Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9292
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
pitāmahaṃ guruṃ caiva pratyudgamya yudhiṣṭhiraḥ / (1.2) Par.?
abhivādya tato rājann idaṃ vacanam abravīt / (1.3) Par.?
bhīṣmaṃ droṇaṃ kṛpaṃ drauṇiṃ duryodhanaviviṃśatī // (1.4) Par.?
asmin yajñe bhavanto mām anugṛhṇantu sarvaśaḥ / (2.1) Par.?
idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama / (2.2) Par.?
prīṇayantu bhavanto māṃ yatheṣṭam aniyantritāḥ // (2.3) Par.?
evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ / (3.1) Par.?
yuyoja ha yathāyogam adhikāreṣvanantaram // (3.2) Par.?
bhakṣyabhojyādhikāreṣu duḥśāsanam ayojayat / (4.1) Par.?
parigrahe brāhmaṇānām aśvatthāmānam uktavān // (4.2) Par.?
rājñāṃ tu pratipūjārthaṃ saṃjayaṃ saṃnyayojayat / (5.1) Par.?
kṛtākṛtaparijñāne bhīṣmadroṇau mahāmatī // (5.2) Par.?
hiraṇyasya suvarṇasya ratnānāṃ cānvavekṣaṇe / (6.1) Par.?
dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat / (6.2) Par.?
tathānyān puruṣavyāghrāṃstasmiṃstasminnyayojayat // (6.3) Par.?
bāhliko dhṛtarāṣṭraśca somadatto jayadrathaḥ / (7.1) Par.?
nakulena samānītāḥ svāmivat tatra remire // (7.2) Par.?
kṣattā vyayakarastvāsīd viduraḥ sarvadharmavit / (8.1) Par.?
duryodhanastvarhaṇāni pratijagrāha sarvaśaḥ // (8.2) Par.?
sarvalokaḥ samāvṛttaḥ piprīṣuḥ phalam uttamam / (9.1) Par.?
draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam // (9.2) Par.?
na kaścid āharat tatra sahasrāvaram arhaṇam / (10.1) Par.?
ratnaiśca bahubhistatra dharmarājam avardhayan // (10.2) Par.?
kathaṃ nu mama kauravyo ratnadānaiḥ samāpnuyāt / (11.1) Par.?
yajñam ityeva rājānaḥ spardhamānā dadur dhanam // (11.2) Par.?
bhavanaiḥ savimānāgraiḥ sodarkair balasaṃvṛtaiḥ / (12.1) Par.?
lokarājavimānaiśca brāhmaṇāvasathaiḥ saha // (12.2) Par.?
kṛtair āvasathair divyair vimānapratimaistathā / (13.1) Par.?
vicitrai ratnavadbhiśca ṛddhyā paramayā yutaiḥ // (13.2) Par.?
rājabhiśca samāvṛttair atīvaśrīsamṛddhibhiḥ / (14.1) Par.?
aśobhata sado rājan kaunteyasya mahātmanaḥ // (14.2) Par.?
ṛddhyā ca varuṇaṃ devaṃ spardhamāno yudhiṣṭhiraḥ / (15.1) Par.?
ṣaḍagninātha yajñena so 'yajad dakṣiṇāvatā / (15.2) Par.?
sarvāñ janān sarvakāmaiḥ samṛddhaiḥ samatarpayat // (15.3) Par.?
annavān bahubhakṣyaśca bhuktavajjanasaṃvṛtaḥ / (16.1) Par.?
ratnopahārakarmaṇyo babhūva sa samāgamaḥ // (16.2) Par.?
iḍājyahomāhutibhir mantraśikṣāsamanvitaiḥ / (17.1) Par.?
tasmin hi tatṛpur devāstate yajñe maharṣibhiḥ // (17.2) Par.?
yathā devāstathā viprā dakṣiṇānnamahādhanaiḥ / (18.1) Par.?
tatṛpuḥ sarvavarṇāśca tasmin yajñe mudānvitāḥ // (18.2) Par.?
Duration=0.081332921981812 secs.