Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 241.6 arthāḥ striyaśca nipuṇair api sevyamānā naivātmabhāvam upayānti na ca sthiratvam //
MBh, 1, 15, 6.1 kāñcanābharaṇaṃ citraṃ devagandharvasevitam /
MBh, 1, 16, 2.2 kiṃnarair apsarobhiśca devair api ca sevitam //
MBh, 1, 16, 7.4 siddharṣisevitaṃ divyam //
MBh, 1, 19, 13.1 adhyātmayoganidrāṃ ca padmanābhasya sevataḥ /
MBh, 1, 25, 33.1 tato drumaṃ patagasahasrasevitaṃ mahīdharapratimavapuḥ prakampayan /
MBh, 1, 45, 14.2 jitendriyaścātmavāṃśca medhāvī vṛddhasevitaḥ //
MBh, 1, 62, 7.1 dharmyāṃ ratiṃ sevamānā dharmārthāvabhipedire /
MBh, 1, 64, 1.3 tato meghaghanaprakhyaṃ siddhacāraṇasevitam /
MBh, 1, 64, 12.4 sevitaṃ vanam atyarthaṃ mattavāraṇakiṃnaraiḥ //
MBh, 1, 64, 22.4 āśramapravaraṃ puṇyaṃ maharṣigaṇasevitam //
MBh, 1, 76, 6.5 śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ /
MBh, 1, 76, 20.2 pāṇidharmo nāhuṣāyaṃ na puṃbhiḥ sevitaḥ purā /
MBh, 1, 80, 9.2 sevitā viṣayāḥ putra yauvanena mayā tava /
MBh, 1, 87, 4.1 yad vai nṛśaṃsaṃ tad apathyam āhur yaḥ sevate dharmam anarthabuddhiḥ /
MBh, 1, 92, 6.4 yaḥ svadārān parityajya pārakyāṃ sevate svayam /
MBh, 1, 92, 25.3 gaṅgām anucacāraikaḥ siddhacāraṇasevitām //
MBh, 1, 92, 49.1 ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā /
MBh, 1, 93, 10.1 sā tasmiṃstāpasāraṇye vasantī munisevite /
MBh, 1, 93, 11.2 pṛthvādyā vasavaḥ sarve devadevarṣisevitam //
MBh, 1, 136, 6.3 purocanapraṇihitā pṛthāṃ sma kila sevate /
MBh, 1, 139, 21.1 nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam /
MBh, 1, 163, 10.1 tatastasmin giriśreṣṭhe devagandharvasevite /
MBh, 1, 200, 9.4 candrasūryaprakāśena sevitena maharṣibhiḥ /
MBh, 1, 214, 3.1 sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ /
MBh, 2, 5, 10.2 vibhajya kāle kālajña sadā varada sevase //
MBh, 2, 5, 12.2 tathā saṃdhāya karmāṇi aṣṭau bhārata sevase //
MBh, 2, 11, 40.1 sarvatejomayī divyā brahmarṣigaṇasevitā /
MBh, 2, 38, 25.2 na hi te sevitā vṛddhā ya evaṃ dharmam abruvan //
MBh, 3, 1, 25.2 tān sevet taiḥ samāsyā hi śāstrebhyo 'pi garīyasī //
MBh, 3, 3, 31.1 surapitṛgaṇayakṣasevitaṃ hyasuraniśācarasiddhavanditam /
MBh, 3, 31, 10.2 daivatāni pitṝṃś caiva satataṃ pārtha sevase //
MBh, 3, 31, 15.1 asminn api mahāraṇye vijane dasyusevite /
MBh, 3, 34, 38.3 na kāmaparamo vā syāt sarvān seveta sarvadā //
MBh, 3, 34, 41.2 vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ //
MBh, 3, 39, 13.2 nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam //
MBh, 3, 41, 26.2 vihāya taṃ patagamaharṣisevitaṃ jagāma khaṃ puruṣavarasya paśyataḥ //
MBh, 3, 44, 1.2 sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām /
MBh, 3, 44, 3.1 nandanaṃ ca vanaṃ divyam apsarogaṇasevitam /
MBh, 3, 45, 20.2 yataḥ pravavṛte gaṅgā siddhacāraṇasevitā //
MBh, 3, 60, 17.2 anveṣati sma bhartāraṃ vane śvāpadasevite //
MBh, 3, 61, 2.2 nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam //
MBh, 3, 61, 83.2 vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam //
MBh, 3, 80, 13.1 śubhe deśe mahārāja puṇye devarṣisevite /
MBh, 3, 80, 13.2 gaṅgādvāre mahātejā devagandharvasevite //
MBh, 3, 80, 60.1 jambūmārgaṃ samāviśya devarṣipitṛsevitam /
MBh, 3, 80, 113.1 kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam /
MBh, 3, 80, 115.2 etāvad devikām āhuḥ puṇyāṃ devarṣisevitām //
MBh, 3, 81, 176.1 brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam /
MBh, 3, 82, 41.1 sindhośca prabhavaṃ gatvā siddhagandharvasevitam /
MBh, 3, 82, 113.2 kauśikīṃ tatra seveta mahāpātakanāśinīm /
MBh, 3, 82, 122.1 devakūṭaṃ samāsādya brahmarṣigaṇasevitam /
MBh, 3, 82, 134.1 nandinyāṃ ca samāsādya kūpaṃ tridaśasevitam /
MBh, 3, 82, 139.1 ṛṣabhadvīpam āsādya sevyaṃ krauñcaniṣūdanam /
MBh, 3, 82, 141.1 dharmatīrthaṃ samāsādya puṇyaṃ brahmarṣisevitam /
MBh, 3, 84, 17.2 ākhyātu ramaṇīyaṃ ca sevitaṃ puṇyakarmabhiḥ //
MBh, 3, 85, 3.1 pūrvaṃ prācīṃ diśaṃ rājan rājarṣigaṇasevitām /
MBh, 3, 85, 5.1 yatra sā gomatī puṇyā ramyā devarṣisevitā /
MBh, 3, 85, 6.2 śivaṃ brahmasaro yatra sevitaṃ tridaśarṣibhiḥ //
MBh, 3, 86, 4.2 ramyatīrthā bahujalā payoṣṇī dvijasevitā //
MBh, 3, 87, 5.2 praphullanalinaṃ rājan devagandharvasevitam //
MBh, 3, 87, 6.2 puṇye svargopame divye nityaṃ devarṣisevite //
MBh, 3, 88, 18.2 puṇyaṃ tat khyāyate rājan brahmarṣigaṇasevitam //
MBh, 3, 88, 20.1 bhṛgur yatra tapas tepe maharṣigaṇasevitaḥ /
MBh, 3, 88, 29.2 ṛṣibhir brahmakalpaiś ca sevitāni mahātmabhiḥ //
MBh, 3, 113, 3.1 na tāni seveta munir yatātmā satāṃ lokān prārthayānaḥ kathaṃcit /
MBh, 3, 114, 5.2 uttaraṃ tīram etaddhi satataṃ dvijasevitam //
MBh, 3, 125, 22.1 eṣā sā yamunā rājan rājarṣigaṇasevitā /
MBh, 3, 143, 3.3 nityapuṣpaphalān deśān devarṣigaṇasevitān //
MBh, 3, 144, 18.1 sevyamānā ca śītena jalamiśreṇa vāyunā /
MBh, 3, 145, 19.2 madhusravaiḥ sadā divyāṃ maharṣigaṇasevitām /
MBh, 3, 145, 20.2 nīlaśādvalasaṃchanne devagandharvasevite //
MBh, 3, 145, 38.1 madhusravaphalāṃ divyāṃ maharṣigaṇasevitām /
MBh, 3, 146, 23.1 sa yakṣagandharvasurabrahmarṣigaṇasevitam /
MBh, 3, 147, 40.2 tato 'haṃ ruddhavān mārgaṃ tavemaṃ devasevitam /
MBh, 3, 150, 23.1 kṛtapadmāñjalipuṭā mattaṣaṭpadasevitāḥ /
MBh, 3, 151, 8.1 sevitām ṛṣibhir divyāṃ yakṣaiḥ kimpuruṣais tathā /
MBh, 3, 155, 32.2 śākhāmṛgagaṇaiś caiva sevitaṃ sumanoharam //
MBh, 3, 155, 34.1 tataḥ kimpuruṣāvāsaṃ siddhacāraṇasevitam /
MBh, 3, 155, 86.2 kalahaṃsagaṇair juṣṭām ṛṣikiṃnarasevitām //
MBh, 3, 164, 51.1 praviśya tāṃ purīṃ ramyāṃ devagandharvasevitām /
MBh, 3, 174, 4.1 tathaiva cānyāni mahāvanāni mṛgadvijānekapasevitāni /
MBh, 3, 175, 5.2 dadarśa tad vanaṃ ramyaṃ devagandharvasevitam //
MBh, 3, 175, 6.2 devarṣisiddhacaritān apsarogaṇasevitān //
MBh, 3, 181, 3.1 sevyaścopāsitavyaś ca mato naḥ kāṅkṣitaś ciram /
MBh, 3, 200, 40.1 anasūyuḥ kṛtajñaś ca kalyāṇānyeva sevate /
MBh, 3, 222, 21.2 seve cakṣurhaṇaḥ pārthān ugratejaḥpratāpinaḥ //
MBh, 3, 239, 3.1 adya cāpyavagacchāmi na vṛddhāḥ sevitās tvayā /
MBh, 3, 245, 15.1 sukham āpatitaṃ seved duḥkham āpatitaṃ sahet /
MBh, 3, 263, 11.1 katham utsṛjya vaidehīṃ vane rākṣasasevite /
MBh, 3, 263, 22.2 vidhvastakalaśaṃ śūnyaṃ gomāyubalasevitam //
MBh, 3, 263, 38.2 prāpto brahmānuśāpena yoniṃ rākṣasasevitām //
MBh, 3, 264, 2.2 sevyamāno vane tasmiñjagāma manasā priyām //
MBh, 3, 265, 30.2 sevyamānā trijaṭayā tatraiva nyavasat tadā //
MBh, 3, 266, 38.2 andhakārāṃ suvipināṃ gahanāṃ kīṭasevitām //
MBh, 4, 4, 20.1 nāham asya priyo 'smīti matvā seveta paṇḍitaḥ /
MBh, 4, 4, 21.1 nāsyāniṣṭāni seveta nāhitaiḥ saha saṃvaset /
MBh, 4, 51, 16.2 divyān gandhān upādāya vāyur yodhān asevata //
MBh, 5, 26, 6.2 nāśreyasaḥ sevate mālyagandhān na cāpyaśreyāṃsyanulepanāni //
MBh, 5, 27, 8.1 sukhapriye sevamāno 'tivelaṃ yogābhyāse yo na karoti karma /
MBh, 5, 33, 16.2 niṣevate praśastāni ninditāni na sevate /
MBh, 5, 33, 87.1 sudurbalaṃ nāvajānāti kaṃcid yukto ripuṃ sevate buddhipūrvam /
MBh, 5, 33, 89.2 dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva //
MBh, 5, 35, 63.2 śūraśca kṛtavidyaśca yaśca jānāti sevitum //
MBh, 5, 36, 10.1 yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva /
MBh, 5, 36, 20.1 uttamān eva seveta prāpte kāle tu madhyamān /
MBh, 5, 36, 20.2 adhamāṃstu na seveta ya icchecchreya ātmanaḥ //
MBh, 5, 36, 69.1 na tad balaṃ yanmṛdunā virudhyate miśro dharmastarasā sevitavyaḥ /
MBh, 5, 37, 33.2 vikṛṣṭarāgaṃ bahumāninaṃ cāpy etānna seveta narādhamān ṣaṭ //
MBh, 5, 38, 12.3 bhṛtyair vaṇijyācāraṃ ca putraiḥ seveta brāhmaṇān //
MBh, 5, 38, 28.1 nirarthaṃ kalahaṃ prājño varjayenmūḍhasevitam /
MBh, 5, 39, 47.1 yat sukhaṃ sevamāno 'pi dharmārthābhyāṃ na hīyate /
MBh, 5, 62, 22.2 dīpyamānauṣadhigaṇaṃ siddhagandharvasevitam //
MBh, 5, 67, 5.2 māyāṃ na seve bhadraṃ te na vṛthādharmam ācare /
MBh, 5, 97, 1.3 pātālam iti vikhyātaṃ daityadānavasevitam //
MBh, 5, 132, 1.3 nihīnasevitaṃ mārgaṃ gamiṣyasyacirād iva //
MBh, 5, 136, 23.2 śivāścāśivanirghoṣā dīptāṃ sevanti vai diśam //
MBh, 5, 179, 4.1 kṛpaṇaṃ tvām abhiprekṣya siddhacāraṇasevitā /
MBh, 5, 187, 23.1 tato 'gamad vatsabhūmiṃ siddhacāraṇasevitām /
MBh, 6, 7, 4.1 ete vai parvatā rājan siddhacāraṇasevitāḥ /
MBh, 6, 8, 14.2 dvīpaśca yojanotsedhaḥ siddhacāraṇasevitaḥ //
MBh, 6, 8, 19.1 sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ /
MBh, 6, 13, 23.2 ete deśā mahārāja devagandharvasevitāḥ //
MBh, 6, BhaGī 14, 26.1 māṃ ca yo 'vyabhicāreṇa bhaktiyogena sevate /
MBh, 6, 55, 123.1 prabhūtarakṣogaṇabhūtasevitā śiraḥkapālākulakeśaśādvalā /
MBh, 6, 62, 38.2 sevyate 'bhyarcyate caiva nityayuktaiḥ svakarmabhiḥ //
MBh, 7, 13, 13.1 uttamāṅgopalatalāṃ nistriṃśajhaṣasevitām /
MBh, 7, 13, 15.1 śūravyālasamākīrṇāṃ prāṇivāṇijasevitām /
MBh, 7, 21, 2.2 asevitāṃ kāpuruṣaiḥ sevitāṃ puruṣarṣabhaiḥ //
MBh, 7, 57, 21.1 jyotirbhiśca samākīrṇaṃ siddhacāraṇasevitam /
MBh, 7, 57, 25.2 puṇyāśramavatīṃ ramyāṃ manojñāṇḍajasevitām //
MBh, 7, 57, 37.2 valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiśca sevitam //
MBh, 7, 57, 55.1 namo namaste sevyāya bhūtānāṃ prabhave sadā /
MBh, 7, 85, 96.2 bhīrūṇām asatāṃ mārgo naiṣa dāśārhasevitaḥ //
MBh, 7, 118, 9.1 idaṃ tu nīcācaritam asatpuruṣasevitam /
MBh, 7, 126, 36.1 cakṣurmanobhyāṃ saṃtoṣyā viprāḥ sevyāśca śaktitaḥ /
MBh, 7, 158, 62.1 sevethāḥ paramaprīto yato dharmastato jayaḥ /
MBh, 8, 23, 37.2 mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām //
MBh, 8, 49, 14.2 idānīṃ pārtha jānāmi na vṛddhāḥ sevitās tvayā /
MBh, 9, 4, 28.1 bhuktāśca vividhā bhogāstrivargaḥ sevito mayā /
MBh, 9, 21, 24.2 īkṣitṛprītijananaṃ siddhacāraṇasevitam //
MBh, 9, 22, 41.1 tad udyatagadāprāsam akāpuruṣasevitam /
MBh, 9, 36, 5.2 abhigacchanti tat tīrthaṃ puṇyaṃ brāhmaṇasevitam //
MBh, 9, 36, 34.2 tato rāmo 'gamat tīrtham ṛṣibhiḥ sevitaṃ mahat //
MBh, 9, 36, 62.2 ahiṃsrair dharmaparamair nṛbhir atyantasevitam //
MBh, 9, 37, 24.1 suveṇur ṛṣabhadvīpe puṇye rājarṣisevite /
MBh, 9, 63, 21.2 tritayaṃ sevitaṃ sarvaṃ ko nu svantataro mayā //
MBh, 11, 14, 13.1 sadbhir vigarhitaṃ ghoram anāryajanasevitam /
MBh, 11, 16, 8.2 aśivābhiḥ śivābhiśca nāditaṃ gṛdhrasevitam //
MBh, 11, 17, 11.2 tathā hyabhimukhaḥ śete śayane vīrasevite //
MBh, 12, 9, 11.2 sevamānaḥ pratīkṣiṣye dehasyāsya samāpanam //
MBh, 12, 19, 8.1 yuddhaśāstravid eva tvaṃ na vṛddhāḥ sevitāstvayā /
MBh, 12, 36, 44.2 sevitavyo naravyāghra pretya ceha sukhārthinā //
MBh, 12, 40, 2.1 tam evābhimukhau pīṭhe sevyāstaraṇasaṃvṛte /
MBh, 12, 50, 33.2 sevyamānaḥ sa caivādyo gāṅgeya viditastava //
MBh, 12, 56, 6.1 atra vai sampramūḍhe tu dharme rājarṣisevite /
MBh, 12, 61, 21.1 na caratyadhikāreṇa sevitaṃ dviṣato na ca /
MBh, 12, 62, 4.1 kṣātrāṇi vaiśyāni ca sevamānaḥ śaudrāṇi karmāṇi ca brāhmaṇaḥ san /
MBh, 12, 63, 2.1 sevyaṃ tu brahmaṣaṭkarma gṛhasthena manīṣiṇā /
MBh, 12, 66, 11.1 ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata /
MBh, 12, 69, 68.1 dharmaścārthaśca kāmaśca sevitavyo 'tha kālataḥ /
MBh, 12, 71, 8.2 striyaṃ seveta nātyarthaṃ mṛṣṭaṃ bhuñjīta nāhitam //
MBh, 12, 71, 9.1 astabdhaḥ pūjayenmānyān gurūn seved amāyayā /
MBh, 12, 71, 10.1 seveta praṇayaṃ hitvā dakṣaḥ syānna tvakālavit /
MBh, 12, 87, 29.2 na cāpyabhīkṣṇaṃ seveta bhṛśaṃ vā pratipūjayet //
MBh, 12, 92, 53.1 tat kuruṣva mahārāja vṛttaṃ rājarṣisevitam /
MBh, 12, 101, 4.2 jānan vakrāṃ na seveta pratibādheta cāgatām //
MBh, 12, 122, 4.2 muñjapṛṣṭha iti proktaḥ sa deśo rudrasevitaḥ //
MBh, 12, 123, 19.2 sevitavyā trayī vidyā satkāro brāhmaṇeṣu ca //
MBh, 12, 123, 20.2 brāhmaṇāṃścāpi seveta kṣamāyuktānmanasvinaḥ //
MBh, 12, 130, 8.2 tad eva madhyāḥ sevante medhāvī cāpyathottaram //
MBh, 12, 138, 26.2 etāni yuktyā seveta prasaṅgo hyatra doṣavān //
MBh, 12, 140, 35.2 brāhmaṇān eva seveta vidyāvṛddhāṃstapasvinaḥ /
MBh, 12, 148, 12.1 sarasvatīdṛṣadvatyau sevamāno 'nusaṃcareḥ /
MBh, 12, 148, 23.2 ye sugandhīni sevante tathāgandhā bhavanti te /
MBh, 12, 148, 23.3 ye durgandhīni sevante tathāgandhā bhavanti te //
MBh, 12, 149, 91.2 ayaṃ pretasamākīrṇo yakṣarākṣasasevitaḥ /
MBh, 12, 152, 26.1 te sevyāḥ sādhubhir nityaṃ yeṣvahiṃsā pratiṣṭhitā /
MBh, 12, 154, 18.2 moha īrṣyāvamānaścetyetad dānto na sevate //
MBh, 12, 157, 8.1 saṃkalpājjāyate kāmaḥ sevyamāno vivardhate /
MBh, 12, 157, 12.1 sattvatyāgāt tu mātsaryam ahitāni ca sevate /
MBh, 12, 159, 27.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
MBh, 12, 161, 38.1 dharmārthakāmāḥ samam eva sevyā yastvekasevī sa naro jaghanyaḥ /
MBh, 12, 163, 7.2 nandanoddeśasadṛśaṃ yakṣakiṃnarasevitam //
MBh, 12, 164, 18.2 tasmin pathi mahārāja sevamāno drutaṃ yayau //
MBh, 12, 174, 18.1 dīrghakālena tapasā sevitena tapovane /
MBh, 12, 175, 23.2 anantam etad ākāśaṃ siddhacāraṇasevitam /
MBh, 12, 182, 5.1 kṣatrajaṃ sevate karma vedādhyayanasaṃmataḥ /
MBh, 12, 205, 31.2 arthayuktāni cātyarthaṃ kāmān sarvāṃśca sevate //
MBh, 12, 205, 32.1 tamasā lobhayuktāni krodhajāni ca sevate /
MBh, 12, 221, 66.2 asevanta bhujiṣyā vai durjanācaritaṃ vidhim //
MBh, 12, 234, 25.1 yāṃstu gandhān rasān vāpi brahmacārī na sevate /
MBh, 12, 234, 25.2 seveta tān samāvṛtta iti dharmeṣu niścayaḥ //
MBh, 12, 254, 52.1 upapattyā hi sampanno yatibhiścaiva sevyate /
MBh, 12, 267, 24.2 sevate viṣayān eva tad vidyāt svapnadarśanam //
MBh, 12, 279, 18.1 tato duḥkhakṣayaṃ kṛtvā sukṛtaṃ karma sevate /
MBh, 12, 279, 21.1 nāyaṃ parasya sukṛtaṃ duṣkṛtaṃ vāpi sevate /
MBh, 12, 280, 4.2 na tu yaḥ satkriyāṃ prāpya rājasaṃ karma sevate //
MBh, 12, 280, 6.3 tasmāt pāpaṃ na seveta karma duḥkhaphalodayam //
MBh, 12, 280, 7.2 na tat seveta medhāvī śuciḥ kusalilaṃ yathā //
MBh, 12, 280, 16.1 bhavatyalpaphalaṃ karma sevitaṃ nityam ulbaṇam /
MBh, 12, 282, 8.2 na tat seveta medhāvī na taddhitam ihocyate //
MBh, 12, 283, 8.2 dharmavṛddhā guṇān eva sevante hi narā bhuvi //
MBh, 12, 284, 8.1 sa jānann api cākāryam arthārthaṃ sevate naraḥ /
MBh, 12, 284, 35.1 aprayatnāgatāḥ sevyā gṛhasthair viṣayāḥ sadā /
MBh, 12, 286, 22.2 antavanti hi karmāṇi sevante guṇataḥ prajāḥ //
MBh, 12, 288, 33.1 yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva /
MBh, 12, 292, 19.1 vividhāni ca kṛcchrāṇi sevate sukhakāṅkṣayā /
MBh, 12, 306, 3.1 mahatā tapasā devastapiṣṭhaḥ sevito mayā /
MBh, 12, 306, 101.2 tena tīrthāni yajñāśca sevitavyā vipaścitā //
MBh, 12, 312, 21.1 sphītāṃśca śāliyavasair haṃsasārasasevitān /
MBh, 12, 312, 22.1 sa videhān atikramya samṛddhajanasevitān /
MBh, 12, 314, 3.2 himavantam iyād draṣṭuṃ siddhacāraṇasevitam //
MBh, 12, 324, 38.1 kevalaṃ puruṣastena sevito harir īśvaraḥ /
MBh, 12, 327, 18.2 merau girivare ramye siddhacāraṇasevite //
MBh, 12, 327, 78.4 sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet //
MBh, 12, 327, 98.1 kriyatāṃ madvacaḥ śiṣyāḥ sevyatāṃ harir īśvaraḥ /
MBh, 12, 328, 28.2 sarveṣām agraṇīr viṣṇuḥ sevyaḥ pūjyaśca nityaśaḥ //
MBh, 12, 328, 32.2 prabuddhavaryāḥ sevante mām evaiṣyanti yat param /
MBh, 12, 336, 69.1 sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ /
MBh, 12, 338, 17.2 tato 'haṃ parvataṃ prāptastvimaṃ tvatpādasevitam //
MBh, 12, 338, 21.2 vaijayanto girivaraḥ satataṃ sevyate mayā /
MBh, 13, 3, 10.1 viśvāmitrasya vipulā nadī rājarṣisevitā /
MBh, 13, 3, 10.2 kauśikīti śivā puṇyā brahmarṣigaṇasevitā //
MBh, 13, 5, 16.2 kimarthaṃ sevase vṛkṣaṃ yadā mahad idaṃ vanam //
MBh, 13, 11, 4.1 kānīha bhūtānyupasevase tvaṃ saṃtiṣṭhatī kāni na sevase tvam /
MBh, 13, 11, 16.1 vistīrṇakūlahradaśobhitāsu tapasvisiddhadvijasevitāsu /
MBh, 13, 14, 43.2 sevite dvijaśārdūlair vedavedāṅgapāragaiḥ //
MBh, 13, 14, 91.2 sevyamāno 'psarobhiśca divyagandharvanāditaḥ //
MBh, 13, 17, 114.1 mahāgīto mahānṛtto hyapsarogaṇasevitaḥ /
MBh, 13, 19, 16.3 rudrasyāyatanaṃ dṛṣṭvā siddhacāraṇasevitam //
MBh, 13, 20, 2.3 himavantaṃ giriśreṣṭhaṃ siddhacāraṇasevitam //
MBh, 13, 26, 26.2 āpaḥprapatane snātaḥ sevyate so 'psarogaṇaiḥ //
MBh, 13, 26, 42.1 purāpavartanaṃ nandāṃ mahānandāṃ ca sevya vai /
MBh, 13, 26, 42.2 nandane sevyate dāntastvapsarobhir ahiṃsakaḥ //
MBh, 13, 26, 57.2 ākaraḥ sarvaratnānāṃ siddhacāraṇasevitaḥ //
MBh, 13, 27, 71.2 dadhāra śirasā devīṃ tām eva divi sevate //
MBh, 13, 27, 72.2 yastu tasyā jalaṃ sevet kṛtakṛtyaḥ pumān bhavet //
MBh, 13, 27, 86.2 tasyā jalaṃ sevya saridvarāyā martyāḥ sarve kṛtakṛtyā bhavanti //
MBh, 13, 34, 21.2 brāhmaṇān eva seveta pavitraṃ hyetad uttamam /
MBh, 13, 34, 21.3 brāhmaṇān sevamānasya rajaḥ sarvaṃ praṇaśyati //
MBh, 13, 80, 43.3 gāvastuṣṭāḥ prayacchanti sevitā vai na saṃśayaḥ //
MBh, 13, 82, 4.1 puṣṭyartham etāḥ seveta śāntyartham api caiva ha /
MBh, 13, 82, 27.2 kailāsaśikhare ramye devagandharvasevite //
MBh, 13, 107, 52.2 catuṣpathānna seveta ubhe saṃdhye tathaiva ca //
MBh, 13, 107, 75.2 ārdra eva tu vāsāṃsi nityaṃ seveta mānavaḥ /
MBh, 13, 107, 144.3 ataūrdhvam araṇyaṃ ca sevitavyaṃ narādhipa //
MBh, 13, 110, 25.1 agnijvālāsamābhāsaṃ haṃsabarhiṇasevitam /
MBh, 13, 110, 65.1 yānam ārohate nityaṃ haṃsabarhiṇasevitam /
MBh, 13, 110, 70.2 arcyate vai vimānasthaḥ kāmabhogaiśca sevyate //
MBh, 13, 110, 82.1 uttamaṃ labhate sthānam apsarogaṇasevitam /
MBh, 13, 110, 89.2 sevyamāno varastrībhiḥ krīḍatyamaravat prabhuḥ //
MBh, 13, 112, 14.1 tasmād dharmaḥ sahāyārthe sevitavyaḥ sadā nṛbhiḥ /
MBh, 13, 112, 15.1 tasmānnyāyāgatair arthair dharmaṃ seveta paṇḍitaḥ /
MBh, 13, 112, 35.1 yadi dharmaṃ yathāśakti janmaprabhṛti sevate /
MBh, 13, 112, 35.2 tataḥ sa puruṣo bhūtvā sevate nityadā sukham //
MBh, 13, 112, 55.1 bhartṛpiṇḍam upāśnan yo rājadviṣṭāni sevate /
MBh, 13, 113, 3.2 manaḥsamādhisaṃyukto na sa seveta duṣkṛtam //
MBh, 13, 113, 18.2 yaḥ prayacchati viprebhyo na sa durgāṇi sevate //
MBh, 13, 113, 23.1 annasya hi pradānena naro durgaṃ na sevate /
MBh, 13, 113, 26.1 na yāti narakaṃ ghoraṃ saṃsārāṃśca na sevate /
MBh, 13, 126, 5.2 bhavantaṃ bahumānena praśrayeṇa ca sevate //
MBh, 13, 127, 2.2 puṇye girau himavati siddhacāraṇasevite //
MBh, 13, 127, 9.1 pranṛttāpsarasaṃ divyaṃ divyastrīgaṇasevitam /
MBh, 13, 127, 25.2 sevantī himavatpārśvaṃ harapārśvam upāgamat //
MBh, 13, 130, 24.2 yadi sevanti dharmāṃstān āpnuvanti tapaḥphalam //
MBh, 13, 130, 40.1 śaṣpaṃ mṛgamukhotsṛṣṭaṃ yo mṛgaiḥ saha sevate /
MBh, 13, 131, 13.2 svāni karmāṇyapāhāya śūdrakarmāṇi sevate //
MBh, 13, 131, 38.1 grāmyadharmānna seveta svacchandenārthakovidaḥ /
MBh, 13, 131, 38.2 ṛtukāle tu dharmātmā patnīṃ seveta nityadā //
MBh, 13, 131, 47.2 śūdro 'pi dvijavat sevya iti brahmābravīt svayam //
MBh, 13, 132, 15.1 eṣa devakṛto mārgaḥ sevitavyaḥ sadā naraiḥ /
MBh, 13, 132, 15.2 akaṣāyakṛtaścaiva mārgaḥ sevyaḥ sadā budhaiḥ //
MBh, 13, 132, 16.2 vṛttyarthaṃ dharmahetor vā sevitavyaḥ sadā naraiḥ /
MBh, 13, 132, 16.3 svargavāsam abhīpsadbhir na sevyastvata uttaraḥ //
MBh, 13, 132, 26.1 eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ /
MBh, 13, 133, 47.1 varjayantyaśubhaṃ karma sevamānāḥ śubhaṃ tathā /
MBh, 13, 142, 12.1 upetya śakaṭair yānti na sevanti rajasvalām /
MBh, 13, 147, 22.2 ajātaśatro sevasva dharma eṣa sanātanaḥ //
MBh, 13, 147, 25.1 brāhmaṇān eva sevasva satkṛtya bahu manya ca /
MBh, 13, 148, 36.1 arced devān adambhena sevetāmāyayā gurūn /
MBh, 14, 17, 6.2 āyuḥkīrtikarāṇīha yāni karmāṇi sevate /
MBh, 14, 17, 7.1 āyuḥkṣayaparītātmā viparītāni sevate /
MBh, 14, 31, 9.1 akāryam api yeneha prayuktaḥ sevate naraḥ /
MBh, 14, 35, 12.1 brahmaproktam idaṃ dharmam ṛṣipravarasevitam /
MBh, 14, 46, 31.3 pratiśrayārthaṃ seveta pārvatīṃ vā punar guhām //
MBh, 14, 55, 23.2 etām ṛte hi nānyā vai tvattejo 'rhati sevitum //
MBh, 15, 29, 6.2 patnyā saha vasatyeko vane śvāpadasevite //
MBh, 15, 31, 20.1 tataścāśramam āgacchat siddhacāraṇasevitam /
MBh, 15, 33, 3.1 kaccid vartasi paurāṇīṃ vṛttiṃ rājarṣisevitām /
MBh, 18, 2, 16.2 panthānam aśubhaṃ durgaṃ sevitaṃ pāpakarmabhiḥ //
MBh, 18, 5, 49.2 dharmād arthaśca kāmaśca sa kimarthaṃ na sevyate //