Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 194.4 śraddadhānasya pūyante sarvapāpānyaśeṣataḥ //
MBh, 1, 2, 236.9 śraddadhānasya pūyante sarvapāpānyasaṃśayaḥ /
MBh, 1, 57, 26.2 bhūmidānādibhir dānair yathā pūtā bhavanti vai /
MBh, 1, 60, 69.1 yaṃ śrutvā puruṣaḥ samyak pūto bhavati pāpmanaḥ /
MBh, 1, 74, 6.6 na pūto na tapasvī ca na yajvā na ca dharmakṛt /
MBh, 1, 88, 12.16 vimuktapāpāḥ pūtāste tatkṣaṇenābhavan narāḥ /
MBh, 1, 168, 4.1 mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā /
MBh, 2, 8, 33.1 śāntāḥ saṃnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā /
MBh, 2, 60, 23.1 ye rājasūyāvabhṛthe jalena mahākratau mantrapūtena siktāḥ /
MBh, 3, 80, 45.2 pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate //
MBh, 3, 81, 49.1 punāti darśanād eva daṇḍenaikaṃ narādhipa /
MBh, 3, 81, 49.2 keśān abhyukṣya vai tasmin pūto bhavati bhārata //
MBh, 3, 81, 52.1 pūtātmānaś ca rājendra prayānti paramāṃ gatim /
MBh, 3, 81, 88.1 kulampune naraḥ snātvā punāti svakulaṃ naraḥ /
MBh, 3, 81, 120.3 punāty āsaptamaṃ caiva kulaṃ nāstyatra saṃśayaḥ //
MBh, 3, 81, 132.1 āsaptamaṃ kulaṃ caiva punāti bharatarṣabha /
MBh, 3, 82, 1.4 āsaptamaṃ kulaṃ rājan punīte nātra saṃśayaḥ //
MBh, 3, 82, 56.3 punātyāsaptamaṃ caiva kulaṃ bharatasattama //
MBh, 3, 82, 66.2 aśvamedham avāpnoti punāti ca kulaṃ naraḥ //
MBh, 3, 82, 84.2 punātyāsaptamaṃ rājan kulaṃ nāstyatra saṃśayaḥ //
MBh, 3, 83, 7.2 gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ //
MBh, 3, 83, 39.2 na durgatim avāpnoti punāti ca kulaṃ naraḥ //
MBh, 3, 83, 51.2 brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ //
MBh, 3, 83, 61.2 niyatātmā naraḥ pūto gaccheta paramāṃ gatim //
MBh, 3, 92, 18.2 tīrthābhigamanāt pūtā darśanācca mahātmanām //
MBh, 3, 126, 10.1 saṃbhṛto mantrapūtena vāriṇā kalaśo mahān /
MBh, 3, 129, 17.2 pūyate duṣkṛtāccaiva samupaspṛśya bhārata //
MBh, 3, 146, 6.1 tataḥ pūrvottaro vāyuḥ pavamāno yadṛcchayā /
MBh, 3, 184, 11.2 saptāvarān sapta pūrvān punāti pitāmahān ātmanaḥ karmabhiḥ svaiḥ //
MBh, 3, 243, 5.2 kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ //
MBh, 3, 247, 18.2 yatra yāntyṛṣayo brahman pūtāḥ svaiḥ karmabhiḥ śubhaiḥ //
MBh, 5, 13, 18.2 vijvaraḥ pūtapāpmā ca vāsavo 'bhavad ātmavān //
MBh, 5, 27, 11.1 nyāyopetaṃ brāhmaṇebhyo yadannaṃ śraddhāpūtaṃ gandharasopapannam /
MBh, 5, 40, 19.2 tasyāṃ snātaḥ pūyate puṇyakarmā puṇyo hyātmā nityam ambho 'mbha eva //
MBh, 5, 40, 24.2 gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrāme kṣatriyaḥ svargam eti //
MBh, 5, 40, 25.2 tretāpūtaṃ dhūmam āghrāya puṇyaṃ pretya svarge devasukhāni bhuṅkte //
MBh, 5, 178, 32.2 lapsyase nirjitāṃl lokāñ śastrapūto mahāraṇe //
MBh, 6, BhaGī 4, 10.2 bahavo jñānatapasā pūtā madbhāvamāgatāḥ //
MBh, 6, BhaGī 9, 20.1 traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante /
MBh, 6, BhaGī 10, 31.1 pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham /
MBh, 7, 2, 26.1 aśvān agryān pāṇḍurābhraprakāśān puṣṭān snātānmantrapūtābhir adbhiḥ /
MBh, 7, 58, 13.2 mantrapūtābhir arcitvā niścakrāma gṛhāt tataḥ //
MBh, 7, 118, 50.1 mantrair hi pūtasya mahādhvareṣu yaśasvino bhūrisahasradasya /
MBh, 7, 118, 52.1 sa tejasā śastrahatena pūto mahāhave dehavaraṃ visṛjya /
MBh, 8, 24, 134.3 kuruṣva pūtam ātmānaṃ sarvam etad avāpsyasi //
MBh, 8, 24, 135.1 dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi /
MBh, 9, 16, 39.1 nirīkṣito vai naradeva rājñā pūtātmanā nirhṛtakalmaṣeṇa /
MBh, 9, 20, 35.2 yathā yajñe mahān agnir mantrapūtaḥ prakāśayan //
MBh, 9, 38, 18.1 tataḥ sa virujo rājan pūtātmā vītakalmaṣaḥ /
MBh, 9, 46, 2.1 yacchrutvā pūtam ātmānaṃ vijānāmi tapodhana /
MBh, 12, 2, 4.1 kṣatraṃ svargaṃ kathaṃ gacchecchastrapūtam iti prabho /
MBh, 12, 8, 35.2 upetya tasyāvabhṛthaṃ pūtāḥ sarve bhavanti te //
MBh, 12, 22, 14.2 gatāste kṣatradharmeṇa śastrapūtāḥ parāṃ gatim //
MBh, 12, 24, 26.2 kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute /
MBh, 12, 24, 27.3 sa ca pūto narapatistvaṃ cāpi pitṛbhiḥ saha //
MBh, 12, 26, 35.2 cāturvarṇyaṃ sthāpayitvā svadharme pūtātmā vai modate devaloke //
MBh, 12, 29, 11.2 śastrapūtā divaṃ prāptā na tāñ śocitum arhasi //
MBh, 12, 34, 28.1 pūtapāpmā jitasvargo lokān prāpya sukhodayān /
MBh, 12, 35, 30.2 api sā pūyate tena na tu bhartā praduṣyate //
MBh, 12, 36, 1.3 punāti pāpaṃ puruṣaḥ pūtaścenna pravartate //
MBh, 12, 36, 1.3 punāti pāpaṃ puruṣaḥ pūtaścenna pravartate //
MBh, 12, 36, 4.1 ṣaḍbhir varṣaiḥ kṛcchrabhojī brahmahā pūyate naraḥ /
MBh, 12, 36, 5.1 saṃvatsareṇa māsāśī pūyate nātra saṃśayaḥ /
MBh, 12, 36, 6.1 kratunā cāśvamedhena pūyate nātra saṃśayaḥ /
MBh, 12, 36, 7.1 te sarve pūtapāpmāno bhavantīti parā śrutiḥ /
MBh, 12, 36, 24.2 parivettā bhavet pūtaḥ parivittiśca bhārata //
MBh, 12, 59, 100.2 mantrapūtaiḥ kuśair jaghnur ṛṣayo brahmavādinaḥ //
MBh, 12, 79, 30.1 yathāśvamedhāvabhṛthe snātāḥ pūtā bhavantyuta /
MBh, 12, 130, 6.1 vijñānabalapūto yo vartate ninditeṣvapi /
MBh, 12, 148, 16.2 balena saṃvibhāgaiśca jaya svargaṃ punīṣva ca //
MBh, 12, 159, 48.3 agniṣṭomena vā samyag iha pretya ca pūyate //
MBh, 12, 185, 18.2 iṣṭveṣṭatapasaḥ pūtā brahmalokam upāśritāḥ //
MBh, 12, 197, 5.2 adṛṣṭvaiva tu pūtātmā viṣayebhyo nivartate //
MBh, 12, 226, 7.2 athānyān āśramān paścāt pūto gacchati karmabhiḥ //
MBh, 12, 229, 4.2 pūtvā tṛṇabusīkāṃ vai te labhante na kiṃcana //
MBh, 12, 234, 4.1 lokavṛttāntatattvajñaḥ pūto 'haṃ guruśāsanāt /
MBh, 12, 235, 23.1 daśa pūrvān daśa parān punāti ca pitāmahān /
MBh, 12, 236, 26.2 āśramād āśramaṃ sadyaḥ pūto gacchati karmabhiḥ //
MBh, 12, 256, 10.2 śraddhāpūtaṃ vadānyasya hatam aśraddhayetarat /
MBh, 12, 256, 13.2 nivṛttaśīladoṣo yaḥ śraddhāvān pūta eva saḥ //
MBh, 12, 258, 18.2 pātakānyapi pūyante pitur vacanakāriṇaḥ //
MBh, 12, 328, 2.2 śrutvā bhaveyaṃ yat pūtaḥ śaraccandra ivāmalaḥ //
MBh, 13, 4, 28.1 carudvayam idaṃ caiva mantrapūtaṃ śucismite /
MBh, 13, 10, 55.2 gṛhyatāṃ draviṇaṃ vipra pūtātmā bhava sattama //
MBh, 13, 10, 58.1 dattvā gāścaiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ /
MBh, 13, 20, 29.3 dharaṇīm avatīryātha pūtātmāsau tadābhavat //
MBh, 13, 23, 3.2 śraddhayā parayā pūto yaḥ prayacched dvijātaye /
MBh, 13, 23, 4.2 śraddhāpūto narastāta durdānto 'pi na saṃśayaḥ /
MBh, 13, 23, 4.3 pūto bhavati sarvatra kiṃ punastvaṃ mahīpate //
MBh, 13, 26, 10.2 kuśeśayaṃ ca devatvaṃ pūyate tasya kilbiṣam //
MBh, 13, 27, 60.2 vīkṣya gaṅgāṃ bhavet pūtastatra me nāsti saṃśayaḥ //
MBh, 13, 27, 63.2 punātyapuṇyān puruṣāñ śataśo 'tha sahasraśaḥ //
MBh, 13, 53, 59.1 na me manyur mahābhāga pūto 'smi bhagavaṃstvayā /
MBh, 13, 54, 38.2 yat prīto 'si samācārāt kulaṃ pūtaṃ mamānagha //
MBh, 13, 58, 16.1 yadi te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira /
MBh, 13, 58, 20.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 59, 13.1 api te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira /
MBh, 13, 59, 19.1 eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ /
MBh, 13, 60, 16.1 evaṃ pāpair vimuktastvaṃ pūtaḥ svargam avāpsyasi /
MBh, 13, 61, 9.2 punāti dattā pṛthivī dātāram iti śuśruma //
MBh, 13, 61, 16.2 api gocarmamātreṇa bhūmidānena pūyate //
MBh, 13, 61, 34.2 prāyaścittam ahaṃ kṛtvā punātyubhayato daśa //
MBh, 13, 61, 35.1 punāti ya idaṃ veda veda cāhaṃ tathaiva ca /
MBh, 13, 68, 10.2 pūyante śakṛtā yāsāṃ pūtaṃ kim adhikaṃ tataḥ //
MBh, 13, 68, 10.2 pūyante śakṛtā yāsāṃ pūtaṃ kim adhikaṃ tataḥ //
MBh, 13, 79, 8.2 dadhāti sukṛtāṃllokān punāti ca kulaṃ naraḥ //
MBh, 13, 80, 40.2 pūtābhir adbhir ācamya śucir bhavati nirmalaḥ //
MBh, 13, 83, 3.1 pūyante te 'tra niyataṃ prayacchanto vasuṃdharām /
MBh, 13, 90, 21.3 vedavidyāvratasnāto vipraḥ paṅktiṃ punātyuta //
MBh, 13, 90, 29.1 yāvad ete prapaśyanti paṅktyāstāvat punantyuta /
MBh, 13, 111, 17.2 dhunanti pāpaṃ tīrtheṣu pūtā yānti divaṃ sukham //
MBh, 13, 118, 21.2 na dattam arthakāmena deyam annaṃ punāti ha //
MBh, 13, 131, 43.2 tretāgnimantrapūtaṃ vā samāviśya dvijo bhavet //
MBh, 13, 135, 15.1 pūtātmā paramātmā ca muktānāṃ paramā gatiḥ /
MBh, 14, 3, 5.2 pūyante rājaśārdūla narā duṣkṛtakarmiṇaḥ //
MBh, 14, 46, 7.1 pūtābhiśca tathaivādbhiḥ sadā daivatatarpaṇam /
MBh, 14, 46, 25.3 śraddhāpūtāni bhuñjīta nimittāni vivarjayet //
MBh, 14, 46, 34.1 pūtena cāmbhasā nityaṃ kāryaṃ kurvīta mokṣavit /
MBh, 14, 47, 3.2 nirṇiktatamasaḥ pūtā vyutkrāntarajaso 'malāḥ //
MBh, 14, 60, 23.2 śastrapūtāṃ hi sa gatiṃ gataḥ parapuraṃjayaḥ //
MBh, 14, 64, 4.1 sa gṛhītvā sumanaso mantrapūtā janādhipa /
MBh, 14, 92, 12.2 mantrapūtaṃ hutaścāgnir dattaṃ deyam amatsaram //
MBh, 14, 93, 73.2 nyāyalabdhair yathā sūkṣmaiḥ śraddhāpūtaiḥ sa tuṣyati //
MBh, 15, 26, 20.2 saṃjayastvadanudhyānāt pūtaḥ svargam avāpsyati //
MBh, 15, 36, 25.1 darśanād eva bhavatāṃ pūto 'haṃ nātra saṃśayaḥ /
MBh, 15, 44, 9.1 gatāste kṣatradharmeṇa śastrapūtāṃ gatiṃ śubhām /
MBh, 15, 46, 15.1 tiṣṭhatsu mantrapūteṣu tasyāgniṣu mahāvane /
MBh, 18, 5, 19.2 ṛddhimanto mahātmānaḥ śastrapūtā divaṃ gatāḥ /
MBh, 18, 5, 45.2 śraddadhānasya pūyante sarvapāpāny aśeṣataḥ //