Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Bodhicaryāvatāra
Daśakumāracarita

Aitareyabrāhmaṇa
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 2.0 taṃ rudrā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te pañcadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 3.0 tam ādityā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te saptadaśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 4.0 taṃ viśve devā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ ta ekaviṃśena stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 8.0 ati ha vā enam arjate svargaṃ lokam abhi ya evaṃ veda //
Gopathabrāhmaṇa
GB, 1, 1, 9, 8.0 ṛjyad bhūtaṃ yad asṛjyatedaṃ niveśanam anṛṇaṃ dūram asyeti //
Kāṭhakasaṃhitā
KS, 10, 3, 20.0 yam uttamam ārjat taṃ sa rajjum apriyāya bhrātṛvyāya dadyāt //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 5, 1.2 yajiṣṭham ṛñjase girā //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 12.10 agniṃ mitraṃ na samidhāna ṛñjate //
Taittirīyasaṃhitā
TS, 1, 5, 9, 23.1 sa ebhya stuto rātriyā adhy ahar abhi paśūn nirārjat //
Ṛgveda
ṚV, 1, 6, 9.2 sam asminn ṛñjate giraḥ //
ṚV, 1, 37, 3.2 ni yāmañ citram ṛñjate //
ṚV, 1, 58, 3.2 ratho na vikṣv ṛñjasāna āyuṣu vy ānuṣag vāryā deva ṛṇvati //
ṚV, 1, 95, 7.1 ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan /
ṚV, 1, 96, 3.1 tam īḍata prathamaṃ yajñasādhaṃ viśa ārīr āhutam ṛñjasānam /
ṚV, 1, 122, 13.2 kim iṣṭāśva iṣṭaraśmir eta īśānāsas taruṣa ṛñjate nṝn //
ṚV, 1, 140, 2.1 abhi dvijanmā trivṛd annam ṛjyate saṃvatsare vāvṛdhe jagdham ī punaḥ /
ṚV, 1, 141, 6.1 ād iddhotāraṃ vṛṇate diviṣṭiṣu bhagam iva papṛcānāsa ṛñjate /
ṚV, 1, 143, 5.2 agnir jambhais tigitair atti bharvati yodho na śatrūn sa vanā ny ṛñjate //
ṚV, 1, 143, 7.1 ghṛtapratīkaṃ va ṛtasya dhūrṣadam agnim mitraṃ na samidhāna ṛñjate /
ṚV, 1, 172, 2.1 āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ /
ṚV, 2, 1, 8.1 tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate /
ṚV, 2, 2, 5.1 sa hotā viśvam pari bhūtv adhvaraṃ tam u havyair manuṣa ṛñjate girā /
ṚV, 3, 4, 7.1 daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti /
ṚV, 3, 7, 8.1 daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti /
ṚV, 3, 31, 1.2 pitā yatra duhituḥ sekam ṛñjan saṃ śagmyena manasā dadhanve //
ṚV, 3, 43, 6.2 pra ye dvitā diva ṛñjanty ātāḥ susaṃmṛṣṭāso vṛṣabhasya mūrāḥ //
ṚV, 4, 8, 1.2 yajiṣṭham ṛñjase girā //
ṚV, 4, 21, 5.2 ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā //
ṚV, 4, 26, 1.2 ahaṃ kutsam ārjuneyaṃ ny ṛñje 'haṃ kavir uśanā paśyatā mā //
ṚV, 4, 38, 7.2 turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan //
ṚV, 4, 38, 8.2 yadā sahasram abhi ṣīm ayodhīd durvartuḥ smā bhavati bhīma ṛñjan //
ṚV, 5, 13, 6.2 ā rādhaś citram ṛñjase //
ṚV, 5, 48, 5.1 sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatann arim /
ṚV, 5, 87, 5.2 yenā sahanta ṛñjata svarociṣa sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ //
ṚV, 6, 15, 1.1 imam ū ṣu vo atithim uṣarbudhaṃ viśvāsāṃ viśām patim ṛñjase girā /
ṚV, 6, 15, 4.2 vipraṃ na dyukṣavacasaṃ suvṛktibhir havyavāham aratiṃ devam ṛñjase //
ṚV, 6, 37, 2.1 pro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan /
ṚV, 6, 37, 3.2 abhi śrava ṛjyanto vaheyur nū cin nu vāyor amṛtaṃ vi dasyet //
ṚV, 8, 4, 17.1 vemi tvā pūṣann ṛñjase vemi stotava āghṛṇe /
ṚV, 10, 76, 1.1 ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana /
ṚV, 10, 142, 2.1 pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase /
Bodhicaryāvatāra
BoCA, 7, 35.1 guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ /
Daśakumāracarita
DKCar, 2, 5, 91.1 etadarthameva vidyāmayaṃ śulkam arjituṃ gato 'bhūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko'pi vipradārakaḥ //