Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Sūryaśataka
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kṛṣṇāmṛtamahārṇava
Sūryaśatakaṭīkā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 13, 28.0 kratuṃ dakṣaṃ varuṇa saṃ śiśādhīti vīryam prajñānaṃ varuṇa saṃ śiśādhīty eva tad āha //
AB, 1, 13, 28.0 kratuṃ dakṣaṃ varuṇa saṃ śiśādhīti vīryam prajñānaṃ varuṇa saṃ śiśādhīty eva tad āha //
AB, 1, 16, 26.0 priyaṃ śiśītātithim ity eṣa ha vā asya priyo 'tithir yad agnir agneḥ //
Atharvaveda (Paippalāda)
AVP, 4, 12, 4.1 eko bahūnām asi manyav īḍitā paśūn paśūn yuddhāya saṃ śiśādhi /
Atharvaveda (Śaunaka)
AVŚ, 4, 31, 4.1 eko bahūnām asi manya īḍitā viśaṃ viśam yuddhāya saṃ śiśādhi /
AVŚ, 5, 2, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
AVŚ, 5, 14, 9.2 na tvām acakruṣe vayaṃ vadhāya saṃ śiśīmahi //
AVŚ, 7, 16, 1.2 saṃśitaṃ cit saṃtaraṃ saṃ śiśādhi viśva enam anu madantu devāḥ //
AVŚ, 8, 3, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
AVŚ, 8, 3, 3.1 ubhobhayāvinn upa dhehi daṃṣṭrau hiṃsraḥ śiśāno 'varaṃ paraṃ ca /
AVŚ, 8, 3, 5.2 utāntarikṣe patantaṃ yātudhānaṃ tam astā vidhya śarvā śiśānaḥ //
AVŚ, 8, 3, 24.2 prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣobhyo vinikṣe //
AVŚ, 8, 4, 1.2 parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam attriṇaḥ //
AVŚ, 8, 4, 19.1 pra vartaya divo 'śmānam indra somaśitaṃ maghavant saṃ śiśādhi /
AVŚ, 8, 4, 19.1 pra vartaya divo 'śmānam indra somaśitaṃ maghavant saṃ śiśādhi /
AVŚ, 8, 4, 20.2 śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ //
AVŚ, 13, 2, 33.1 tigmo vibhrājan tanvaṃ śiśāno 'raṃgamāsaḥ pravato rarāṇaḥ /
AVŚ, 18, 1, 31.2 ahā yad devā asunītim āyan madhvā no atra pitarā śiśītām //
Jaiminigṛhyasūtra
JaimGS, 2, 7, 2.5 yad vā u viśpatiḥ śitaḥ /
Kāṭhakasaṃhitā
KS, 11, 8, 73.0 sam evainaṃ śyati //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 4, 4.1 āśuḥ śiśāno vṛṣabho na yudhmo ghanāghanaḥ kṣobhanaś carṣaṇīnām /
Taittirīyasaṃhitā
TS, 2, 1, 11, 1.8 śiśītam indrāparvatā yuvaṃ nas tan no viśve varivasyantu devāḥ /
TS, 2, 1, 11, 2.6 indro marudbhir ṛtudhā kṛṇotv ādityair no varuṇaḥ saṃ śiśātu /
TS, 2, 2, 12, 19.2 śiśīhi naḥ sūnumataḥ //
Ṛgveda
ṚV, 1, 36, 16.2 yo martyaḥ śiśīte aty aktubhir mā naḥ sa ripur īśata //
ṚV, 1, 42, 9.1 śagdhi pūrdhi pra yaṃsi ca śiśīhi prāsy udaram /
ṚV, 1, 54, 4.2 yan māyino vrandino mandinā dhṛṣacchitāṃ gabhastim aśanim pṛtanyasi //
ṚV, 1, 55, 1.2 bhīmas tuviṣmāñ carṣaṇibhya ātapaḥ śiśīte vajraṃ tejase na vaṃsagaḥ //
ṚV, 1, 81, 7.2 saṃ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara //
ṚV, 1, 102, 10.2 tvām ugram avase saṃ śiśīmasy athā na indra havaneṣu codaya //
ṚV, 1, 111, 5.1 ṛbhur bharāya saṃ śiśātu sātiṃ samaryajid vājo asmāṁ aviṣṭu /
ṚV, 1, 122, 3.2 śiśītam indrāparvatā yuvaṃ nas tan no viśve varivasyantu devāḥ //
ṚV, 1, 130, 4.1 dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat /
ṚV, 1, 130, 4.1 dādṛhāṇo vajram indro gabhastyoḥ kṣadmeva tigmam asanāya saṃ śyad ahihatyāya saṃ śyat /
ṚV, 2, 39, 7.2 imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṃ saṃ śiśītam //
ṚV, 3, 16, 3.1 sa tvaṃ no rāyaḥ śiśīhi mīḍhvo agne suvīryasya /
ṚV, 3, 24, 5.2 śiśīhi naḥ sūnumataḥ //
ṚV, 5, 2, 9.2 prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣase vinikṣe //
ṚV, 5, 9, 5.2 yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā //
ṚV, 6, 3, 5.1 sa id asteva prati dhād asiṣyañ chiśīta tejo 'yaso na dhārām /
ṚV, 6, 15, 19.2 asthūri no gārhapatyāni santu tigmena nas tejasā saṃ śiśādhi //
ṚV, 6, 16, 42.1 ā jātaṃ jātavedasi priyaṃ śiśītātithim /
ṚV, 6, 18, 13.2 purū sahasrā ni śiśā abhi kṣām ut tūrvayāṇaṃ dhṛṣatā ninetha //
ṚV, 7, 16, 6.2 ā na ṛte śiśīhi viśvam ṛtvijaṃ suśaṃso yaś ca dakṣate //
ṚV, 7, 18, 2.2 piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān //
ṚV, 7, 18, 11.2 dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām //
ṚV, 7, 18, 24.2 sapted indraṃ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke //
ṚV, 7, 19, 8.2 ni turvaśaṃ ni yādvaṃ śiśīhy atithigvāya śaṃsyaṃ kariṣyan //
ṚV, 7, 104, 1.2 parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam atriṇaḥ //
ṚV, 7, 104, 19.1 pra vartaya divo aśmānam indra somaśitam maghavan saṃ śiśādhi /
ṚV, 7, 104, 19.1 pra vartaya divo aśmānam indra somaśitam maghavan saṃ śiśādhi /
ṚV, 7, 104, 20.2 śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ //
ṚV, 8, 4, 16.1 saṃ naḥ śiśīhi bhurijor iva kṣuraṃ rāsva rāyo vimocana /
ṚV, 8, 15, 7.2 vajraṃ śiśāti dhiṣaṇā vareṇyam //
ṚV, 8, 21, 8.2 uto samasminn ā śiśīhi no vaso vāje suśipra gomati //
ṚV, 8, 23, 13.1 yad vā u viśpatiḥ śitaḥ suprīto manuṣo viśi /
ṚV, 8, 40, 10.1 taṃ śiśītā suvṛktibhis tveṣaṃ satvānam ṛgmiyam /
ṚV, 8, 40, 11.1 taṃ śiśītā svadhvaraṃ satyaṃ satvānam ṛtviyam /
ṚV, 8, 42, 3.1 imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃ śiśādhi /
ṚV, 8, 60, 13.1 śiśāno vṛṣabho yathāgniḥ śṛṅge davidhvat /
ṚV, 8, 76, 9.2 vajraṃ śiśāna ojasā //
ṚV, 9, 5, 2.1 tanūnapāt pavamānaḥ śṛṅge śiśāno arṣati /
ṚV, 9, 15, 4.1 eṣa śṛṅgāṇi dodhuvacchiśīte yūthyo vṛṣā /
ṚV, 9, 69, 3.2 harir akrān yajataḥ saṃyato mado nṛmṇā śiśāno mahiṣo na śobhate //
ṚV, 9, 70, 7.1 ruvati bhīmo vṛṣabhas taviṣyayā śṛṅge śiśāno hariṇī vicakṣaṇaḥ /
ṚV, 9, 87, 7.2 tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā //
ṚV, 10, 12, 4.2 ahā yad dyāvo 'sunītim ayan madhvā no atra pitarā śiśītām //
ṚV, 10, 28, 6.2 purū sahasrā ni śiśāmi sākam aśatruṃ hi mā janitā jajāna //
ṚV, 10, 42, 3.1 kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi /
ṚV, 10, 48, 4.2 purū sahasrā ni śiśāmi dāśuṣe yan mā somāsa ukthino amandiṣuḥ //
ṚV, 10, 53, 9.2 śiśīte nūnam paraśuṃ svāyasaṃ yena vṛścād etaśo brahmaṇaspatiḥ //
ṚV, 10, 53, 10.1 sato nūnaṃ kavayaḥ saṃ śiśīta vāśībhir yābhir amṛtāya takṣatha /
ṚV, 10, 84, 4.1 eko bahūnām asi manyav īḍito viśaṃ viśaṃ yudhaye saṃ śiśādhi /
ṚV, 10, 87, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
ṚV, 10, 87, 3.1 ubhobhayāvinn upa dhehi daṃṣṭrā hiṃsraḥ śiśāno 'varam paraṃ ca /
ṚV, 10, 87, 6.2 yad vāntarikṣe pathibhiḥ patantaṃ tam astā vidhya śarvā śiśānaḥ //
ṚV, 10, 87, 24.2 saṃ tvā śiśāmi jāgṛhy adabdhaṃ vipra manmabhiḥ //
ṚV, 10, 89, 9.2 ny amitreṣu vadham indra tumraṃ vṛṣan vṛṣāṇam aruṣaṃ śiśīhi //
ṚV, 10, 103, 1.1 āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaś carṣaṇīnām /
ṚV, 10, 105, 8.1 ava no vṛjinā śiśīhy ṛcā vanemānṛcaḥ /
ṚV, 10, 108, 8.1 eha gamann ṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ /
ṚV, 10, 120, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
ṚV, 10, 153, 4.2 vajraṃ śiśāna ojasā //
Mahābhārata
MBh, 1, 26, 42.2 śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ //
MBh, 1, 26, 43.3 śitatīkṣṇāgradhārāṇi vajrachedīni sarvaśaḥ /
MBh, 1, 41, 7.2 tad apyayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ //
MBh, 1, 181, 10.1 teṣāṃ śarāṇāṃ vegena śitānāṃ tigmatejasām /
MBh, 1, 218, 12.1 tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ /
MBh, 2, 47, 24.2 aparāntasamudbhūtāṃstathaiva paraśūñ śitān //
MBh, 2, 68, 34.2 tāṃśca sarvāñ śitair bāṇair netāsmi yamasādanam //
MBh, 3, 20, 15.1 tān aprāptāñ śitair bāṇaiś cicheda paravīrahā /
MBh, 3, 40, 41.1 tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣvapi /
MBh, 3, 46, 6.1 asyataḥ karṇinārācāṃstīkṣṇāgrāṃśca śilāśitān /
MBh, 3, 117, 3.2 ayudhyamāno vṛddhaḥ san hataḥ śaraśataiḥ śitaiḥ //
MBh, 3, 134, 34.2 śitena te paraśunā svayam evāntako nṛpa /
MBh, 3, 157, 58.2 śarair bahubhir abhyarchad bhīmasenaḥ śilāśitaiḥ //
MBh, 3, 158, 40.1 ādadānaṃ śitān bāṇān yoddhukāmam avasthitam /
MBh, 3, 166, 20.2 vimuñcantaḥ śitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 3, 167, 5.2 śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ //
MBh, 3, 167, 6.3 te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ //
MBh, 3, 190, 64.3 ayasmayā ghorarūpā mahānto vahantu tvāṃ śitaśūlāścaturdhā //
MBh, 3, 190, 65.3 te tvāṃ saśiṣyam iha pātayantu madvākyanunnāḥ śitaśūlāsihastāḥ //
MBh, 3, 194, 29.3 cakreṇa śitadhāreṇa nyakṛntata mahāyaśāḥ //
MBh, 3, 195, 22.3 paṭṭiśaiḥ parighaiḥ prāsaiḥ khaḍgaiś ca vimalaiḥ śitaiḥ //
MBh, 3, 221, 10.1 yamasya pṛṣṭhataś caiva ghoras triśikharaḥ śitaḥ /
MBh, 3, 237, 13.1 samāvṛtā diśo dṛṣṭvā pāṇḍavena śitaiḥ śaraiḥ /
MBh, 3, 253, 14.1 kasyādya kāyaṃ pratibhidya ghorā mahīṃ pravekṣyanti śitāḥ śarāgryāḥ /
MBh, 3, 258, 3.2 baddhvā setuṃ samudrasya dagdhvā laṅkāṃ śitaiḥ śaraiḥ //
MBh, 3, 274, 21.1 tataḥ kruddhaḥ sasarjāśu daśagrīvaḥ śitāñśarān /
MBh, 3, 274, 22.2 śaktīś ca vividhākārāḥ śataghnīś ca śitakṣurāḥ //
MBh, 4, 31, 23.2 pañcāśatā śitair bāṇair vivyādha paramāstravit //
MBh, 4, 38, 26.1 vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ /
MBh, 4, 38, 29.2 uttarair āyasaiḥ pītair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 4, 38, 50.1 hāridravarṇā ye tvete hemapuṅkhāḥ śilāśitāḥ /
MBh, 4, 52, 4.1 tān aprāptāñ śitair bāṇair nārācān raktabhojanān /
MBh, 4, 52, 7.1 sa śarair arpitaḥ kruddhaḥ śitair agniśikhopamaiḥ /
MBh, 4, 52, 20.2 cikṣepa samare kruddhastrayodaśa śilāśitān //
MBh, 4, 53, 43.1 atha tvācāryamukhyena śarān sṛṣṭāñ śilāśitān /
MBh, 4, 53, 43.2 nyavārayacchitair bāṇair arjuno jayatāṃ varaḥ //
MBh, 4, 53, 49.1 evaṃ śūrau maheṣvāsau visṛjantau śitāñ śarān /
MBh, 4, 57, 8.2 gajāśvasādibhistatra śitabāṇāttajīvitaiḥ //
MBh, 4, 59, 13.1 sa taiḥ saṃchādayāmāsa bhīṣmaṃ śaraśataiḥ śitaiḥ /
MBh, 4, 59, 16.3 vyadhamat tāṃ punastasya bhīṣmaḥ śaraśataiḥ śitaiḥ //
MBh, 5, 3, 13.1 ahaṃ tu tāñ śitair bāṇair anunīya raṇe balāt /
MBh, 5, 47, 50.1 yadā draṣṭā jyāmukhād bāṇasaṃghān gāṇḍīvamuktān patataḥ śitāgrān /
MBh, 5, 53, 11.1 pravarṣataḥ śaravrātān arjunasya śitān bahūn /
MBh, 5, 54, 19.2 āgacchantu vineṣyāmo darpam eṣāṃ śitaiḥ śaraiḥ //
MBh, 5, 62, 4.2 pāṇḍavān samare pañca haniṣyāmaḥ śitaiḥ śaraiḥ //
MBh, 5, 64, 14.2 nayāmi vaḥ svāśvapadātikuñjarān diśaṃ pitṝṇām aśivāṃ śitaiḥ śaraiḥ //
MBh, 5, 180, 35.2 śitair abhyardito rāmo mandacetā ivābhavat //
MBh, 6, 15, 11.2 pareṣām uttamāṅgāni pracinvantaṃ śiteṣubhiḥ //
MBh, 6, 42, 19.1 dhārtarāṣṭrān pratiyayur ardayantaḥ śitaiḥ śaraiḥ /
MBh, 6, 44, 14.2 āyasaiḥ parighaiścaiva nistriṃśair vimalaiḥ śitaiḥ //
MBh, 6, 45, 10.2 viddhvā navabhir ānarchacchitāgraiḥ prapitāmaham //
MBh, 6, 48, 47.1 arjunaḥ pañcaviṃśatyā bhīṣmam ārchacchitaiḥ śaraiḥ /
MBh, 6, 48, 69.1 śitadhāraistathā khaḍgair vimalaiśca paraśvadhaiḥ /
MBh, 6, 49, 21.1 bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān /
MBh, 6, 50, 17.2 śitair avākiran bāṇaiḥ kaliṅgānāṃ varūthinīm //
MBh, 6, 50, 28.2 tomarān prāhiṇocchīghraṃ caturdaśa śilāśitān //
MBh, 6, 50, 41.2 khaḍgena śitadhāreṇa saṃyuge gajayodhinām //
MBh, 6, 51, 3.2 drauṇeḥ pāñcāladāyādaḥ śitair daśabhir āśugaiḥ //
MBh, 6, 53, 14.2 nyapātayacchitaiḥ śastraiḥ senayor ubhayor api //
MBh, 6, 54, 9.2 vyadhametāṃ śitaistūrṇaṃ śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 55, 108.2 śitena duryodhanabāhumuktaṃ kṣureṇa tat tomaram unmamātha //
MBh, 6, 55, 118.2 dṛḍhāhatāḥ patribhir ugravegaiḥ pārthena bhallair niśitaiḥ śitāgraiḥ //
MBh, 6, 57, 9.2 śitenoragasaṃkāśāṃ patriṇā vijahāra tām //
MBh, 6, 57, 28.2 śitanistriṃśahastasya śarāvaraṇadhāriṇaḥ //
MBh, 6, 60, 6.3 vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 60, 38.1 āpatann eva ca raṇe bhīmasenaṃ śilāśitaiḥ /
MBh, 6, 68, 21.1 tato bhīṣmavinirmuktā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 6, 69, 8.2 gāṇḍīvadhanvā saṃkruddhaḥ śitān saṃnataparvaṇaḥ /
MBh, 6, 69, 16.1 duryodhanastu daśabhir gārdhrapatraiḥ śilāśitaiḥ /
MBh, 6, 69, 21.1 tataḥ śarair mahārāja rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 6, 71, 13.2 samucchritair dhvajaiścitraiḥ śastraiśca vimalaiḥ śitaiḥ //
MBh, 6, 73, 64.2 droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 6, 75, 28.1 punaścānyāñ śarān pītān akuṇṭhāgrāñ śilāśitān /
MBh, 6, 75, 44.2 samādatta śitān bāṇāñ śatānīko mahābalaḥ //
MBh, 6, 78, 32.3 śitaiḥ subahuśo rājaṃstaṃ ca vivyādha patribhiḥ //
MBh, 6, 78, 35.1 śikhaṇḍī tu bhṛśaṃ rājaṃstāḍyamānaḥ śitaiḥ śaraiḥ /
MBh, 6, 78, 38.2 nāsaṃbhramad yat samare vadhyamānaḥ śitaiḥ śaraiḥ //
MBh, 6, 78, 53.2 nākampata mahārāja bhīmaṃ cārchacchitaiḥ śaraiḥ //
MBh, 6, 81, 9.2 abhyudyayuste śitaśastrahastā rirakṣiṣanto ratham arjunasya //
MBh, 6, 81, 30.2 vivyādha ghorair yamadaṇḍakalpaiḥ śitaiḥ śaraiḥ pañcaśataiḥ samantāt //
MBh, 6, 84, 2.2 abhyadravanta gāṅgeyaṃ mardayantaṃ śitaiḥ śaraiḥ //
MBh, 6, 86, 31.1 tāḍayantaḥ śitaiḥ prāsaiścodayantaḥ parasparam /
MBh, 6, 88, 13.1 saṃdhāya ca śitaṃ bāṇaṃ kālāgnisamatejasam /
MBh, 6, 92, 48.1 jātarūpamayaiḥ puṅkhai rājataiśca śitāḥ śarāḥ /
MBh, 6, 97, 18.1 tena te viśikhā muktā yamadaṇḍopamāḥ śitāḥ /
MBh, 6, 97, 38.1 patyudgamyātha vivyādha sātyakistaṃ śitaiḥ śaraiḥ /
MBh, 6, 99, 12.2 sārathiṃ ca tribhir bāṇaiḥ suśitai raṇamūrdhani //
MBh, 6, 100, 1.3 anayat pretarājasya bhavanaṃ sāyakaiḥ śitaiḥ //
MBh, 6, 100, 17.1 tathaiva drupado rājā droṇaṃ viddhvā śitaiḥ śaraiḥ /
MBh, 6, 102, 5.2 ekaikaṃ pañcabhir bāṇair yamadaṇḍopamaiḥ śitaiḥ //
MBh, 6, 102, 7.3 saṃgrāme nājahur bhīṣmaṃ vadhyamānāḥ śitaiḥ śaraiḥ //
MBh, 6, 102, 12.1 apātayad dhvajāṃścaiva rathinaśca śitaiḥ śaraiḥ /
MBh, 6, 102, 43.2 pātayāmāsa bhīṣmasya dhanuśchittvā śitaiḥ śaraiḥ //
MBh, 6, 103, 16.1 gṛhītacāpaḥ samare vimuñcaṃśca śitāñ śarān /
MBh, 6, 104, 23.2 vadhyamānāḥ śitair bāṇaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
MBh, 6, 104, 30.3 nārācair vatsadantaiśca śitair añjalikaistathā //
MBh, 6, 105, 9.2 kīryamāṇāṃ śitair bāṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 106, 36.2 vivyādha samare pārthaṃ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 106, 41.2 preṣayāmāsa samare svarṇapuṅkhāñ śilāśitān //
MBh, 6, 107, 9.2 cicheda śitadhāreṇa bhallena kṛtahastavat //
MBh, 6, 110, 34.2 vivyādha bāṇaiḥ suśitaiḥ pañcaṣaṣṭyā tam āyasaiḥ //
MBh, 6, 112, 23.2 ājaghāna śitāgreṇa jatrudeśe mahāsinā //
MBh, 6, 112, 67.1 suvarṇapuṅkhair iṣubhiḥ śitaiḥ saṃnataparvabhiḥ /
MBh, 6, 114, 12.2 te bhīṣmaṃ viviśustūrṇaṃ svarṇapuṅkhāḥ śilāśitāḥ //
MBh, 6, 114, 24.2 tad apyasya śitair bhallaistribhiścicheda phalgunaḥ //
MBh, 6, 114, 27.2 samādatta śitān bhallān pañca pāṇḍavanandanaḥ //
MBh, 6, 114, 40.3 bhidyamānaḥ śitair bāṇaiḥ sarvāvaraṇabhedibhiḥ //
MBh, 6, 114, 45.2 na cakruste rujaṃ tasya rukmapuṅkhāḥ śilāśitāḥ //
MBh, 6, 114, 48.2 tad apyasya śitair bhallaistridhā tribhir upānudat /
MBh, 6, 114, 54.2 atividdhaḥ śitair bāṇair bhṛśaṃ gāṇḍīvadhanvanā //
MBh, 6, 114, 55.1 vajrāśanisamasparśāḥ śitāgrāḥ saṃpraveśitāḥ /
MBh, 6, 114, 75.2 pīḍyamānāḥ śitaiḥ śastraiḥ pradravāma mahāraṇāt //
MBh, 6, 114, 81.2 śitāgraiḥ phalgunenājau prākśirāḥ prāpatad rathāt /
MBh, 6, 114, 106.1 hatapravīrāśca vayaṃ nikṛttāśca śitaiḥ śaraiḥ /
MBh, 7, 6, 32.2 vegenābhyadravat senāṃ kirañ śaraśataiḥ śitaiḥ //
MBh, 7, 9, 18.1 yuddhe 'bhyaṣiñcad vijayo gārdhrapatraiḥ śilāśitaiḥ /
MBh, 7, 15, 20.1 tam avidhyacchitair bāṇaiḥ kaṅkapatrair yudhiṣṭhiraḥ /
MBh, 7, 15, 34.2 pañcāśadbhiḥ śitai rājaṃstata uccukruśur janāḥ //
MBh, 7, 17, 13.1 tato 'rjunaṃ śitair bāṇair daśabhir daśabhiḥ punaḥ /
MBh, 7, 24, 14.2 yuyutsuḥ śitapītābhyāṃ kṣurābhyām achinad bhujau //
MBh, 7, 24, 26.1 atha bhīmarathaḥ śālvam āśugair āyasaiḥ śitaiḥ /
MBh, 7, 24, 30.1 taṃ kruddhaḥ prativivyādha prativindhyaḥ śitaiḥ śaraiḥ /
MBh, 7, 25, 10.2 kruddho duryodhano 'bhyetya pratyavidhyacchitaiḥ śaraiḥ //
MBh, 7, 28, 4.2 avidhyad devakīputraṃ hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 28, 36.2 bhagadattaṃ śitair bāṇaiḥ sahasā samavākirat //
MBh, 7, 29, 4.2 tilaśo vyadhamat pārthaḥ saubalasya śitaiḥ śaraiḥ //
MBh, 7, 30, 16.2 droṇena caratā saṃkhye prabhagnāni śitaiḥ śaraiḥ //
MBh, 7, 30, 23.1 tenātividdhaḥ sahasā drauṇir bhallaiḥ śitaistribhiḥ /
MBh, 7, 31, 2.1 tasya droṇaḥ śitair bāṇaistīkṣṇadhārair ayasmayaiḥ /
MBh, 7, 31, 57.1 tā nikṛtya śitair bāṇaistribhistribhir ajihmagaiḥ /
MBh, 7, 35, 21.1 te hanyamānāśca tathā nānāliṅgaiḥ śitaiḥ śaraiḥ /
MBh, 7, 35, 41.1 evam ekena tāṃ senāṃ saubhadreṇa śitaiḥ śaraiḥ /
MBh, 7, 36, 6.1 pauravo vṛṣasenaśca visṛjantaḥ śitāñ śarān /
MBh, 7, 36, 11.1 tānyantarikṣe cicheda pautrastava śitaiḥ śaraiḥ /
MBh, 7, 37, 21.1 śarān vicitrānmahato rukmapuṅkhāñ śilāśitān /
MBh, 7, 39, 29.1 tataḥ śilāśitaistīkṣṇair bhallaiḥ saṃnataparvabhiḥ /
MBh, 7, 40, 15.1 te ghorā raudrakarmāṇo vipāṭhāḥ pṛthavaḥ śitāḥ /
MBh, 7, 42, 10.1 athāsya śitapītena bhallenādiśya kārmukam /
MBh, 7, 44, 26.2 śirāṃsi ca śitair bhallaisteṣāṃ cicheda phālguniḥ //
MBh, 7, 45, 20.1 sa tān viddhvā śitair bāṇair vimukhīkṛtya cārjuniḥ /
MBh, 7, 46, 14.1 sa tu bāṇaiḥ śitaistūrṇaṃ pratyavidhyata māriṣa /
MBh, 7, 53, 41.2 patadbhyaḥ patitebhyaśca vibhinnebhyaḥ śitaiḥ śaraiḥ //
MBh, 7, 67, 14.2 visṛjantaṃ śitān bāṇān avārayata taṃ yudhi //
MBh, 7, 67, 19.1 tam arjunaḥ śitenājau rājan vivyādha patriṇā /
MBh, 7, 70, 30.2 dadhāra yo raṇe bāṇān droṇacāpacyutāñ śitān //
MBh, 7, 71, 8.1 bāhlīko yājñaseniṃ tu hemapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 72, 34.2 pratyavidhyacchitair bāṇaiḥ ṣaḍviṃśatyā stanāntare //
MBh, 7, 73, 3.3 tīkṣṇadhāreṣudaśanaḥ śitanārācadaṃṣṭravān //
MBh, 7, 74, 24.1 tathānyair viśikhaistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 76, 25.2 śitaiścitau vyarocetāṃ karṇikārair ivācalau //
MBh, 7, 78, 3.1 taṃ caturdaśabhiḥ pārthaścitrapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 79, 6.2 samāvṛṇvan diśaḥ sarvāḥ pārthaṃ ca viśikhaiḥ śitaiḥ //
MBh, 7, 79, 25.2 bhūriśravāstribhir bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 79, 30.2 śitair agniśikhākārair drauṇiṃ vivyādha cāṣṭabhiḥ //
MBh, 7, 83, 8.2 nanāda balavannādaṃ vivyādha ca śitaiḥ śaraiḥ //
MBh, 7, 84, 1.3 haiḍimbaḥ prayayau tūrṇaṃ vivyādha ca śitaiḥ śaraiḥ //
MBh, 7, 84, 18.2 vyasṛjat sāyakāṃstūrṇaṃ svarṇapuṅkhāñ śilāśitān //
MBh, 7, 85, 5.2 avidhyat pañcabhistūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 85, 11.2 bhāradvājaṃ raṇe dṛṣṭvā visṛjantaṃ śitāñ śarān //
MBh, 7, 88, 38.1 karṇasya sainyaṃ sumahad abhihatya śitaiḥ śaraiḥ /
MBh, 7, 91, 19.1 sātvato 'pi śitair bāṇair gajānīkam ayodhayat /
MBh, 7, 93, 17.2 vivyādha bahubhir vīraṃ bhāradvājaṃ śilāśitaiḥ //
MBh, 7, 96, 17.2 eṣa sainyāni śatrūṇāṃ vidhamāmi śitaiḥ śaraiḥ //
MBh, 7, 96, 43.2 avākiraccharaistīkṣṇai rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 97, 41.1 adrīṇāṃ bhidyamānānām antarikṣe śitaiḥ śaraiḥ /
MBh, 7, 100, 34.1 vivyādha cainaṃ bahubhiḥ samyag astaiḥ śitaiḥ śaraiḥ /
MBh, 7, 101, 3.2 citrapuṅkhaiḥ śitair bāṇaiḥ kalaśottamasaṃbhavaḥ //
MBh, 7, 101, 7.1 tasya droṇo mahārāja svarṇapuṅkhāñ śilāśitān /
MBh, 7, 101, 14.2 vivyādha brāhmaṇaṃ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 101, 18.1 droṇaṃ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 101, 27.1 tasya droṇo dhanurmadhye kṣurapreṇa śitena ha /
MBh, 7, 101, 41.1 sa tu droṇaṃ mahārāja chādayan sāyakaiḥ śitaiḥ /
MBh, 7, 101, 46.1 tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ /
MBh, 7, 107, 19.1 tataḥ prahasyādhirathistūrṇam asyañ śitāñ śarān /
MBh, 7, 107, 32.1 chādayantau hi śatrughnāvanyonyaṃ sāyakaiḥ śitaiḥ /
MBh, 7, 109, 5.2 dhvajam ekena vivyādha sāyakena śitena ha //
MBh, 7, 110, 33.1 visṛjan viśikhān rājan svarṇapuṅkhāñ śilāśitān /
MBh, 7, 110, 38.1 sa vāryamāṇo bhīmena śitair bāṇaiḥ samantataḥ /
MBh, 7, 111, 3.2 punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 111, 17.2 abhyayuḥ pāṇḍavaṃ yuddhe visṛjantaḥ śitāñ śarān //
MBh, 7, 111, 22.1 tāvanyonyaṃ śarair viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 112, 12.2 vivyādha karṇaṃ viṃśatyā punar anyaiḥ śitaiḥ śaraiḥ //
MBh, 7, 112, 26.2 vidārya khaṃ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ //
MBh, 7, 113, 5.1 bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ /
MBh, 7, 114, 40.1 tasmai karṇaḥ śitān bāṇān karmāraparimārjitān /
MBh, 7, 114, 67.1 tad asya sarvaṃ cicheda kṣiptaṃ kṣiptaṃ śitaiḥ śaraiḥ /
MBh, 7, 117, 12.1 adya te 'pacitiṃ kṛtvā śitair mādhava sāyakaiḥ /
MBh, 7, 120, 27.1 na hi me yudhyamānasya sāyakāṃścāsyataḥ śitān /
MBh, 7, 123, 34.1 teṣāṃ śaraiḥ svarṇapuṅkhaiḥ śastraiśca vividhaiḥ śitaiḥ /
MBh, 7, 128, 27.1 vivyādha cainaṃ daśabhiḥ samyagastaiḥ śitaiḥ śaraiḥ /
MBh, 7, 131, 38.3 viviśur dharaṇīṃ śīghrā rukmapuṅkhāḥ śilāśitāḥ //
MBh, 7, 131, 114.2 akṣauhiṇīṃ rākṣasānāṃ śitair bāṇair aśātayat //
MBh, 7, 134, 24.3 ātmanāmāṅkitān bāṇān rādheyaḥ prāhiṇocchitān //
MBh, 7, 137, 8.2 sātyakiścāpi taṃ rājann avidhyat sāyakaiḥ śitaiḥ //
MBh, 7, 137, 20.2 dhanuścicheda samare kṣurapreṇa śitena ha //
MBh, 7, 137, 31.2 mumoca sātvato rājan svarṇapuṅkhaṃ śilāśitam //
MBh, 7, 140, 28.2 prāhiṇonniśitān bāṇān pañca rājañ śilāśitān //
MBh, 7, 141, 40.2 svayaṃ duryodhano rājā pratyavidhyacchitaiḥ śaraiḥ //
MBh, 7, 142, 25.2 tasthau visphārayaṃścāpaṃ vimuñcaṃśca śitāñ śarān //
MBh, 7, 142, 39.2 navabhiśca śitair bāṇaiścicheda dhvajam ucchritam //
MBh, 7, 144, 24.2 prācchādayacchitair bāṇair mahārāja śikhaṇḍinam //
MBh, 7, 146, 42.2 cicheda dhanuṣastūrṇaṃ jyāṃ śareṇa śitena ha //
MBh, 7, 148, 5.1 kārmukapravaraṃ cāsya pracicheda śitaiḥ śaraiḥ /
MBh, 7, 148, 28.2 dravamāṇān rathodārān kirantaṃ viśikhaiḥ śitaiḥ //
MBh, 7, 148, 50.1 pāṇḍavānāṃ prabhagnānāṃ karṇena śitasāyakaiḥ /
MBh, 7, 151, 17.1 tasyāpyakṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ /
MBh, 7, 152, 23.2 pañcabhiḥ pañcabhiḥ sarvāṃstān avidhyacchitaiḥ śaraiḥ //
MBh, 7, 152, 39.1 hayāṃścāsya śitair bāṇaiḥ sārathiṃ ca mahābalaḥ /
MBh, 7, 154, 10.1 tato 'tulair vajranipātakalpaiḥ śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ /
MBh, 7, 154, 27.1 mayūkhinaḥ parighā lohabaddhā gadāścitrāḥ śitadhārāśca śūlāḥ /
MBh, 7, 164, 45.1 tasya karṇaḥ śitān bāṇān pratihanya hasann iva /
MBh, 7, 164, 125.2 śitena cainaṃ bāṇena pratyavidhyat stanāntare //
MBh, 7, 164, 126.2 bhallena śitadhāreṇa cichedāsya mahad dhanuḥ //
MBh, 7, 165, 15.2 daśāyutāni tīkṣṇāgrair avadhīd viśikhaiḥ śitaiḥ //
MBh, 7, 169, 56.1 yāvad asya śitair bāṇaiḥ saṃrambhaṃ vinayāmyaham /
MBh, 7, 171, 37.1 sārathiṃ cāsya viṃśatyā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 171, 58.1 saptabhiśca śitair bāṇaiḥ pauravaṃ drauṇir ārdayat /
MBh, 7, 171, 59.2 yugapacca pṛthak caiva rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 9, 23.1 sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 8, 10, 22.1 sā papāta tadā chinnā prativindhyaśaraiḥ śitaiḥ /
MBh, 8, 11, 10.1 tathaiva pāṇḍavaṃ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ /
MBh, 8, 12, 4.1 śirāṃsy unmathya vīrāṇāṃ śitair bhallair dhanaṃjayaḥ /
MBh, 8, 14, 63.1 gajavājimanuṣyāṇāṃ śarīrāṇi śitaiḥ śaraiḥ /
MBh, 8, 16, 19.2 vidhunvānaḥ śitair bāṇaiḥ śirāṃsy unmathya pātayat //
MBh, 8, 17, 38.2 khaḍgena śitadhāreṇa dvidhā cicheda kauravaḥ //
MBh, 8, 17, 45.2 apovāha bhṛśaṃ trasto vadhyamānaṃ śitaiḥ śaraiḥ //
MBh, 8, 17, 57.1 tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 8, 18, 2.1 yuyutsus tu tato rājañ śitadhāreṇa patriṇā /
MBh, 8, 18, 22.3 vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān //
MBh, 8, 18, 72.2 raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 19, 10.1 śatruṃjayaṃ ca rājānaṃ hatvā tatra śilāśitaiḥ /
MBh, 8, 19, 18.1 taṃ nihatya śitair bāṇair mitravarmāṇam ākṣipat /
MBh, 8, 19, 39.2 duryodhanāya cikṣepa trayodaśa śilāśitān //
MBh, 8, 20, 11.2 śilāśitena bhallena dhanuś cicheda saṃyuge /
MBh, 8, 20, 20.2 pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 20, 22.1 tām āpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ /
MBh, 8, 21, 24.1 atha sātyakir āgatya karṇaṃ viddhvā śitaiḥ śaraiḥ /
MBh, 8, 21, 28.1 tāṃ śastravṛṣṭiṃ bahudhā chittvā karṇaḥ śitaiḥ śaraiḥ /
MBh, 8, 27, 31.2 anvetāraḥ kaṅkapatrāḥ śitāgrās tadā tapsyasy arjunasyābhiyogāt //
MBh, 8, 32, 48.2 karṇaṃ ca tūrṇaṃ vivyādha trisaptatyā śitaiḥ śaraiḥ //
MBh, 8, 32, 73.1 tān sūtaputro viśikhair daśabhir daśabhiḥ śitaiḥ /
MBh, 8, 33, 13.2 suvarṇapuṅkhair daśabhir vivyādhāyasmayaiḥ śitaiḥ //
MBh, 8, 33, 28.2 bibheda kavacaṃ rājño raṇe karṇaḥ śitaiḥ śaraiḥ //
MBh, 8, 37, 5.1 nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ /
MBh, 8, 38, 40.2 bhallena śitadhāreṇa sa hataḥ prāpatad rathāt //
MBh, 8, 39, 2.1 kirann iṣugaṇān ghorān svarṇapuṅkhāñ śilāśitān /
MBh, 8, 39, 14.2 sātyakiṃ pañcaviṃśatyā prāvidhyata śilāśitaiḥ //
MBh, 8, 39, 17.2 drauṇāyaniṃ tribhir viddhvā vivyādhānyaiḥ śitaiḥ śaraiḥ //
MBh, 8, 39, 25.2 abhyavarṣanta vegena visṛjantaḥ śitāñ śarān //
MBh, 8, 40, 17.1 te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ /
MBh, 8, 40, 28.1 te varma hemavikṛtaṃ bhittvā rājñaḥ śilāśitāḥ /
MBh, 8, 44, 26.2 śitena rukmapuṅkhena bhallena nataparvaṇā //
MBh, 8, 47, 6.1 avidhyan māṃ pañcabhir droṇaputraḥ śitaiḥ śaraiḥ pañcabhir vāsudevam /
MBh, 8, 51, 85.1 ugrās tvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ /
MBh, 8, 51, 91.1 ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ /
MBh, 8, 51, 105.2 sṛñjayair yodhayan karṇaṃ pīḍyate sma śitaiḥ śaraiḥ //
MBh, 8, 55, 19.1 te vadhyamānāḥ samare nānāliṅgaiḥ śitaiḥ śaraiḥ /
MBh, 8, 55, 47.3 sa nyavartata taṃ bhīmo vāryamāṇaḥ śitaiḥ śaraiḥ //
MBh, 8, 55, 48.2 preṣayāmāsa nārācān rukmapuṅkhāñ śilāśitān //
MBh, 8, 55, 64.2 dhanuś cicheda saṃkruddho vivyādha ca śitaiḥ śaraiḥ //
MBh, 8, 56, 24.3 tāñ jaghāna śitair bāṇaiḥ sūtaputro mahārathaḥ //
MBh, 8, 57, 66.2 śikhaṇḍiśaineyayamāḥ śitaiḥ śarair vidārayanto vyanadan subhairavam //
MBh, 8, 60, 20.1 śikhaṇḍinaṃ dvādaśabhiḥ parābhinacchitaiḥ śaraiḥ ṣaḍbhir athottamaujasam /
MBh, 8, 60, 23.1 tataḥ śinīnām ṛṣabhaḥ śitaiḥ śarair nikṛtya karṇaprahitān iṣūn bahūn /
MBh, 8, 61, 6.1 asiṃ samuddhṛtya śitaṃ sudhāraṃ kaṇṭhe samākramya ca vepamānam /
MBh, 8, 62, 5.1 tāṃs tu bhallair mahāvegair daśabhir daśabhiḥ śitaiḥ /
MBh, 8, 62, 44.2 tavātmajaṃ tasya tavātmajaḥ śaraiḥ śitaiḥ śarīraṃ bibhide dvipaṃ ca tam //
MBh, 8, 62, 52.1 tato 'bhyavidhyad bahubhiḥ śitaiḥ śaraiḥ kuṇindaputro nakulātmajaṃ smayan /
MBh, 8, 62, 53.1 tataḥ śatānīkam avidhyad āśugais tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ /
MBh, 8, 62, 58.2 tathaiva kṛṣṇaṃ navabhiḥ samārdayat punaś ca pārthaṃ daśabhiḥ śitāgraiḥ //
MBh, 8, 64, 5.2 diśaś ca sainyaṃ ca śitair ajihmagaiḥ parasparaṃ prorṇuvatuḥ sma daṃśitau //
MBh, 8, 65, 12.2 tam arjunaḥ pratyavidhyacchitāgraiḥ kakṣāntare daśabhir atīva kruddhaḥ //
MBh, 8, 66, 25.1 tasmin muhūrte daśabhiḥ pṛṣatkaiḥ śilāśitair barhiṇavājitaiś ca /
MBh, 8, 66, 35.1 mahādhanurmaṇḍalaniḥsṛtaiḥ śitaiḥ kriyāprayatnaprahitair balena ca /
MBh, 8, 66, 36.1 dṛḍhāhataḥ patribhir ugravegaiḥ pārthena karṇo vividhaiḥ śitāgraiḥ /
MBh, 8, 66, 41.2 vyadhvaṃsayan arjunabāhumuktāḥ śarāḥ samāsādya diśaḥ śitāgrāḥ //
MBh, 8, 67, 14.1 tataḥ kṣureṇādhiratheḥ kirīṭī suvarṇapuṅkhena śitena yattaḥ /
MBh, 8, 68, 37.1 gāṇḍīvamuktais tu suvarṇapuṅkhaiḥ śitaiḥ śaraiḥ śoṇitadigdhavājaiḥ /
MBh, 9, 9, 13.1 athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 9, 27.1 tataḥ saṃdhāya nārācaṃ rukmapuṅkhaṃ śilāśitam /
MBh, 9, 9, 35.2 sārathiṃ cāsya rājendra śarair vivyadhatuḥ śitaiḥ //
MBh, 9, 9, 60.2 abhyadhāvanta tāṃ senāṃ visṛjantaḥ śitāñ śarān //
MBh, 9, 10, 19.1 bhīmasenaṃ śaraiścāpi rukmapuṅkhaiḥ śilāśitaḥ /
MBh, 9, 10, 26.1 tāṃ samarpya tataḥ saṃkhye laghuhastaḥ śitaiḥ śaraiḥ /
MBh, 9, 10, 41.2 punar eva śitair bāṇair yudhiṣṭhiram apīḍayat //
MBh, 9, 11, 55.2 saṃpreṣayacchitān pārthaḥ śarān āśīviṣopamān //
MBh, 9, 13, 3.2 na jahuḥ samare pārthaṃ vadhyamānāḥ śitaiḥ śaraiḥ //
MBh, 9, 13, 9.1 sa rathaḥ sarvato bhāti citrapuṅkhaiḥ śitaiḥ śaraiḥ /
MBh, 9, 14, 32.2 sātyakiṃ prativivyādha citrapuṅkhaiḥ śitaiḥ śaraiḥ //
MBh, 9, 15, 40.2 kṣureṇa śitadhāreṇa pracakarta narādhipaḥ //
MBh, 9, 15, 61.2 dhanuścāsya śitāgreṇa bāṇena nirakṛntata //
MBh, 9, 15, 63.2 dvābhyām atha śitāgrābhyām ubhau ca pārṣṇisārathī //
MBh, 9, 16, 21.2 śalyaṃ tu viddhvā niśitaiḥ samantād yathā mahendro namuciṃ śitāgraiḥ //
MBh, 9, 16, 62.1 tato 'sya dīpyamānena sudṛḍhena śitena ca /
MBh, 9, 16, 80.2 ānartaṃ ca durādharṣaṃ śitair bāṇair avākirat //
MBh, 9, 18, 7.2 hatapravīrā vidhvastā vikṛttāśca śitaiḥ śaraiḥ /
MBh, 9, 19, 4.3 śitaiḥ pṛṣatkair vidadāra cāpi mahendravajrapratimaiḥ sughoraiḥ //
MBh, 9, 19, 14.1 tato 'parān pañca śitānmahātmā nārācamukhyān visasarja kumbhe /
MBh, 9, 19, 25.2 sa śālvarājasya śinipravīro jahāra bhallena śiraḥ śitena //
MBh, 9, 20, 9.1 tam āyāntaṃ mahābāhuṃ pravapantaṃ śitāñ śarān /
MBh, 9, 20, 17.1 tataḥ pūrṇāyatotsṛṣṭaiḥ kṛtavarmā śilāśitaiḥ /
MBh, 9, 20, 34.2 asaṃbhramaṃ durādharṣaḥ śitair astrair avārayat //
MBh, 9, 22, 7.1 tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 22, 72.2 vikṣatāśca śitaiḥ śastrair abhyavartanta tāvakāḥ //
MBh, 9, 23, 47.1 saṃyāhi bhāratīṃ vīra yāvaddhanmi śitaiḥ śaraiḥ /
MBh, 9, 23, 59.2 samāsīdanta kauravyā vadhyamānāḥ śitaiḥ śaraiḥ //
MBh, 9, 24, 33.2 gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ //
MBh, 9, 26, 8.2 enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi //
MBh, 9, 26, 20.2 apaneṣyāmi gāndhāraṃ pātayitvā śitaiḥ śaraiḥ //
MBh, 9, 26, 37.1 śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ /
MBh, 9, 26, 42.1 tataḥ śaraṃ samādāya yamadaṇḍopamaṃ śitam /
MBh, 9, 26, 49.2 parivavrū raṇe bhīmaṃ kiranto viśikhāñ śitān //
MBh, 9, 27, 45.1 sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ /
MBh, 9, 27, 59.1 sa tacchiro vegavatā śareṇa suvarṇapuṅkhena śilāśitena /
MBh, 9, 38, 10.2 kṣureṇa śitadhāreṇa tat papāta mahāvane //
MBh, 9, 64, 2.1 vinirbhinnāḥ śitair bāṇair gadātomaraśaktibhiḥ /
MBh, 10, 7, 51.1 dhanūṃṣi samidhastatra pavitrāṇi śitāḥ śarāḥ /
MBh, 11, 26, 16.1 chidyamānāḥ śitaiḥ śastraiḥ kṣatradharmaparāyaṇāḥ /
MBh, 12, 101, 7.1 śitapītāni śastrāṇi saṃnāhāḥ pītalohitāḥ /
MBh, 12, 160, 52.2 ghoraiḥ praharaṇaiścānyaiḥ śitadhārair ayomukhaiḥ //
MBh, 14, 30, 9.3 tasmād ghrāṇaṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 12.3 tasmājjihvāṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 18.3 tasmācchrotraṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 21.3 tasmāccakṣuḥ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 24.3 tasmād buddhiṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 75, 14.2 utsasarja śitān bāṇān arjune krodhamūrchitaḥ //
MBh, 14, 77, 15.1 chittvā tu tān āśugamān kaṅkapatrāñ śilāśitān /
Rāmāyaṇa
Rām, Ār, 19, 18.2 jagrāha paramakruddhaś caturdaśa śilāśitān //
Rām, Ār, 21, 11.2 śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ //
Rām, Ār, 25, 13.1 dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ /
Rām, Ār, 26, 9.2 dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān //
Rām, Ār, 27, 8.1 tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ /
Rām, Ār, 27, 26.2 jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān //
Rām, Ār, 36, 16.1 tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ /
Rām, Ār, 37, 11.1 tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ /
Rām, Su, 26, 6.1 nūnaṃ mamāṅgānyacirād anāryaḥ śastraiḥ śitaiśchetsyati rākṣasendraḥ /
Rām, Su, 26, 16.1 sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ viṣeṇa śastreṇa śitena vāpi /
Rām, Su, 44, 33.1 paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat /
Rām, Su, 45, 10.2 samāhitātmā hanumantam āhave pracodayāmāsa śaraistribhiḥ śitaiḥ //
Rām, Su, 46, 19.1 sumahaccāpam ādāya śitaśalyāṃśca sāyakān /
Rām, Yu, 3, 12.1 dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ /
Rām, Yu, 9, 4.2 cāpāni ca sabāṇāni khaḍgāṃśca vipulāñ śitān //
Rām, Yu, 10, 18.1 dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 34, 18.2 nimeṣāntaramātreṇa śitair agniśikhopamaiḥ //
Rām, Yu, 35, 13.2 nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca //
Rām, Yu, 44, 12.1 acintayitvā bāṇaughāñ śarīre patitāñ śitān /
Rām, Yu, 44, 26.1 sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ /
Rām, Yu, 47, 38.1 sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ /
Rām, Yu, 47, 41.1 teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 47, 97.1 sa lakṣmaṇaścāśu śarāñ śitāgrān mahendravajrāśanitulyavegān /
Rām, Yu, 47, 100.1 nikṛttacāpaṃ tribhir ājaghāna bāṇaistadā dāśarathiḥ śitāgraiḥ /
Rām, Yu, 49, 15.1 sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī /
Rām, Yu, 51, 40.1 girimātraśarīrasya śitaśūladharasya me /
Rām, Yu, 51, 42.1 naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ /
Rām, Yu, 52, 25.2 vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ //
Rām, Yu, 53, 29.1 sa puṣpavarṇair avakīryamāṇo dhṛtātapatraḥ śitaśūlapāṇiḥ /
Rām, Yu, 55, 46.1 tat kumbhakarṇasya bhujapraviddhaṃ śūlaṃ śitaṃ kāñcanadāmajuṣṭam /
Rām, Yu, 55, 119.1 apūrayat tasya mukhaṃ śitāgrai rāmaḥ śarair hemapinaddhapuṅkhaiḥ /
Rām, Yu, 58, 40.1 sa tasya śīrṣāṇyasinā śitena kirīṭajuṣṭāni sakuṇḍalāni /
Rām, Yu, 59, 99.1 tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre /
Rām, Yu, 60, 5.2 gatāyuṣaṃ bhūmitale śayānaṃ śaraiḥ śitair ācitasarvagātram //
Rām, Yu, 60, 31.1 te kevalaṃ saṃdadṛśuḥ śitāgrān bāṇān raṇe vānaravāhinīṣu /
Rām, Yu, 60, 32.1 tataḥ sa rakṣo'dhipatir mahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 60, 34.1 tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ /
Rām, Yu, 60, 40.1 prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ /
Rām, Yu, 61, 17.2 pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā //
Rām, Yu, 62, 47.1 tathaivāpyapare teṣāṃ kapīnām asibhiḥ śitaiḥ /
Rām, Yu, 63, 14.2 tribhiścānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ //
Rām, Yu, 63, 21.1 sa cicheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ /
Rām, Yu, 66, 10.2 tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ //
Rām, Yu, 67, 31.1 yato hi dadṛśāte tau śarānnipatitāñ śitān /
Rām, Yu, 68, 28.2 śitadhāreṇa khaḍgena nijaghānendrajit svayam //
Rām, Yu, 73, 7.1 rākṣasāśca śitair bāṇair asibhiḥ śaktitomaraiḥ /
Rām, Yu, 73, 9.1 śastrair bahuvidhākāraiḥ śitair bāṇaiśca pādapaiḥ /
Rām, Yu, 73, 20.1 śitaśūladharāḥ śūlair asibhiścāsipāṇayaḥ /
Rām, Yu, 75, 19.1 patriṇaḥ śitadhārāste śarā matkārmukacyutāḥ /
Rām, Yu, 84, 17.1 so 'tividdhaḥ śitair bāṇaiḥ kapīndrastena rakṣasā /
Rām, Yu, 88, 54.1 evam uktvā śitair bāṇaistaptakāñcanabhūṣaṇaiḥ /
Rām, Yu, 90, 10.2 śarāścādityasaṃkāśāḥ śaktiśca vimalā śitāḥ //
Rām, Yu, 91, 27.2 rāmastīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ //
Rām, Yu, 95, 21.2 prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān //
Rām, Yu, 96, 8.1 rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ /
Rām, Utt, 6, 55.1 tathā śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ /
Rām, Utt, 27, 26.1 sa hi devagaṇān sarvānnānāpraharaṇaiḥ śitaiḥ /
Rām, Utt, 27, 32.1 devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ /
Rām, Utt, 27, 38.1 hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ /
Rām, Utt, 28, 35.2 raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ //
Saundarānanda
SaundĀ, 17, 24.1 tataḥ sa bodhyaṅgaśitāttaśastraḥ samyakpradhānottamavāhanasthaḥ /
Abhidharmakośa
AbhidhKo, 2, 7.2 śātā dhyāne tṛtīye tu caitasī sā sukhendriyam //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 246.1 mahāpāśupatās tatra niśātaśitapaṭṭiśāḥ /
Daśakumāracarita
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
Kirātārjunīya
Kir, 3, 57.2 agatāv aridṛṣṭigocaraṃ śitanistriṃśayujau maheṣudhī //
Kir, 7, 32.2 mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan yantāraṃ na vigaṇayāṃcakāra nāgaḥ //
Kir, 13, 49.2 nainam āśu yadi vāhinīpatiḥ pratyapatsyata śitena pattriṇā //
Kir, 15, 31.2 bhītāḥ śitaśarābhītāḥ śaṃkaraṃ tatra śaṃkaram //
Liṅgapurāṇa
LiPur, 1, 98, 15.2 rathāṅgaṃ suśitaṃ ghoraṃ tena tān hantum arhasi //
Matsyapurāṇa
MPur, 150, 68.1 sa tena śitadhāreṇa dhanabhartur mahāratham /
MPur, 150, 77.2 cicheda bāṇajālaṃ tadardhacandraiḥ śitaistataḥ //
MPur, 150, 83.1 jagrāha paṭṭiśaṃ daityaḥ prāṃśuṃ śitaśilāmukham /
MPur, 150, 196.1 tāvapyastraiścichidatuḥ śitaistairdaityasāyakān /
MPur, 152, 10.1 jaghāna bhindipālena śitabāṇena vakṣasi /
MPur, 152, 11.1 jaghāna pañcabhirbāṇairmārjitaiśca śilāśitaiḥ /
MPur, 153, 37.2 karṣatainaṃ śitaiḥ śūlairbhañjatainaṃ ca marmasu //
MPur, 153, 38.1 kapālī vākyamākarṇya śūlaṃ śitaśikhāmukham /
MPur, 153, 41.2 srutaśoṇitarandhrastu śitaśūlamukhārditaḥ //
MPur, 153, 81.2 daityo'pi bāṇajālaṃ tadvyadhamatsāyakaiḥ śitaiḥ //
Meghadūta
Megh, Pūrvameghaḥ, 52.2 rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni //
Sūryaśataka
SūryaŚ, 1, 3.1 garbheṣvambhoruhāṇāṃ śikhariṣu ca śitāgreṣu tulyaṃ patantaḥ prārambhe vāsarasya vyuparatisamaye caikarūpāstathaiva /
Viṣṇupurāṇa
ViPur, 6, 6, 23.2 yeṣāṃ mayā tvayā cogrāḥ prahitāḥ śitasāyakāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 38.1 śitaviśikhahato viśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me /
BhāgPur, 4, 5, 22.1 ākramyorasi dakṣasya śitadhāreṇa hetinā /
Bhāratamañjarī
BhāMañj, 1, 789.1 athavainamahaṃ bhīma mṛtyudaṃṣṭrāśitaiḥ śaraiḥ /
BhāMañj, 6, 186.2 jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśikhāvalir ullalāsa //
BhāMañj, 6, 236.2 abhimanyuḥ śitairbāṇaiḥ kṣiprahastamapothayat //
BhāMañj, 6, 333.2 bhūriśravāḥ śirāṃsy ārād uccakarta śitaiḥ śaraiḥ //
BhāMañj, 7, 413.1 tasya tūrṇaṃ śitairbāṇairguruḥ kṛtvā yudhi kṣayam /
BhāMañj, 7, 713.1 tato virāṭadrupadau bhāradvājaṃ śitaiḥ śaraiḥ /
BhāMañj, 7, 762.1 naitadvācyaṃ tvayā bhūpo bāṇaistvāmanyathā śitaiḥ /
BhāMañj, 8, 13.2 lāṭīnetraśitāstreṇa tena bāṇairnipīḍitā //
BhāMañj, 13, 285.1 munayo mantrapūtaistaṃ jaghnurvajraśitaiḥ kuśaiḥ /
BhāMañj, 13, 410.1 āpannaḥ kutsitaṃ sargaṃ nirvedācchātamānasaḥ /
Gītagovinda
GītGov, 10, 16.2 jayati padmāvatīramaṇajayadevakavibhāratībhaṇitam atiśātam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 89.2 śātajanmārjitaṃ pāpaṃ naśyaty eva na saṃśayaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 5.0 ambhoruhāṇāṃ padmānāṃ garbheṣvabhyantareṣu śikhariṣu ca parvateṣu śitāgreṣu tīkṣṇaprānteṣu tulyaṃ samaṃ patanto gacchantaḥ //
Kokilasaṃdeśa
KokSam, 1, 42.2 āste śātatriśikhaśikhayā dārukaṃ jaghnuṣī sā yasyādūre mṛgapatiśirastasthuṣī bhadrakālī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 59.2 teṣāṃ saṃkhyāṃ na jānāmi puṇyasyābdaśātair api //