Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 11, 3.1 prati tam abhi cara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 3, 2, 3.1 indra cittāni mohayann arvāṅ ākūtyā cara /
AVŚ, 3, 3, 4.1 śyeno havyaṃ nayatv ā parasmād anyakṣetre aparuddhaṃ carantam /
AVŚ, 3, 4, 3.1 accha tvā yantu havinaḥ sajātā agnir dūto ajiraḥ saṃ carātai /
AVŚ, 3, 6, 4.1 yaḥ sahamānaś carasi sāsahāna iva ṛṣabhaḥ /
AVŚ, 3, 9, 4.1 yenā śravasyavaś caratha devā ivāsuramāyayā /
AVŚ, 3, 10, 4.1 iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā /
AVŚ, 3, 12, 1.2 tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema //
AVŚ, 3, 15, 5.1 yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
AVŚ, 3, 15, 6.1 yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
AVŚ, 3, 30, 5.1 jyāyasvantaś cittino mā vi yauṣṭa saṃrādhayantaḥ sadhurāś carantaḥ /
AVŚ, 4, 5, 2.2 striyaś ca sarvāḥ svāpaya śunaś cendrasakhā caran //
AVŚ, 4, 5, 5.1 ya āste yaś carati yaś ca tiṣṭhan vipaśyati /
AVŚ, 4, 8, 1.2 tasya mṛtyuś carati rājasūyaṃ sa rājā anu manyatām idaṃ //
AVŚ, 4, 8, 3.1 ātiṣṭhantaṃ pari viśve abhūṣañchriyaṃ vasānaś carati svarociḥ /
AVŚ, 4, 10, 7.1 devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ /
AVŚ, 4, 11, 2.2 bhūtaṃ bhaviṣyad bhuvanā duhānaḥ sarvā devānām carati vratāni //
AVŚ, 4, 11, 3.1 indro jāto manuṣyeṣv antar gharmas taptaś carati śośucānaḥ /
AVŚ, 4, 16, 1.2 ya stāyan manyate carant sarvaṃ devā idaṃ viduḥ //
AVŚ, 4, 16, 2.1 yas tiṣṭhati carati yaś ca vañcati yo nilāyaṃ carati yaḥ prataṅkam /
AVŚ, 4, 16, 2.1 yas tiṣṭhati carati yaś ca vañcati yo nilāyaṃ carati yaḥ prataṅkam /
AVŚ, 4, 16, 4.2 divaspaśaḥ pra carantīdam asya sahasrākṣā ati paśyanti bhūmim //
AVŚ, 4, 17, 8.2 tena te mṛjma āsthitam atha tvam agadaś cara //
AVŚ, 4, 21, 4.2 urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ //
AVŚ, 4, 27, 4.2 ye adbhir īśānā marutaś caranti te no muñcantv aṃhasaḥ //
AVŚ, 4, 29, 7.1 yayo rathaḥ satyavartma ṛjuraśmir mithuyā carantam abhiyāti dūṣayan /
AVŚ, 4, 30, 1.1 ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ /
AVŚ, 4, 39, 9.1 agnāv agniś carati praviṣṭa ṛṣīṇām putro abhiśastipā u /
AVŚ, 5, 4, 4.1 hiraṇyayī naur acaraddhiraṇyabandhanā divi /
AVŚ, 5, 17, 5.1 brahmacārī carati veviṣad viṣaḥ sa devānāṃ bhavaty ekam aṅgam /
AVŚ, 5, 18, 5.2 saṃ tasyendro hṛdaye 'gnim indha ubhe enaṃ dviṣṭo nabhasī carantam //
AVŚ, 5, 18, 13.1 devapīyuś carati martyeṣu garagīrṇo bhavaty asthibhūyān /
AVŚ, 6, 31, 2.1 antaś carati rocanā asya prāṇād apānataḥ /
AVŚ, 6, 45, 1.2 parehi na tvā kāmaye vṛkṣāṁ vanāni saṃ cara gṛheṣu goṣu me manaḥ //
AVŚ, 6, 45, 3.1 yad indra brahmaṇaspate 'pi mṛṣā carāmasi /
AVŚ, 6, 51, 3.1 yat kiṃ cedaṃ varuṇa daivye jane 'bhidrohaṃ manuṣyāś caranti /
AVŚ, 6, 67, 2.1 mūḍhā amitrāś caratāśīrṣāṇa ivāhayaḥ /
AVŚ, 6, 92, 2.1 javas te arvan nihito guhā yaḥ śyene vāte uta yo 'carat parīttaḥ /
AVŚ, 6, 95, 2.1 hiraṇyayī naur acaraddhiraṇyabandhanā divi /
AVŚ, 6, 117, 1.1 apamityam apratīttaṃ yad asmi yamasya yena balinā carāmi /
AVŚ, 6, 133, 1.2 yasya devasya praśiṣā carāmaḥ sa pāram icchāt sa u no vi muñcāt //
AVŚ, 6, 139, 2.2 atho ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 6, 139, 4.2 evā ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 7, 9, 1.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
AVŚ, 7, 20, 6.1 anumatiḥ sarvam idaṃ babhūva yat tiṣṭhati carati yad u ca viśvam ejati /
AVŚ, 7, 57, 1.1 yad āśasā vadato me vicukṣubhe yad yācamānasya carato janāṁ anu /
AVŚ, 7, 65, 2.1 yad duṣkṛtaṃ yac chamalaṃ yad vā cerima pāpayā /
AVŚ, 7, 72, 2.2 pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatim carantam //
AVŚ, 7, 73, 5.1 tapto vāṃ gharmo nakṣatu svahotā pra vām adhvaryuś caratu payasvān /
AVŚ, 7, 81, 1.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pari yāto 'rṇavam /
AVŚ, 7, 108, 2.1 yo naḥ suptān jāgrato vābhidāsāt tiṣṭhato vā carato jātavedaḥ /
AVŚ, 8, 1, 12.1 mā tvā kravyād abhi maṃstārāt saṃkasukāc cara rakṣatu tvā dyau rakṣatu /
AVŚ, 8, 2, 11.2 vaivasvatena prahitān yamadūtāṃś carato 'pa sedhāmi sarvān //
AVŚ, 8, 3, 5.1 yatredānīṃ paśyasi jātavedas tiṣṭhantam agna uta vā carantam /
AVŚ, 8, 4, 8.1 yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ /
AVŚ, 8, 9, 11.1 iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā /
AVŚ, 9, 1, 4.2 hiraṇyavarṇā madhukaśā ghṛtācī mahān bhargaś carati martyeṣu //
AVŚ, 9, 2, 14.1 asarvavīraś caratu praṇutto dveṣyo mitrānāṃ parivargyaḥ svānām /
AVŚ, 9, 4, 24.1 etaṃ vo yuvānaṃ prati dadhmo atra tena krīḍantīś carata vaśāṁ anu /
AVŚ, 9, 5, 3.1 pra pado 'va nenigdhi duścaritaṃ yac cacāra śuddhaiḥ śaphair ā kramatāṃ prajānan /
AVŚ, 9, 10, 8.2 jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ //
AVŚ, 9, 10, 11.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
AVŚ, 9, 10, 15.1 na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi /
AVŚ, 10, 8, 12.2 te nākapālaś carati vicinvan vidvān bhūtam uta bhavyam asya //
AVŚ, 10, 8, 13.1 prajāpatiś carati garbhe antar adṛśyamāno bahudhā vi jāyate /
AVŚ, 10, 10, 19.1 ūrdhvo bindur ud acarad brahmaṇaḥ kakudād adhi /
AVŚ, 11, 2, 12.2 rudrasyeṣuś carati devahetis tasyai namo yatamasyāṃ diśītaḥ //
AVŚ, 11, 2, 14.1 bhavārudrau sayujā saṃvidānāvubhāvugrau carato vīryāya /
AVŚ, 11, 4, 20.1 antar garbhaś carati devatāsv ābhūto bhūtaḥ sa u jāyate punaḥ /
AVŚ, 11, 5, 1.1 brahmacārīṣṇaṃś carati rodasī ubhe tasmin devāḥ saṃmanaso bhavanti /
AVŚ, 11, 5, 13.2 tāsām arcīṃṣi pṛthag abhre caranti tāsām ājyaṃ puruṣo varṣam āpaḥ //
AVŚ, 11, 5, 23.1 devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānam /
AVŚ, 11, 10, 8.1 avāyantāṃ pakṣiṇo ye vayāṃsy antarikṣe divi ye caranti /
AVŚ, 12, 1, 15.1 tvaj jātās tvayi caranti martyās tvaṃ bibharṣi dvipadas tvaṃ catuṣpadaḥ /
AVŚ, 12, 1, 17.2 śivāṃ syonām anu carema viśvahā //
AVŚ, 12, 1, 31.2 syonās tā mahyaṃ carate bhavantu mā nipaptaṃ bhuvane śiśriyāṇaḥ //
AVŚ, 12, 1, 49.1 ye ta āraṇyāḥ paśavo mṛgā vane hitāḥ siṃhā vyāghrāḥ puruṣādaś caranti /
AVŚ, 12, 2, 41.2 parvatasya vṛṣabhasyādhi pṛṣṭhe navāś caranti saritaḥ purāṇīḥ //
AVŚ, 12, 4, 16.1 cared evā traihāyaṇād avijñātagadā satī /
AVŚ, 12, 4, 27.2 cared asya tāvad goṣu nāsya śrutvā gṛhe vaset //
AVŚ, 12, 4, 28.1 yo asyā ṛca upaśrutyātha goṣv acīcarat /
AVŚ, 12, 4, 29.1 vaśā carantī bahudhā devānāṃ nihito nidhiḥ /
AVŚ, 12, 4, 37.1 pravīyamānā carati kruddhā gopataye vaśā /
AVŚ, 12, 4, 39.1 mahad eṣāvatapati carantī goṣu gaur api /
AVŚ, 13, 1, 40.1 devo devān marcayasy antaś carasy arṇave /
AVŚ, 13, 2, 6.1 svasti te sūrya carase rathāya yenobhāv antau pariyāsi sadyaḥ /
AVŚ, 13, 2, 11.1 pūrvāparaṃ carato māyayaitau śiśū krīḍantau pariyāto 'rṇavam /
AVŚ, 14, 1, 23.1 pūrvāparaṃ carato māyaitau śiśū krīḍantau pariyāto 'rṇavam /
AVŚ, 14, 1, 56.1 idaṃ tad rūpaṃ yad avasta yoṣā jāyāṃ jijñāse manasā carantīm /
AVŚ, 17, 1, 27.2 jaradaṣṭiḥ kṛtavīryo vihāyāḥ sahasrāyuḥ sukṛtaś careyam //
AVŚ, 18, 1, 9.1 na tiṣṭhanti na nimiṣanty ete devānāṃ spaśa iha ye caranti /
AVŚ, 18, 1, 35.2 sūrye jyotir adadhur māsy aktūn pari dyotaniṃ carato ajasrā //
AVŚ, 18, 2, 10.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhāvān /
AVŚ, 18, 2, 13.1 urūṇasāv asutṛpāv udumbalau yamasya dūtau carato janāṁ anu /
AVŚ, 18, 2, 28.1 ye dasyavaḥ pitṛṣu praviṣṭā jñātimukhā ahutādaś caranti /
AVŚ, 18, 4, 31.2 tat tvaṃ yamasya rājye vasānas tārpyaṃ cara //