Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 167.1 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ /
MBh, 1, 2, 74.1 yajataḥ sarpasattreṇa rājñaḥ pārikṣitasya ca /
MBh, 1, 2, 119.2 putrārtham ayajad rājā lebhe putraśataṃ ca saḥ //
MBh, 1, 2, 126.16 putrārtham ayajad rājā lebhe putraśataṃ ca saḥ /
MBh, 1, 9, 17.1 tata iṣṭe 'hani tayoḥ pitarau cakratur mudā /
MBh, 1, 21, 17.1 tvaṃ vipraiḥ satatam ihejyase phalārthaṃ vedāṅgeṣvatulabalaugha gīyase ca /
MBh, 1, 27, 5.1 yajataḥ putrakāmasya kaśyapasya prajāpateḥ /
MBh, 1, 55, 42.3 iṣṭvā kratūṃśca vividhān aśvamedhādikān bahūn /
MBh, 1, 58, 17.1 ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ /
MBh, 1, 69, 47.2 īje ca bahubhir yajñair yathā śakro marutpatiḥ //
MBh, 1, 70, 29.2 sa pālayāmāsa mahīm īje ca vividhaiḥ savaiḥ //
MBh, 1, 70, 38.1 yajato dīrghasatrair me śāpāccośanaso muneḥ /
MBh, 1, 74, 6.1 yo yajed apariśrānto māsi māsi śataṃ samāḥ /
MBh, 1, 84, 5.3 mahādhano yo yajate suyajñair yaḥ sarvavidyāsu vinītabuddhiḥ /
MBh, 1, 85, 26.1 iti dadyād iti yajed ityadhīyīta me vratam /
MBh, 1, 86, 3.1 dharmāgataṃ prāpya dhanaṃ yajeta dadyāt sadaivātithīn bhojayecca /
MBh, 1, 89, 16.5 so 'śvamedhaśatair īje yamunām anu tīragaḥ /
MBh, 1, 89, 16.7 dauḥṣantir bharato yajñair īje śākuntalo nṛpaḥ //
MBh, 1, 89, 18.1 tato mahadbhiḥ kratubhir ījāno bharatastadā /
MBh, 1, 89, 22.2 rājasūyāśvamedhādyaiḥ so 'yajad bahubhiḥ savaiḥ //
MBh, 1, 89, 41.1 tataḥ sa pṛthivīṃ prāpya punar īje mahābalaḥ /
MBh, 1, 89, 55.5 iṣṭavān sa mahārāja dauḥṣantir bharataḥ purā /
MBh, 1, 89, 55.9 punar īje mahāyajñaiḥ samāptavaradakṣiṇaiḥ /
MBh, 1, 89, 55.12 iṣṭvā śākuntalo rājā tarpayitvā dvijān dhanaiḥ /
MBh, 1, 90, 10.4 viśvajitā ceṣṭvā vanaṃ praviveśa //
MBh, 1, 92, 24.8 īje ca bahubhiḥ satraiḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 1, 106, 5.4 aśvamedhaśatair īje dhṛtarāṣṭro mahāmakhaiḥ //
MBh, 1, 112, 14.1 yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam /
MBh, 1, 115, 11.2 prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśo'rthinā //
MBh, 1, 115, 28.33 aśvamedhaśatair iṣṭvā sa mahātmā mahāmakhaiḥ /
MBh, 1, 117, 23.15 yakṣyate rājasūyādyair dharma evāparaḥ sadā /
MBh, 1, 144, 16.1 yakṣyanti ca naravyāghrā vijitya pṛthivīm imām /
MBh, 1, 155, 30.3 yājastu yajatāṃ śreṣṭho havyavāham atarpayat /
MBh, 1, 163, 21.1 tato dvādaśa varṣāṇi punar īje narādhipaḥ /
MBh, 1, 164, 10.2 ījire kratubhiścāpi nṛpāste kurunandana //
MBh, 1, 172, 2.1 īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ /
MBh, 1, 184, 17.1 kaccicca yakṣye paramapratītaḥ saṃyujya pārthena nararṣabheṇa /
MBh, 1, 189, 9.2 tatastu te pūrvajadevavākyaṃ śrutvā devā yatra devā yajante /
MBh, 1, 202, 13.1 yajñair yajante ye kecid yājayanti ca ye dvijāḥ /
MBh, 1, 215, 11.19 īje sa ca mahāsatraiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 1, 217, 1.9 yajatastasya rājñastu satraṃ dvādaśavārṣikam /
MBh, 1, 223, 13.2 manīṣiṇastvāṃ yajante bahudhā caikadhaiva ca //
MBh, 2, 3, 2.2 yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā /
MBh, 2, 3, 10.1 yatreṣṭvā sarvabhūtānām īśvareṇa mahātmanā /
MBh, 2, 3, 12.1 yatreṣṭvā sa gataḥ siddhiṃ sahasrākṣaḥ śacīpatiḥ /
MBh, 2, 3, 12.4 yatreṣṭaṃ munibhiḥ sarvair nāradādyair mumukṣubhiḥ //
MBh, 2, 3, 14.1 yatreṣṭaṃ vāsudevena satrair varṣasahasrakaiḥ /
MBh, 2, 8, 24.2 iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ //
MBh, 2, 11, 49.2 kiṃcid dattaṃ hutaṃ tena iṣṭaṃ vāpi mahāmune /
MBh, 2, 11, 62.2 yajante te mahendreṇa modante saha bhārata //
MBh, 2, 11, 66.3 tvayīṣṭavati putre 'haṃ hariścandravad āśu vai /
MBh, 2, 16, 30.5 yajasva vividhair yajñair indraṃ tarpaya cendunā /
MBh, 2, 20, 10.2 sa kathaṃ mānuṣair devaṃ yaṣṭum icchasi śaṃkaram //
MBh, 2, 20, 15.2 yajante kṣatriyā lokāṃstad viddhi magadhādhipa //
MBh, 2, 30, 20.1 tad ahaṃ yaṣṭum icchāmi dāśārha sahitastvayā /
MBh, 2, 30, 21.2 tvayīṣṭavati dāśārha vipāpmā bhavitā hyaham //
MBh, 2, 30, 24.1 yajasvābhīpsitaṃ yajñaṃ mayi śreyasyavasthite /
MBh, 2, 32, 15.2 ṣaḍagninātha yajñena so 'yajad dakṣiṇāvatā /
MBh, 2, 38, 26.1 iṣṭaṃ dattam adhītaṃ ca yajñāśca bahudakṣiṇāḥ /
MBh, 2, 71, 38.2 putrārtham ayajat krodhād vadhāya mama bhārata //
MBh, 2, 71, 44.1 yajadhvaṃ ca mahāyajñair bhogān aśnīta datta ca /
MBh, 3, 13, 21.2 ayajo bhūritejā vai kṛṣṇa caitrarathe vane //
MBh, 3, 13, 44.2 yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt //
MBh, 3, 32, 2.2 dadāmi deyam ity eva yaje yaṣṭavyam ity uta //
MBh, 3, 32, 2.2 dadāmi deyam ity eva yaje yaṣṭavyam ity uta //
MBh, 3, 32, 36.2 yaṣṭavyaṃ cāpramattena dātavyaṃ cānasūyatā //
MBh, 3, 54, 36.1 īje cāpyaśvamedhena yayātir iva nāhuṣaḥ /
MBh, 3, 54, 38.1 evaṃ sa yajamānaśca viharaṃśca narādhipaḥ /
MBh, 3, 61, 13.2 katham iṣṭvā naravyāghra mayi mithyā pravartase //
MBh, 3, 78, 5.1 īje ca vividhair yajñair vidhivat svāptadakṣiṇaiḥ /
MBh, 3, 82, 85.2 yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet //
MBh, 3, 83, 35.1 yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ /
MBh, 3, 83, 73.3 yajante kratubhir devās tathā cakracarā nṛpa //
MBh, 3, 85, 10.2 ayajat tāta bahubhiḥ kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 85, 11.2 viśvāmitro 'yajad yatra śakreṇa saha kauśikaḥ /
MBh, 3, 85, 14.1 yatrāyajata bhūtātmā pūrvam eva pitāmahaḥ /
MBh, 3, 85, 17.1 ayajad yatra kaunteya pūrvam eva pitāmahaḥ /
MBh, 3, 88, 3.2 yatra sārasvatair iṣṭvā gacchantyavabhṛthaṃ dvijāḥ //
MBh, 3, 88, 4.2 sahadevo 'yajad yatra śamyākṣepeṇa bhārata //
MBh, 3, 88, 9.2 vālakhilyair mahārāja yatreṣṭam ṛṣibhiḥ purā //
MBh, 3, 88, 11.2 yajantau kratubhir nityaṃ puṇyair bharatasattama //
MBh, 3, 93, 13.1 tatra te pāṇḍavā vīrāś cāturmāsyais tadejire /
MBh, 3, 93, 14.2 cāturmāsyenāyajanta ārṣeṇa vidhinā tadā //
MBh, 3, 114, 4.3 yatrāyajata dharmo 'pi devāñśaraṇametya vai //
MBh, 3, 114, 6.2 atra vai ṛṣayo'nye'pi purā kratubhir ījire //
MBh, 3, 114, 17.2 yatrāyajata kaunteya viśvakarmā pratāpavān //
MBh, 3, 118, 9.2 taptaṃ surair yatra tapaḥ purastād iṣṭaṃ tathā puṇyatamair narendraiḥ //
MBh, 3, 121, 2.2 iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ //
MBh, 3, 125, 17.2 ārcīkaparvate tepus tān yajasva yudhiṣṭhira //
MBh, 3, 125, 23.1 atra rājā maheṣvāso māndhātāyajata svayam /
MBh, 3, 126, 5.2 so 'yajat pṛthivīpāla kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 127, 19.2 yajasva jantunā rājaṃs tvaṃ mayā vitate kratau /
MBh, 3, 129, 1.2 asmin kila svayaṃ rājanniṣṭavān vai prajāpatiḥ /
MBh, 3, 129, 2.1 ambarīṣaś ca nābhāga iṣṭavān yamunām anu /
MBh, 3, 129, 3.2 yatreṣṭvā daśa padmāni sadasyebhyo nisṛṣṭavān //
MBh, 3, 129, 12.1 atraiva nāhuṣo rājā rājan kratubhir iṣṭavān /
MBh, 3, 129, 14.1 atra sārasvatair yajñair ījānāḥ paramarṣayaḥ /
MBh, 3, 129, 21.2 iha sārasvatair yajñair iṣṭavantaḥ surarṣayaḥ /
MBh, 3, 130, 2.1 evam āśīḥ prayuktā hi dakṣeṇa yajatā purā /
MBh, 3, 130, 17.2 uśīnaro vai yatreṣṭvā vāsavād atyaricyata //
MBh, 3, 177, 28.1 idam ārṣaṃ pramāṇaṃ ca ye yajāmaha ityapi /
MBh, 3, 181, 37.2 dārān avāpya kratubhir yajante teṣām ayaṃ caiva paraś ca lokaḥ //
MBh, 3, 183, 4.3 sa te dāsyati rājarṣir yajamāno 'rthine dhanam //
MBh, 3, 184, 25.2 ījire kratubhiḥ śreṣṭhaistat padaṃ paramaṃ mune //
MBh, 3, 186, 99.1 yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ /
MBh, 3, 187, 8.1 mayā kratuśatair iṣṭaṃ bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 3, 187, 8.2 yajante vedaviduṣo māṃ devayajane sthitam //
MBh, 3, 187, 9.2 yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ //
MBh, 3, 187, 23.1 samyag vedam adhīyānā yajanto vividhair makhaiḥ /
MBh, 3, 188, 26.2 na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ //
MBh, 3, 197, 35.1 yo 'dhyāpayed adhīyīta yajed vā yājayīta vā /
MBh, 3, 200, 12.1 devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ /
MBh, 3, 209, 21.2 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 210, 18.2 agnihotre hūyamāne pṛthivyāṃ sadbhir ijyate //
MBh, 3, 211, 17.3 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 217, 5.2 yajanti putrakāmāś ca putriṇaś ca sadā janāḥ //
MBh, 3, 219, 41.2 āryā mātā kumārasya pṛthakkāmārtham ijyate //
MBh, 3, 229, 14.2 īje rājarṣiyajñena sadyaskena viśāṃ pate /
MBh, 3, 241, 28.2 tena tvaṃ yaja rājendra śṛṇu cedaṃ vaco mama //
MBh, 3, 242, 8.2 duryodhano mahārāja yajate nṛpasattamaḥ //
MBh, 3, 242, 11.3 yajate kratumukhyena pūrveṣāṃ kīrtivardhanaḥ //
MBh, 3, 247, 19.2 teṣāṃ lokāḥ paratare tān yajantīha devatāḥ //
MBh, 3, 281, 56.2 iṣṭvā yajñaiśca dharmeṇa khyātiṃ loke gamiṣyati //
MBh, 4, 45, 5.1 adhītya brāhmaṇo vedān yājayeta yajeta ca /
MBh, 4, 45, 5.2 kṣatriyo dhanur āśritya yajetaiva na yājayet /
MBh, 5, 13, 12.2 mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam //
MBh, 5, 13, 13.1 puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ /
MBh, 5, 16, 4.2 yajanti satraistvām eva yajñaiśca paramādhvare //
MBh, 5, 27, 7.1 vedo 'dhītaścaritaṃ brahmacaryaṃ yajñair iṣṭaṃ brāhmaṇebhyaśca dattam /
MBh, 5, 29, 21.1 adhīyīta brāhmaṇo 'tho yajeta dadyād iyāt tīrthamukhyāni caiva /
MBh, 5, 29, 22.2 yajñair iṣṭvā sarvavedān adhītya dārān kṛtvā puṇyakṛd āvased gṛhān //
MBh, 5, 40, 24.1 adhītya vedān parisaṃstīrya cāgnīn iṣṭvā yajñaiḥ pālayitvā prajāśca /
MBh, 5, 42, 27.1 sarvān sviṣṭakṛto devān vidyād ya iha kaścana /
MBh, 5, 57, 14.1 ātmayajñena nṛpate iṣṭvā vaivasvataṃ raṇe /
MBh, 5, 58, 19.1 yajadhvaṃ vipulair yajñair viprebhyo datta dakṣiṇāḥ /
MBh, 5, 107, 3.2 ijyamānāḥ sma lokeṣu samprāptāstulyabhāgatām //
MBh, 5, 109, 20.1 atra rājñā maruttena yajñeneṣṭaṃ dvijottama /
MBh, 5, 117, 7.1 iṣṭvā te puṇḍarīkeṇa dattā rājñā dvijātiṣu /
MBh, 5, 139, 14.1 iṣṭaṃ ca bahubhir yajñaiḥ saha sūtair mayāsakṛt /
MBh, 6, 7, 17.2 sametya vividhair yajñair yajante 'nekadakṣiṇaiḥ //
MBh, 6, 7, 42.2 tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ //
MBh, 6, BhaGī 4, 12.1 kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ /
MBh, 6, BhaGī 9, 15.1 jñānayajñena cāpyanye yajanto māmupāsate /
MBh, 6, BhaGī 9, 20.1 traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante /
MBh, 6, BhaGī 9, 23.1 ye 'pyanyadevatā bhaktā yajante śraddhayānvitāḥ /
MBh, 6, BhaGī 9, 23.2 te 'pi māmeva kaunteya yajantyavidhipūrvakam //
MBh, 6, BhaGī 16, 15.2 yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ //
MBh, 6, BhaGī 16, 17.2 yajante nāmayajñaiste dambhenāvidhipūrvakam //
MBh, 6, BhaGī 17, 1.2 ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ /
MBh, 6, BhaGī 17, 4.1 yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ /
MBh, 6, BhaGī 17, 4.2 pretānbhūtagaṇāṃścānye yajante tāmasā janāḥ //
MBh, 6, BhaGī 17, 11.1 aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate /
MBh, 6, BhaGī 17, 11.2 yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ //
MBh, 6, BhaGī 17, 12.2 ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam //
MBh, 6, BhaGī 18, 70.2 jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ //
MBh, 6, 62, 29.2 kathaṃ na vāsudevo 'yam arcyaścejyaśca mānavaiḥ //
MBh, 6, 103, 49.2 pituḥ pitaram iṣṭaṃ vai dhig astu kṣatrajīvikām //
MBh, 6, 103, 96.2 yoddhavyaṃ rakṣitavyaṃ ca yaṣṭavyaṃ cānasūyubhiḥ //
MBh, 7, 16, 36.2 iṣṭān puṇyakṛtāṃ lokān prāpnuyāma na saṃśayaḥ //
MBh, 7, 41, 10.1 kiṃ dattaṃ hutam iṣṭaṃ vā sutaptam athavā tapaḥ /
MBh, 7, 52, 28.2 iṣṭaṃ ca bahubhir yajñair na te mṛtyubhayād bhayam //
MBh, 7, 131, 6.1 śape sātvata putrābhyām iṣṭena sukṛtena ca /
MBh, 7, 164, 52.1 jitvā ca bahubhir yajñair yakṣyadhvaṃ bhūridakṣiṇaiḥ /
MBh, 7, 164, 112.1 ya iṣṭvā manujendreṇa drupadena mahāmakhe /
MBh, 7, 172, 84.2 ījivāṃstvaṃ japair homair upahāraiśca mānada //
MBh, 7, 172, 88.1 evaṃ devā yajanto hi siddhāśca paramarṣayaḥ /
MBh, 7, 172, 89.2 kṛṣṇa eva hi yaṣṭavyo yajñaiścaiṣa sanātanaḥ //
MBh, 8, 27, 21.2 śakyaṃ bahuvidhair yajñair yaṣṭuṃ sūta yajasva taiḥ //
MBh, 8, 27, 21.2 śakyaṃ bahuvidhair yajñair yaṣṭuṃ sūta yajasva taiḥ //
MBh, 9, 4, 26.1 iṣṭaṃ me bahubhir yajñair dattā vipreṣu dakṣiṇāḥ /
MBh, 9, 34, 57.1 iṣṭveṣṭibhir mahārāja vividhābhir niśākaraḥ /
MBh, 9, 37, 7.2 yajatastatra satreṇa sarvakāmasamṛddhinā //
MBh, 9, 37, 12.2 pitāmahena yajatā āhūtā puṣkareṣu vai /
MBh, 9, 37, 19.1 gayasya yajamānasya gayeṣveva mahākratum /
MBh, 9, 37, 21.1 auddālakestathā yajñe yajatastatra bhārata /
MBh, 9, 37, 22.2 auddālakena yajatā pūrvaṃ dhyātā sarasvatī //
MBh, 9, 37, 24.2 kurośca yajamānasya kurukṣetre mahātmanaḥ /
MBh, 9, 37, 26.1 dakṣeṇa yajatā cāpi gaṅgādvāre sarasvatī /
MBh, 9, 37, 26.2 vimalodā bhagavatī brahmaṇā yajatā punaḥ /
MBh, 9, 40, 31.1 tatreṣṭvā puruṣavyāghro yayātiḥ pṛthivīpatiḥ /
MBh, 9, 40, 32.1 yayāter yajamānasya yatra rājan sarasvatī /
MBh, 9, 41, 6.1 yatreṣṭvā bhagavān sthāṇuḥ pūjayitvā sarasvatīm /
MBh, 9, 42, 34.2 iṣṭvopaspṛśa devendra brahmahatyāpahā hi sā //
MBh, 9, 42, 35.2 iṣṭvā yathāvad balabhid aruṇāyām upāspṛśat //
MBh, 9, 42, 39.1 yatrāyajad rājasūyena somaḥ sākṣāt purā vidhivat pārthivendra /
MBh, 9, 48, 2.1 tatra hyamararājo 'sāvīje kratuśatena ha /
MBh, 9, 48, 8.2 ayajad vājapeyena so 'śvamedhaśatena ca /
MBh, 9, 48, 17.1 yatreṣṭvā bhagavāñ jyotir bhāskaro rājasattama /
MBh, 9, 49, 30.1 darśaṃ ca paurṇamāsaṃ ca ye yajanti tapodhanāḥ /
MBh, 9, 49, 31.1 cāturmāsyair bahuvidhair yajante ye tapodhanāḥ /
MBh, 9, 49, 32.1 agniṣṭutena ca tathā ye yajanti tapodhanāḥ /
MBh, 9, 49, 34.1 yajante puṇḍarīkeṇa rājasūyena caiva ye /
MBh, 9, 49, 37.1 dvādaśāhaiśca satrair ye yajante vividhair nṛpa /
MBh, 9, 50, 1.2 yatrejivān uḍupatī rājasūyena bhārata /
MBh, 9, 52, 19.2 iṣṭvā mahārhaiḥ kratubhir nṛsiṃha saṃnyasya dehān sugatiṃ prapannāḥ //
MBh, 10, 7, 5.2 so 'ham ātmopahāreṇa yakṣye tripuraghātinam //
MBh, 10, 7, 12.2 sarvabhūtopahāreṇa yakṣye 'haṃ śucinā śucim //
MBh, 10, 18, 1.3 yajñaṃ vedapramāṇena vidhivad yaṣṭum īpsavaḥ //
MBh, 12, 8, 27.2 sarvathā dhanam āhāryaṃ yaṣṭavyaṃ cāpi yatnataḥ //
MBh, 12, 8, 29.1 adhīyante tapasyanti yajante yājayanti ca /
MBh, 12, 8, 34.2 taṃ cenna yajase rājan prāptastvaṃ devakilbiṣam //
MBh, 12, 8, 35.1 yeṣāṃ rājāśvamedhena yajate dakṣiṇāvatā /
MBh, 12, 12, 19.2 māṃ yakṣyantīti śāntātmā yajñair vividhadakṣiṇaiḥ //
MBh, 12, 12, 22.2 na yajante mahārāja śāśvataṃ teṣu kilbiṣam //
MBh, 12, 12, 26.3 tair yajasva mahārāja śakro devapatir yathā //
MBh, 12, 12, 31.1 aniṣṭvā ca mahāyajñair akṛtvā ca pitṛsvadhām /
MBh, 12, 14, 11.1 yajatāṃ vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ /
MBh, 12, 14, 39.1 yajasva vividhair yajñair juhvann agnīn prayaccha ca /
MBh, 12, 15, 13.1 nābhīto yajate rājannābhīto dātum icchati /
MBh, 12, 15, 19.2 yajante mānavāḥ kecit praśāntāḥ sarvakarmasu //
MBh, 12, 15, 46.2 kāryastatra na śoko vai bhuṅkṣva bhogān yajasva ca //
MBh, 12, 15, 53.1 yaja dehi prajā rakṣa dharmaṃ samanupālaya /
MBh, 12, 16, 26.1 yajasva vājimedhena vidhivad dakṣiṇāvatā /
MBh, 12, 17, 14.2 ījānāḥ pitṛyānena devayānena mokṣiṇaḥ //
MBh, 12, 20, 5.1 tasmāt pārtha mahāyajñair yajasva bahudakṣiṇaiḥ /
MBh, 12, 20, 14.1 hariścandraḥ pārthivendraḥ śrutaste yajñair iṣṭvā puṇyakṛd vītaśokaḥ /
MBh, 12, 22, 13.1 sa tvaṃ yajñair mahārāja yajasva bahudakṣiṇaiḥ /
MBh, 12, 25, 7.1 sarvamedhāśvamedhābhyāṃ yajasva kurunandana /
MBh, 12, 28, 42.2 yajecca vidvān vidhivat trivargaṃ cāpyanuvrajet //
MBh, 12, 28, 54.1 caritabrahmacaryo hi prajāyeta yajeta ca /
MBh, 12, 29, 26.2 ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ //
MBh, 12, 29, 29.2 ījāno vitate yajñe dakṣiṇām atyakālayat //
MBh, 12, 29, 58.2 ījāno vitate yajñe dakṣiṇām atyakālayat //
MBh, 12, 29, 62.1 bhūridakṣiṇam ikṣvākuṃ yajamānaṃ bhagīratham /
MBh, 12, 29, 66.1 tasyeha yajamānasya yajñe yajñe purohitaḥ /
MBh, 12, 29, 84.1 aśvamedhaśateneṣṭvā rājasūyaśatena ca /
MBh, 12, 29, 88.2 ījānaḥ kratubhiḥ puṇyaiḥ paryagacchad vasuṃdharām //
MBh, 12, 29, 89.1 iṣṭvā kratusahasreṇa vājimedhaśatena ca /
MBh, 12, 29, 94.2 ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ //
MBh, 12, 29, 96.2 sarve 'śvamedhair ījānāste 'bhyayur dakṣiṇāyanam //
MBh, 12, 29, 107.2 ayajat sa mahātejāḥ sahasraṃ parivatsarān //
MBh, 12, 31, 44.1 tata iṣṭvā mahāyajñair bahubhir bhūridakṣiṇaiḥ /
MBh, 12, 31, 47.2 iṣṭvā puṇyair mahāyajñair iṣṭāṃl lokān avāpsyasi //
MBh, 12, 34, 34.2 yajasva vājimedhena yathendro vijayī purā //
MBh, 12, 36, 15.1 bṛhaspatisaveneṣṭvā surāpo brāhmaṇaḥ punaḥ /
MBh, 12, 47, 19.2 iṣṭvānantyāya govindaṃ paśyatyātmanyavasthitam //
MBh, 12, 60, 11.1 kurvītāpatyasaṃtānam atho dadyād yajeta ca /
MBh, 12, 60, 13.2 dadyād rājā na yāceta yajeta na tu yājayet //
MBh, 12, 60, 15.1 ye ca kratubhir ījānāḥ śrutavantaśca bhūmipāḥ /
MBh, 12, 60, 37.1 tābhyāṃ śūdraḥ pākayajñair yajeta vratavān svayam /
MBh, 12, 60, 39.2 daivataṃ hi mahacchraddhā pavitraṃ yajatāṃ ca yat //
MBh, 12, 60, 40.2 ayajan iha satraiste taistaiḥ kāmaiḥ sanātanaiḥ //
MBh, 12, 60, 44.1 svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ parān varṇān ayajann evam āsīt /
MBh, 12, 60, 46.2 vaikhānasānāṃ rājendra munīnāṃ yaṣṭum icchatām //
MBh, 12, 60, 49.2 dvijātiḥ śraddhayopetaḥ sa yaṣṭuṃ puruṣo 'rhati //
MBh, 12, 60, 50.2 yaṣṭum icchati yajñaṃ yaḥ sādhum eva vadanti tam //
MBh, 12, 60, 51.2 sarvathā sarvavarṇair hi yaṣṭavyam iti niścayaḥ /
MBh, 12, 60, 52.1 tasmād yaṣṭavyam ityāhuḥ puruṣeṇānasūyatā /
MBh, 12, 68, 34.1 yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ /
MBh, 12, 68, 60.2 mahadbhir iṣṭvā kratubhir mahāyaśās triviṣṭape sthānam upaiti satkṛtam //
MBh, 12, 74, 9.1 naiṣām ukṣā vardhate nota usrā na gargaro mathyate no yajante /
MBh, 12, 74, 10.1 naiṣām ukṣā vardhate jātu gehe nādhīyate saprajā no yajante /
MBh, 12, 76, 7.1 yad adhīte yad yajate yad dadāti yad arcati /
MBh, 12, 78, 10.1 nānāptadakṣiṇair yajñair yajante viṣaye mama /
MBh, 12, 78, 11.1 adhīyate 'dhyāpayanti yajante yājayanti ca /
MBh, 12, 78, 13.2 nādhyāpayantyadhīyante yajante na ca yājakāḥ //
MBh, 12, 79, 28.1 ati sviṣṭasvadhītānāṃ lokān ati tapasvinām /
MBh, 12, 80, 9.1 śraddhām ārabhya yaṣṭavyam ityeṣā vaidikī śrutiḥ /
MBh, 12, 80, 12.2 avaśyaṃ tāta yaṣṭavyaṃ tribhir varṇair yathāvidhi //
MBh, 12, 83, 66.2 muniḥ kālakavṛkṣīya īje kratubhir uttamaiḥ //
MBh, 12, 87, 23.1 yaṣṭavyaṃ kratubhir nityaṃ dātavyaṃ cāpyapīḍayā /
MBh, 12, 90, 9.1 śatrūñ jahi prajā rakṣa yajasva kratubhir nṛpa /
MBh, 12, 92, 33.1 yadāptadakṣiṇair yajñair yajate śraddhayānvitaḥ /
MBh, 12, 98, 9.1 sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ /
MBh, 12, 99, 11.1 nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ /
MBh, 12, 127, 10.1 aśvamedhaiśca yaṣṭavyaṃ bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 12, 159, 1.2 kṛtārtho yakṣyamāṇaśca sarvavedāntagaśca yaḥ /
MBh, 12, 159, 22.2 anāptadakṣiṇair yajñair na yajeta kathaṃcana //
MBh, 12, 159, 48.2 aśvamedhena vāpīṣṭvā gomedhenāpi vā punaḥ /
MBh, 12, 159, 51.2 ūrdhvaṃ tribhyo 'tha varṣebhyo yajetāgniṣṭutā param /
MBh, 12, 169, 6.3 agnīn ādhāya vidhivacceṣṭayajño vanaṃ praviśyātha munir bubhūṣet //
MBh, 12, 169, 31.1 paśuyajñaiḥ kathaṃ hiṃsrair mādṛśo yaṣṭum arhati /
MBh, 12, 174, 1.2 yadyasti dattam iṣṭaṃ vā tapastaptaṃ tathaiva ca /
MBh, 12, 185, 18.2 iṣṭveṣṭatapasaḥ pūtā brahmalokam upāśritāḥ //
MBh, 12, 216, 21.1 yūpastavāsīt sumahān yajataḥ sarvakāñcanaḥ /
MBh, 12, 218, 14.1 yajñaśīlaḥ purā bhūtvā mām eva yajatetyayam /
MBh, 12, 220, 8.1 ijyamāneṣu deveṣu cāturvarṇye vyavasthite /
MBh, 12, 220, 56.1 sarvaiḥ kratuśatair iṣṭaṃ na tvam ekaḥ śatakratuḥ /
MBh, 12, 221, 56.2 aniṣṭvā saṃvibhajyātha pitṛdevātithīn gurūn //
MBh, 12, 226, 11.1 adhyāpayed adhīyīta yājayeta yajeta ca /
MBh, 12, 226, 12.2 yadyāgacched yajed dadyānnaiko 'śnīyāt kathaṃcana //
MBh, 12, 227, 5.2 pañcabhiḥ satataṃ yajñaiḥ śraddadhāno yajeta ca //
MBh, 12, 227, 24.2 pañcabhiḥ satataṃ yajñair vighasāśī yajeta ca //
MBh, 12, 236, 5.2 tān evāgnīn paricared yajamāno divaukasaḥ //
MBh, 12, 236, 24.1 sadyaskārāṃśca yajed yajñān iṣṭīścaiveha sarvadā /
MBh, 12, 236, 25.1 trīṃścaivāgnīn yajet samyag ātmanyevātmamokṣaṇāt /
MBh, 12, 254, 29.2 sa sarvayajñair ījānaḥ prāpnotyabhayadakṣiṇām /
MBh, 12, 255, 10.1 yajamāno yathātmānam ṛtvijaśca tathā prajāḥ /
MBh, 12, 255, 13.1 śaṅkamānāḥ phalaṃ yajñe ye yajeran kathaṃcana /
MBh, 12, 255, 24.1 naiva te svargam icchanti na yajanti yaśodhanaiḥ /
MBh, 12, 255, 31.1 svayaṃ yūpān upādāya yajante svāptadakṣiṇaiḥ /
MBh, 12, 255, 32.1 oṣadhībhistathā brahman yajeraṃste natādṛśāḥ /
MBh, 12, 255, 34.1 nāśrāvayanna ca yajanna dadad brāhmaṇeṣu ca /
MBh, 12, 260, 18.2 svargakāmo yajeteti satataṃ śrūyate śrutiḥ /
MBh, 12, 260, 21.2 tena prajāpatir devān yajñenāyajata prabhuḥ //
MBh, 12, 260, 30.2 yajño yaṣṭavya ityeva yo yajatyaphalepsayā //
MBh, 12, 260, 30.2 yajño yaṣṭavya ityeva yo yajatyaphalepsayā //
MBh, 12, 260, 38.1 tasmād brahman yajetaiva yājayeccāvicārayan /
MBh, 12, 260, 38.2 yajataḥ svargavidhinā pretya svargaphalaṃ mahat //
MBh, 12, 261, 7.1 gṛhastha eva yajate gṛhasthastapyate tapaḥ /
MBh, 12, 261, 17.1 na vai pāpair hriyate kṛṣyate vā yo brāhmaṇo yajate vedaśāstraiḥ /
MBh, 12, 262, 13.3 yajanto 'har ahar yajñair nirāśīrbandhanā budhāḥ //
MBh, 12, 262, 31.2 ye bhuñjate ye dadate yajante 'dhīyate ca ye /
MBh, 12, 264, 5.2 api mūlaphalair ijyo yajñaḥ svargyaḥ paraṃtapa //
MBh, 12, 273, 31.3 bījauṣadhirasair vahne na yakṣyati tamovṛtaḥ //
MBh, 12, 274, 18.2 pūrvoktena vidhānena yakṣyamāṇo 'nvapadyata //
MBh, 12, 274, 23.3 hayamedhena yajate tatra yānti divaukasaḥ //
MBh, 12, 288, 27.1 yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti /
MBh, 12, 307, 14.2 āgamāṃs tv anatikramya dadyāccaiva yajeta ca //
MBh, 12, 308, 142.1 snāhyālabha piba prāśa juhudhyagnīn yajeti ca /
MBh, 12, 318, 18.1 devān iṣṭvā tapastaptvā kṛpaṇaiḥ putragṛddhibhiḥ /
MBh, 12, 321, 1.3 ya icchet siddhim āsthātuṃ devatāṃ kāṃ yajeta saḥ //
MBh, 12, 321, 19.3 kāṃ devatāṃ nu yajataḥ pitṝn vā kānmahāmatī //
MBh, 12, 321, 25.2 yajante tvām aharahar nānāmūrtisamāsthitam //
MBh, 12, 321, 26.2 kaṃ tvadya yajase devaṃ pitaraṃ kaṃ na vidmahe //
MBh, 12, 323, 42.1 tair iṣṭaḥ pañcakālajñair harir ekāntibhir naraiḥ /
MBh, 12, 324, 3.1 ajena yaṣṭavyam iti devāḥ prāhur dvijottamān /
MBh, 12, 324, 4.2 bījair yajñeṣu yaṣṭavyam iti vai vaidikī śrutiḥ /
MBh, 12, 324, 10.1 bho rājan kena yaṣṭavyam ajenāhosvid auṣadhaiḥ /
MBh, 12, 324, 12.2 dhānyair yaṣṭavyam ityeṣa pakṣo 'smākaṃ narādhipa /
MBh, 12, 324, 13.3 chāgenājena yaṣṭavyam evam uktaṃ vacastadā //
MBh, 12, 324, 28.2 ayajaddhariṃ surapatiṃ bhūmer vivarago 'pi san //
MBh, 12, 326, 57.1 mayā sṛṣṭaḥ purā brahmā madyajñam ayajat svayam /
MBh, 12, 327, 12.2 kimarthaṃ cādhvare brahmannijyante tridivaukasaḥ //
MBh, 12, 327, 13.2 te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai //
MBh, 12, 327, 46.2 yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitāḥ //
MBh, 12, 327, 53.2 yūyaṃ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ /
MBh, 12, 327, 54.1 yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ /
MBh, 12, 333, 2.2 ka ijyate dvijaśreṣṭha daive pitrye ca kalpite //
MBh, 12, 333, 5.1 tatastadbhāvito nityaṃ yaje vaikuṇṭham avyayam /
MBh, 12, 333, 7.1 yajāmyahaṃ pitṝn sādho nārāyaṇavidhau kṛte /
MBh, 12, 333, 7.3 ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ //
MBh, 12, 333, 8.1 śrutiścāpyaparā deva putrān hi pitaro 'yajan /
MBh, 12, 333, 24.1 ye yajanti pitṝn devān gurūṃścaivātithīṃstathā /
MBh, 12, 333, 24.3 karmaṇā manasā vācā viṣṇum eva yajanti te //
MBh, 12, 339, 19.1 devāḥ sarve munayaḥ sādhu dāntās taṃ prāg yajñair yajñabhāgaṃ yajante /
MBh, 12, 343, 3.1 samagraistridaśaistatra iṣṭam āsīd dvijarṣabha /
MBh, 13, 6, 34.1 vasur yajñaśatair iṣṭvā dvitīya iva vāsavaḥ /
MBh, 13, 12, 11.2 agniṣṭuṃ nāma iṣṭaṃ me putrāṇāṃ śatam aurasam //
MBh, 13, 12, 36.1 indradviṣṭena yajatā mām anādṛtya durmate /
MBh, 13, 12, 37.3 iṣṭastridaśaśārdūla tatra me kṣantum arhasi //
MBh, 13, 15, 35.1 iṣṭaṃ dattam adhītaṃ ca vratāni niyamāśca ye /
MBh, 13, 16, 60.1 yajatāṃ yajñakāmānāṃ yajñair vipuladakṣiṇaiḥ /
MBh, 13, 23, 6.3 devaprasādād ijyante yajamānā na saṃśayaḥ //
MBh, 13, 47, 22.2 yajeta tena dravyeṇa na vṛthā sādhayed dhanam //
MBh, 13, 60, 5.2 etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ //
MBh, 13, 60, 9.1 iṣṭaṃ dattaṃ ca manyethā ātmānaṃ dānakarmaṇā /
MBh, 13, 61, 18.2 yo yajed aśvamedhena dadyād vā sādhave mahīm //
MBh, 13, 61, 49.1 iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā /
MBh, 13, 61, 70.1 agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ /
MBh, 13, 65, 8.1 sarvakāmaiḥ sa yajate yastilair yajate pitṝn /
MBh, 13, 65, 8.1 sarvakāmaiḥ sa yajate yastilair yajate pitṝn /
MBh, 13, 65, 16.1 ata ūrdhvaṃ nibodhedaṃ devānāṃ yaṣṭum icchatām /
MBh, 13, 65, 17.2 śubhaṃ deśam ayācanta yajema iti pārthiva //
MBh, 13, 65, 18.3 yajemahi mahābhāga yajñaṃ bhavadanujñayā /
MBh, 13, 65, 21.2 bhagavan kṛtakāmāḥ smo yakṣyāmastvāptadakṣiṇaiḥ /
MBh, 13, 65, 23.1 tato devā mahātmāna ījire yajñam acyuta /
MBh, 13, 67, 28.2 tāni vikrīya yajate brāhmaṇo hyabhayaṃkaraḥ //
MBh, 13, 72, 28.1 yat syād iṣṭvā rājasūye phalaṃ tu yat syād iṣṭvā bahunā kāñcanena /
MBh, 13, 72, 28.1 yat syād iṣṭvā rājasūye phalaṃ tu yat syād iṣṭvā bahunā kāñcanena /
MBh, 13, 75, 3.1 satām arthe samyag utpādito yaḥ sa vai kᄆptaḥ samyag iṣṭaḥ prajābhyaḥ /
MBh, 13, 83, 34.1 sa tu kratuvareṇeṣṭvā mahātmā dakṣiṇāvatā /
MBh, 13, 89, 2.2 agnīn ādhāya sāpatyo yajeta vigatajvaraḥ //
MBh, 13, 93, 6.1 muniśca syāt sadā vipro devāṃścaiva sadā yajet /
MBh, 13, 99, 32.1 taḍāgakṛd vṛkṣaropī iṣṭayajñaśca yo dvijaḥ /
MBh, 13, 99, 33.2 yajecca vividhair yajñaiḥ satyaṃ ca satataṃ vadet //
MBh, 13, 100, 5.3 ijyāścaivārcanīyāśca yathā caivaṃ nibodha me //
MBh, 13, 101, 9.1 sumanobhir yad ijyante daivatāni prajeśvara /
MBh, 13, 105, 36.2 cāturmāsyair ye yajante janāḥ sadā tatheṣṭīnāṃ daśaśataṃ prāpnuvanti /
MBh, 13, 106, 9.2 jyotiṣṭomānāṃ ca śataṃ yad iṣṭaṃ phalena tenāpi ca nāgato 'ham //
MBh, 13, 106, 23.1 vijitya nṛpatīn sarvānmakhair iṣṭvā pitāmaha /
MBh, 13, 106, 27.1 śamyākṣepair ayajaṃ yacca devān sadyaskānām ayutaiścāpi yat tat /
MBh, 13, 106, 30.2 iṣṭvānekair mahāyajñair brāhmaṇebhyo na tena ca //
MBh, 13, 106, 31.1 ekādaśāhair ayajaṃ sadakṣiṇair dvirdvādaśāhair aśvamedhaiśca deva /
MBh, 13, 106, 35.1 triṃśad agnim ahaṃ brahmann ayajaṃ yacca nityadā /
MBh, 13, 107, 144.2 yaṣṭavyaṃ ca yathāśakti yajñair vividhadakṣiṇaiḥ /
MBh, 13, 116, 10.1 yo yajetāśvamedhena māsi māsi yatavrataḥ /
MBh, 13, 116, 15.1 dadāti yajate cāpi tapasvī ca bhavatyapi /
MBh, 13, 116, 16.1 māsi māsyaśvamedhena yo yajeta śataṃ samāḥ /
MBh, 13, 116, 17.1 sadā yajati satreṇa sadā dānaṃ prayacchati /
MBh, 13, 116, 53.2 yenāyajanta yajvānaḥ puṇyalokaparāyaṇāḥ //
MBh, 13, 117, 40.1 ahiṃsrasya tapo 'kṣayyam ahiṃsro yajate sadā /
MBh, 13, 121, 23.1 ramasvaidhasva modasva dehi caiva yajasva ca /
MBh, 13, 129, 17.1 dātavyam asakṛcchaktyā yaṣṭavyam asakṛt tathā /
MBh, 13, 131, 30.2 yajate nityayajñaiśca svādhyāyaparamaḥ śuciḥ //
MBh, 13, 131, 35.1 dadāti yajate yajñaiḥ saṃskṛtair āptadakṣiṇaiḥ /
MBh, 13, 135, 5.2 dhyāyan stuvannamasyaṃśca yajamānastam eva ca //
MBh, 13, 138, 13.1 agniṃ tvaṃ yajase nityaṃ kasmād arjuna brāhmaṇam /
MBh, 13, 140, 10.1 balistu yajate yajñam aśvamedhaṃ mahīṃ gataḥ /
MBh, 13, 140, 17.1 yajamānāṃstu tān dṛṣṭvā vyagrān dīkṣānukarśitān /
MBh, 13, 145, 11.1 prajāpateśca dakṣasya yajato vitate kratau /
MBh, 13, 146, 19.2 yajante taṃ janāstatra vīrasthānaniṣeviṇam //
MBh, 13, 152, 6.1 yajasva vividhair yajñair bahvannaiḥ svāptadakṣiṇaiḥ /
MBh, 14, 2, 3.1 yajasva vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ /
MBh, 14, 3, 9.1 yajasva vājimedhena vidhivad dakṣiṇāvatā /
MBh, 14, 4, 22.1 ya īje hayamedhānāṃ śatena vidhivat prabhuḥ /
MBh, 14, 4, 24.2 sa yakṣyamāṇo dharmātmā śātakumbhamayānyuta /
MBh, 14, 4, 27.2 īje tatra sa dharmātmā vidhivat pṛthivīpatiḥ /
MBh, 14, 6, 5.1 tam ahaṃ yaṣṭum icchāmi saṃbhārāḥ saṃbhṛtāśca me /
MBh, 14, 7, 12.2 tato 'haṃ yājayiṣye tvāṃ yadi yaṣṭum ihecchasi //
MBh, 14, 9, 4.2 maruttam āhur maghavan yakṣyamāṇaṃ mahāyajñenottamadakṣiṇena /
MBh, 14, 9, 21.2 tat kiṃ prāha sa nṛpo yakṣyamāṇaḥ kaccid vacaḥ pratigṛhṇāti tacca //
MBh, 14, 10, 35.2 tat tvaṃ samādāya narendra vittaṃ yajasva devāṃstarpayāno vidhānaiḥ //
MBh, 14, 10, 36.3 manaścakre tena vittena yaṣṭuṃ tato 'mātyair mantrayāmāsa bhūyaḥ //
MBh, 14, 13, 19.1 yajasva vājimedhena vidhivad dakṣiṇāvatā /
MBh, 14, 13, 21.1 sa tvam iṣṭvā mahāyajñaiḥ samṛddhair āptadakṣiṇaiḥ /
MBh, 14, 14, 8.1 arthaśca sumahān prāpto yena yakṣyāmi devatāḥ /
MBh, 14, 44, 20.1 iṣṭaṃ dattaṃ tapo 'dhītaṃ vratāni niyamāśca ye /
MBh, 14, 45, 16.2 pañcabhiśca mahāyajñaiḥ śraddadhāno yajeta ha //
MBh, 14, 70, 15.3 yajasva vājimedhena vidhivad dakṣiṇāvatā //
MBh, 14, 70, 16.2 teneṣṭvā tvaṃ vipāpmā vai bhavitā nātra saṃśayaḥ //
MBh, 14, 70, 21.2 tvayīṣṭavati dharmajña vipāpmā syām ahaṃ vibho /
MBh, 14, 70, 24.1 yajasva madanujñātaḥ prāpta eva kratur mayā /
MBh, 14, 70, 25.2 iṣṭavanto bhaviṣyanti tvayīṣṭavati bhārata //
MBh, 14, 70, 25.2 iṣṭavanto bhaviṣyanti tvayīṣṭavati bhārata //
MBh, 14, 90, 12.1 adya prabhṛti kaunteya yajasva samayo hi te /
MBh, 14, 93, 78.1 na rājasūyair bahubhir iṣṭvā vipuladakṣiṇaiḥ /
MBh, 14, 94, 3.1 yajñair iṣṭvā hi bahavo rājāno dvijasattama /
MBh, 14, 94, 8.1 purā śakrasya yajataḥ sarva ūcur maharṣayaḥ /
MBh, 14, 94, 16.1 yaja bījaiḥ sahasrākṣa trivarṣaparamoṣitaiḥ /
MBh, 14, 94, 18.2 jaṅgamaiḥ sthāvarair vāpi yaṣṭavyam iti bhārata //
MBh, 14, 94, 20.2 yaṣṭavyaṃ paśubhir medhyair atho bījair ajair api //
MBh, 14, 94, 21.2 yathopanītair yaṣṭavyam iti provāca pārthivaḥ //
MBh, 14, 94, 23.2 dharmābhikāṅkṣī yajate na dharmaphalam aśnute //
MBh, 14, 94, 29.1 evaṃ labdhvā dhanaṃ lobhād yajate yo dadāti ca /
MBh, 15, 8, 14.2 mahadbhir iṣṭaṃ bhogāśca bhuktāḥ putrāśca pālitāḥ //
MBh, 15, 12, 23.1 aśvamedhasahasreṇa yo yajet pṛthivīpatiḥ /
MBh, 15, 33, 6.1 kaccid yajasi rājendra śraddhāvān pitṛdevatāḥ /
MBh, 15, 42, 12.3 gatimantaśca teneṣṭvā nānye nityā bhavanti te //