Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas, Liberation, mokṣa, release

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8691
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
saṃnyāsaṃ tapa ityāhur vṛddhā niścitadarśinaḥ / (1.2) Par.?
brāhmaṇā brahmayonisthā jñānaṃ brahma paraṃ viduḥ // (1.3) Par.?
avidūrāt paraṃ brahma vedavidyāvyapāśrayam / (2.1) Par.?
nirdvaṃdvaṃ nirguṇaṃ nityam acintyaṃ guhyam uttamam // (2.2) Par.?
jñānena tapasā caiva dhīrāḥ paśyanti tat padam / (3.1) Par.?
nirṇiktatamasaḥ pūtā vyutkrāntarajaso 'malāḥ // (3.2) Par.?
tapasā kṣemam adhvānaṃ gacchanti paramaiṣiṇaḥ / (4.1) Par.?
saṃnyāsaniratā nityaṃ ye brahmaviduṣo janāḥ // (4.2) Par.?
tapaḥ pradīpa ityāhur ācāro dharmasādhakaḥ / (5.1) Par.?
jñānaṃ tveva paraṃ vidma saṃnyāsastapa uttamam // (5.2) Par.?
yastu veda nirābādhaṃ jñānaṃ tattvaviniścayāt / (6.1) Par.?
sarvabhūtastham ātmānaṃ sa sarvagatir iṣyate // (6.2) Par.?
yo vidvān sahavāsaṃ ca vivāsaṃ caiva paśyati / (7.1) Par.?
tathaivaikatvanānātve sa duḥkhāt parimucyate // (7.2) Par.?
yo na kāmayate kiṃcinna kiṃcid avamanyate / (8.1) Par.?
ihalokastha evaiṣa brahmabhūyāya kalpate // (8.2) Par.?
pradhānaguṇatattvajñaḥ sarvabhūtavidhānavit / (9.1) Par.?
nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ // (9.2) Par.?
nirdvaṃdvo nirnamaskāro niḥsvadhākāra eva ca / (10.1) Par.?
nirguṇaṃ nityam advaṃdvaṃ praśamenaiva gacchati // (10.2) Par.?
hitvā guṇamayaṃ sarvaṃ karma jantuḥ śubhāśubham / (11.1) Par.?
ubhe satyānṛte hitvā mucyate nātra saṃśayaḥ // (11.2) Par.?
avyaktabījaprabhavo buddhiskandhamayo mahān / (12.1) Par.?
mahāhaṃkāraviṭapa indriyāntarakoṭaraḥ // (12.2) Par.?
mahābhūtaviśākhaśca viśeṣapratiśākhavān / (13.1) Par.?
sadāparṇaḥ sadāpuṣpaḥ śubhāśubhaphalodayaḥ / (13.2) Par.?
ājīvaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ // (13.3) Par.?
etacchittvā ca bhittvā ca jñānena paramāsinā / (14.1) Par.?
hitvā cāmaratāṃ prāpya jahyād vai mṛtyujanmanī / (14.2) Par.?
nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ // (14.3) Par.?
dvāvetau pakṣiṇau nityau sakhāyau cāpyacetanau / (15.1) Par.?
etābhyāṃ tu paro yasya cetanāvān iti smṛtaḥ // (15.2) Par.?
acetanaḥ sattvasaṃghātayuktaḥ sattvāt paraṃ cetayate 'ntarātmā / (16.1) Par.?
sa kṣetrajñaḥ sattvasaṃghātabuddhir guṇātigo mucyate mṛtyupāśāt // (16.2) Par.?
Duration=0.14192008972168 secs.