sti jāto ya ābabhūva bhuvanāni viśvā //
PB, 13, 1, 4.0 tvaṃ suvīro asi soma viśvavid ityeṣa vāva suvīro yasya paśavas tad eva tad abhivadati //
PB, 13, 2, 4.0 purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇeti maitrāvaruṇaṃ yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajati //
PB, 13, 3, 4.0 yat soma citram ukthyam iti gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 13, 4, 8.0 āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhṛtyai //
PB, 13, 5, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 13, 6, 7.0 devāś ca vā asurāśca samadadhata yatare naḥ saṃjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān saṃjayena samajayan yat samajayaṃs tasmāt saṃjayaṃ paśūnām avaruddhyai saṃjayaṃ kriyate //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
PB, 13, 9, 6.0 gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 14, 3, 5.0 jagatyaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 14, 3, 17.0 jāmi dvādaśāhasyāstīti ha smāhogradevo rājanir bārhataṃ ṣaṣṭham ahar bārhataṃ saptamaṃ yat kaṇvarathantaraṃ bhavati tenājāmi //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 3, 20.0 yat sāma devatāḥ praśaṃsati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bhavanti //
PB, 14, 4, 2.0 nakiṣṭaṃ karmaṇā naśad iti bṛhatyaḥ satyo 'bhyārambheṇa jagatyaḥ //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 2.0 eṣa sya dhārayā suta iti kakubhaḥ satyo 'bhyārambheṇa triṣṭubhaḥ //
PB, 14, 5, 10.0 gāyatryaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 14, 6, 4.0 yad indra citraṃ ma iha nāsti tvādātam adrivo rādhas tanno vidadvasa ubhayāhastyābhareti rāddhim evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
PB, 14, 9, 2.0 gāyatryaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 14, 9, 5.0 jagatyaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubho loke kriyante //
PB, 14, 9, 36.0 yad vā etasyāhnaś chidram āsīt tad devā acchidreṇāpyauhaṃs tad acchidrasyācchidratvam //
PB, 14, 11, 6.0 hinvanti sūram usraya iti gāyatryaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 15, 3, 4.0 asāvi somo aruṣo vṛṣā harir iti jagatyas satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante //
PB, 15, 5, 1.0 tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 6.0 upoṣu jātam apturam iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante //