Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9435
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
ityuktavati vākyaṃ tu kṛṣṇe devakinandane / (1.2) Par.?
bhīṣmaṃ śāṃtanavaṃ bhūyaḥ paryapṛcchad yudhiṣṭhiraḥ // (1.3) Par.?
nirṇaye vā mahābuddhe sarvadharmabhṛtāṃ vara / (2.1) Par.?
pratyakṣam āgamo veti kiṃ tayoḥ kāraṇaṃ bhavet // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
nāstyatra saṃśayaḥ kaścid iti me vartate matiḥ / (3.2) Par.?
śṛṇu vakṣyāmi te prājña samyak tvam anupṛcchasi // (3.3) Par.?
saṃśayaḥ sugamo rājan nirṇayastvatra durgamaḥ / (4.1) Par.?
dṛṣṭaṃ śrutam anantaṃ hi yatra saṃśayadarśanam // (4.2) Par.?
pratyakṣaṃ kāraṇaṃ dṛṣṭaṃ hetukāḥ prājñamāninaḥ / (5.1) Par.?
nāstītyevaṃ vyavasyanti satyaṃ saṃśayam eva ca / (5.2) Par.?
tad ayuktaṃ vyavasyanti bālāḥ paṇḍitamāninaḥ // (5.3) Par.?
atha cenmanyase caikaṃ kāraṇaṃ kiṃ bhaved iti / (6.1) Par.?
śakyaṃ dīrgheṇa kālena yuktenātandritena ca / (6.2) Par.?
prāṇayātrām anekāṃ ca kalpayānena bhārata // (6.3) Par.?
tatpareṇaiva nānyena śakyaṃ hyetat tu kāraṇam / (7.1) Par.?
hetūnām antam āsādya vipulaṃ jñānam uttamam / (7.2) Par.?
jyotiḥ sarvasya lokasya vipulaṃ pratipadyate // (7.3) Par.?
tattvenāgamanaṃ rājan hetvantagamanaṃ tathā / (8.1) Par.?
agrāhyam anibaddhaṃ ca vācaḥ saṃparivarjanam // (8.2) Par.?
yudhiṣṭhira uvāca / (9.1) Par.?
pratyakṣaṃ lokataḥ siddhaṃ lokāścāgamapūrvakāḥ / (9.2) Par.?
śiṣṭācāro bahuvidho brūhi tanme pitāmaha // (9.3) Par.?
bhīṣma uvāca / (10.1) Par.?
dharmasya hriyamāṇasya balavadbhir durātmabhiḥ / (10.2) Par.?
saṃsthā yatnair api kṛtā kālena paribhidyate // (10.3) Par.?
adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ / (11.1) Par.?
tatastair bhidyate vṛttaṃ śṛṇu caiva yudhiṣṭhira // (11.2) Par.?
avṛttyā ye ca bhindanti śrutatyāgaparāyaṇāḥ / (12.1) Par.?
dharmavidveṣiṇo mandā ityuktasteṣu saṃśayaḥ // (12.2) Par.?
atṛpyantastu sādhūnāṃ ya evāgamabuddhayaḥ / (13.1) Par.?
param ityeva saṃtuṣṭāstān upāssva ca pṛccha ca // (13.2) Par.?
kāmārthau pṛṣṭhataḥ kṛtvā lobhamohānusāriṇau / (14.1) Par.?
dharma ityeva saṃbuddhāstān upāssva ca pṛccha ca // (14.2) Par.?
na teṣāṃ bhidyate vṛttaṃ yajñasvādhyāyakarmabhiḥ / (15.1) Par.?
ācāraḥ kāraṇaṃ caiva dharmaścaiva trayaṃ punaḥ // (15.2) Par.?
yudhiṣṭhira uvāca / (16.1) Par.?
punar eveha me buddhiḥ saṃśaye parimuhyate / (16.2) Par.?
apāre mārgamāṇasya paraṃ tīram apaśyataḥ // (16.3) Par.?
vedāḥ pratyakṣam ācāraḥ pramāṇaṃ tat trayaṃ yadi / (17.1) Par.?
pṛthaktvaṃ labhyate caiṣāṃ dharmaścaikastrayaṃ katham // (17.2) Par.?
bhīṣma uvāca / (18.1) Par.?
dharmasya hriyamāṇasya balavadbhir durātmabhiḥ / (18.2) Par.?
yadyevaṃ manyase rājaṃstridhā dharmavicāraṇā // (18.3) Par.?
eka eveti jānīhi tridhā tasya pradarśanam / (19.1) Par.?
pṛthaktve caiva me buddhistrayāṇām api vai tathā // (19.2) Par.?
ukto mārgastrayāṇāṃ ca tat tathaiva samācara / (20.1) Par.?
jijñāsā tu na kartavyā dharmasya paritarkaṇāt // (20.2) Par.?
sadaiva bharataśreṣṭha mā te bhūd atra saṃśayaḥ / (21.1) Par.?
andho jaḍa ivāśaṅko yad bravīmi tad ācara // (21.2) Par.?
ahiṃsā satyam akrodho dānam etaccatuṣṭayam / (22.1) Par.?
ajātaśatro sevasva dharma eṣa sanātanaḥ // (22.2) Par.?
brāhmaṇeṣu ca vṛttir yā pitṛpaitāmahocitā / (23.1) Par.?
tām anvehi mahābāho svargasyaite hi deśikāḥ // (23.2) Par.?
pramāṇam apramāṇaṃ vai yaḥ kuryād abudho naraḥ / (24.1) Par.?
na sa pramāṇatām arho vivādajanano hi saḥ // (24.2) Par.?
brāhmaṇān eva sevasva satkṛtya bahu manya ca / (25.1) Par.?
eteṣveva tvime lokāḥ kṛtsnā iti nibodha tān // (25.2) Par.?
Duration=0.17839217185974 secs.