Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 21, 6.1 tena satyena jāgṛtam adhi pracetune pade /
ṚV, 1, 22, 5.2 sa cettā devatā padam //
ṚV, 1, 22, 14.2 gandharvasya dhruve pade //
ṚV, 1, 22, 17.1 idaṃ viṣṇur vi cakrame tredhā ni dadhe padam /
ṚV, 1, 22, 18.1 trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ /
ṚV, 1, 22, 20.1 tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ /
ṚV, 1, 22, 21.2 viṣṇor yat paramam padam //
ṚV, 1, 24, 13.1 śunaḥśepo hy ahvad gṛbhītas triṣv ādityaṃ drupadeṣu baddhaḥ /
ṚV, 1, 25, 7.1 vedā yo vīnām padam antarikṣeṇa patatām /
ṚV, 1, 46, 9.1 divas kaṇvāsa indavo vasu sindhūnām pade /
ṚV, 1, 48, 6.1 vi yā sṛjati samanaṃ vy arthinaḥ padaṃ na vety odatī /
ṚV, 1, 62, 2.2 yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan //
ṚV, 1, 65, 2.1 sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ //
ṚV, 1, 67, 6.1 priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ //
ṚV, 1, 72, 2.2 śramayuvaḥ padavyo dhiyandhās tasthuḥ pade parame cārv agneḥ //
ṚV, 1, 72, 4.2 vidan marto nemadhitā cikitvān agnim pade parame tasthivāṃsam //
ṚV, 1, 72, 6.1 triḥ sapta yad guhyāni tve it padāvidan nihitā yajñiyāsaḥ /
ṚV, 1, 105, 1.2 na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittam me asya rodasī //
ṚV, 1, 128, 1.3 adabdho hotā ni ṣadad iᄆas pade parivīta iᄆas pade //
ṚV, 1, 128, 1.3 adabdho hotā ni ṣadad iᄆas pade parivīta iᄆas pade //
ṚV, 1, 139, 9.3 teṣām padena mahy ā name girendrāgnī ā name girā //
ṚV, 1, 146, 4.1 dhīrāsaḥ padaṃ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam /
ṚV, 1, 149, 1.1 mahaḥ sa rāya eṣate patir dann ina inasya vasunaḥ pada ā /
ṚV, 1, 154, 3.2 ya idaṃ dīrgham prayataṃ sadhastham eko vimame tribhir it padebhiḥ //
ṚV, 1, 154, 4.1 yasya trī pūrṇā madhunā padāny akṣīyamāṇā svadhayā madanti /
ṚV, 1, 154, 5.2 urukramasya sa hi bandhur itthā viṣṇoḥ pade parame madhva utsaḥ //
ṚV, 1, 154, 6.2 atrāha tad urugāyasya vṛṣṇaḥ paramam padam ava bhāti bhūri //
ṚV, 1, 158, 2.1 ko vāṃ dāśat sumataye cid asyai vasū yad dhethe namasā pade goḥ /
ṚV, 1, 159, 3.2 sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ //
ṚV, 1, 163, 7.1 atrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ /
ṚV, 1, 164, 5.1 pākaḥ pṛcchāmi manasāvijānan devānām enā nihitā padāni /
ṚV, 1, 164, 7.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṃ veḥ /
ṚV, 1, 164, 23.2 yad vā jagaj jagaty āhitam padaṃ ya it tad vidus te amṛtatvam ānaśuḥ //
ṚV, 1, 164, 45.1 catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ /
ṚV, 2, 10, 1.1 johūtro agniḥ prathamaḥ piteveḍas pade manuṣā yat samiddhaḥ /
ṚV, 2, 23, 16.1 mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ /
ṚV, 2, 35, 14.1 asmin pade parame tasthivāṃsam adhvasmabhir viśvahā dīdivāṃsam /
ṚV, 3, 5, 5.1 pāti priyaṃ ripo agram padaṃ veḥ pāti yahvaś caraṇaṃ sūryasya /
ṚV, 3, 5, 6.2 sasasya carma ghṛtavat padaṃ ves tad id agnī rakṣaty aprayucchan //
ṚV, 3, 7, 7.1 adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyaṃ rakṣante nihitam padaṃ veḥ /
ṚV, 3, 23, 4.1 ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām /
ṚV, 3, 29, 4.1 iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
ṚV, 3, 54, 7.1 samānyā viyute dūreante dhruve pade tasthatur jāgarūke /
ṚV, 3, 55, 1.1 uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ /
ṚV, 3, 55, 2.1 mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ /
ṚV, 3, 55, 15.1 pade iva nihite dasme antas tayor anyad guhyam āvir anyat /
ṚV, 4, 5, 3.2 padaṃ na gor apagūᄆhaṃ vividvān agnir mahyam pred u vocan manīṣām //
ṚV, 4, 5, 5.2 pāpāsaḥ santo anṛtā asatyā idam padam ajanatā gabhīram //
ṚV, 4, 5, 8.2 yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ //
ṚV, 4, 5, 9.2 ṛtasya pade adhi dīdyānaṃ guhā raghuṣyad raghuyad viveda //
ṚV, 4, 5, 10.2 mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā //
ṚV, 4, 5, 12.2 guhādhvanaḥ paramaṃ yan no asya reku padaṃ na nidānā aganma //
ṚV, 5, 3, 3.2 padaṃ yad viṣṇor upamaṃ nidhāyi tena pāsi guhyaṃ nāma gonām //
ṚV, 5, 15, 5.2 padaṃ na tāyur guhā dadhāno maho rāye citayann atrim aspaḥ //
ṚV, 5, 30, 2.1 avācacakṣam padam asya sasvar ugraṃ nidhātur anv āyam icchan /
ṚV, 5, 41, 15.1 pade pade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiś ca /
ṚV, 5, 41, 15.1 pade pade me jarimā ni dhāyi varūtrī vā śakrā yā pāyubhiś ca /
ṚV, 5, 43, 14.1 mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman /
ṚV, 5, 67, 3.2 vratā padeva saścire pānti martyaṃ riṣaḥ //
ṚV, 5, 74, 4.2 yad īṃ gṛbhītatātaye siṃham iva druhas pade //
ṚV, 6, 1, 2.1 adhā hotā ny asīdo yajīyān iᄆas pada iṣayann īḍyaḥ san /
ṚV, 6, 1, 4.1 padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpann amṛktam /
ṚV, 6, 59, 6.2 hitvī śiro jihvayā vāvadac carat triṃśat padā ny akramīt //
ṚV, 7, 41, 6.1 sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya /
ṚV, 7, 87, 4.2 vidvān padasya guhyā na vocad yugāya vipra uparāya śikṣan //
ṚV, 8, 2, 39.1 ya ṛte cid gās padebhyo dāt sakhā nṛbhyaḥ śacīvān /
ṚV, 8, 8, 23.1 trīṇi padāny aśvinor āviḥ sānti guhā paraḥ /
ṚV, 8, 12, 27.1 yadā te viṣṇur ojasā trīṇi padā vicakrame /
ṚV, 8, 12, 31.2 jāmim padeva pipratīm prādhvare //
ṚV, 8, 13, 29.1 imā asya pratūrtayaḥ padaṃ juṣanta yad divi /
ṚV, 8, 23, 9.2 upo enaṃ jujuṣur namasas pade //
ṚV, 8, 41, 4.2 sa mātā pūrvyam padaṃ tad varuṇasya saptyaṃ sa hi gopā iveryo nabhantām anyake same //
ṚV, 8, 51, 4.1 yasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade /
ṚV, 8, 52, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
ṚV, 8, 69, 7.2 madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade //
ṚV, 8, 72, 18.1 uto nv asya yat padaṃ haryatasya nidhānyam /
ṚV, 8, 102, 14.2 āpaś cin ni dadhā padam //
ṚV, 8, 102, 15.1 padaṃ devasya mīᄆhuṣo 'nādhṛṣṭābhir ūtibhiḥ /
ṚV, 9, 10, 7.2 padam ekasya piprataḥ //
ṚV, 9, 10, 9.1 abhi priyā divas padam adhvaryubhir guhā hitam /
ṚV, 9, 12, 8.1 abhi priyā divas padā somo hinvāno arṣati /
ṚV, 9, 23, 2.1 anu pratnāsa āyavaḥ padaṃ navīyo akramuḥ /
ṚV, 9, 64, 19.1 mimāti vahnir etaśaḥ padaṃ yujāna ṛkvabhiḥ /
ṚV, 9, 68, 4.1 sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam /
ṚV, 9, 71, 5.2 jigād upa jrayati gor apīcyam padaṃ yad asya matuthā ajījanan //
ṚV, 9, 73, 4.2 asya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setavaḥ //
ṚV, 9, 73, 4.2 asya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setavaḥ //
ṚV, 9, 83, 2.1 tapoṣ pavitraṃ vitataṃ divas pade śocanto asya tantavo vy asthiran /
ṚV, 9, 83, 4.1 gandharva itthā padam asya rakṣati pāti devānāṃ janimāny adbhutaḥ /
ṚV, 9, 86, 15.2 padaṃ yad asya parame vyomany ato viśvā abhi saṃ yāti saṃyataḥ //
ṚV, 9, 97, 39.2 yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan //
ṚV, 9, 97, 57.1 induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ /
ṚV, 9, 102, 2.1 upa tritasya pāṣyor abhakta yad guhā padam /
ṚV, 10, 1, 6.2 aruṣo jātaḥ pada iḍāyāḥ purohito rājan yakṣīha devān //
ṚV, 10, 5, 1.2 siṣakty ūdhar niṇyor upastha utsasya madhye nihitam padaṃ veḥ //
ṚV, 10, 5, 2.2 ṛtasya padaṃ kavayo ni pānti guhā nāmāni dadhire parāṇi //
ṚV, 10, 8, 4.2 ṛtāya sapta dadhiṣe padāni janayan mitraṃ tanve svāyai //
ṚV, 10, 13, 3.1 pañca padāni rupo anv arohaṃ catuṣpadīm anv emi vratena /
ṚV, 10, 18, 2.1 mṛtyoḥ padaṃ yopayanto yad aita drāghīya āyuḥ prataraṃ dadhānāḥ /
ṚV, 10, 32, 5.1 pra vo 'cchā ririce devayuṣ padam eko rudrebhir yāti turvaṇiḥ /
ṚV, 10, 46, 2.1 imaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭam padair anu gman /
ṚV, 10, 53, 10.2 vidvāṃsaḥ padā guhyāni kartana yena devāso amṛtatvam ānaśuḥ //
ṚV, 10, 67, 2.2 vipram padam aṅgiraso dadhānā yajñasya dhāma prathamam mananta //
ṚV, 10, 70, 1.1 imām me agne samidhaṃ juṣasveḍas pade prati haryā ghṛtācīm /
ṚV, 10, 73, 2.2 abhīvṛteva tā mahāpadena dhvāntāt prapitvād ud aranta garbhāḥ //
ṚV, 10, 91, 1.1 saṃ jāgṛvadbhir jaramāṇa idhyate dame damūnā iṣayann iḍas pade /
ṚV, 10, 91, 4.1 prajānann agne tava yonim ṛtviyam iḍāyās pade ghṛtavantam āsadaḥ /
ṚV, 10, 108, 7.2 rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha //
ṚV, 10, 165, 3.1 hetiḥ pakṣiṇī na dabhāty asmān āṣṭryām padaṃ kṛṇute agnidhāne /
ṚV, 10, 165, 4.1 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
ṚV, 10, 166, 5.2 adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva //
ṚV, 10, 177, 1.2 samudre antaḥ kavayo vi cakṣate marīcīnām padam icchanti vedhasaḥ //
ṚV, 10, 177, 2.2 tāṃ dyotamānāṃ svaryam manīṣām ṛtasya pade kavayo ni pānti //
ṚV, 10, 191, 1.2 iḍas pade sam idhyase sa no vasūny ā bhara //