Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 129.0 tābhyāmudyāneṣu svakasabhādevakuleṣu chatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghu āgamaya kṣipramāgamaya //
Divyāv, 1, 229.0 śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 269.0 etanme kaḥ śraddadhāsyati śroṇa yanna śraddadhāsyati vaktavyas tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 329.0 tayā teṣāmeva pretānāmājñā dattā bhavanto gacchata śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata //
Divyāv, 1, 330.0 sa tairvāsavagrāmake paitṛke udyāne sthāpitaḥ //
Divyāv, 1, 362.0 sa cāha bhadramukha sacennābhiśraddadhāsi tava pitrā agniṣṭomasyādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 494.0 taiḥ sa dvāre baddhvā sthāpitaḥ //
Divyāv, 2, 640.0 tato bhagavānāyuṣmāṃśca mahāmaudgalyāyanaḥ sumerumūrdhni pādān sthāpayantau samprasthitau //
Divyāv, 3, 70.0 kiṃcittvamasmākaṃ cihnaṃ sthāpaya yaṃ dṛṣṭvā dānāni dāsyāmaḥ puṇyāni kārayiṣyāma iti //
Divyāv, 7, 155.0 sa kathayati sthāpayitvā gacchasveti //
Divyāv, 7, 156.0 sā sthāpayitvā prakrāntā //
Divyāv, 9, 80.0 upasaṃkramya bhagavataḥ purastāt pradīpaṃ sthāpayitvā pādau śirasā vanditvā niṣaṇṇā dharmaśravaṇāya //
Divyāv, 9, 97.0 sa ṣaṣṭikārṣāpaṇān dvāre sthāpayitvā brāhmaṇadārikopadiṣṭena sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 10, 8.1 tatra cañcu ucyate samudgake tasmin manuṣyā bījāni prakṣipya anāgate sattvāpekṣayā sthāpayanti mṛtānām anena te bījakāyaṃ kariṣyantīti //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 252.1 gaṇḍakenārāmikenottarakauravād dvīpāt karṇikāravṛkṣamādāya bhagavataḥ prātihāryamaṇḍapasyāgrataḥ sthāpitaḥ //
Divyāv, 12, 253.1 ratnakenāpyārāmikena gandhamādanādaśokavṛkṣamānīya bhagavataḥ prātihāryamaṇḍapasya pṛṣṭhataḥ sthāpitaḥ //
Divyāv, 13, 118.1 tena tau kārṣāpaṇau khustavastrānte baddhvā sthāpitau karmavipākena vismṛtau //
Divyāv, 13, 136.1 tvaṃ paścādvāsodghātikayā gaccha ahaṃ tavārthe āhāraṃ sthāpayāmīti //
Divyāv, 13, 140.1 sa sārthavāhastasyāhāraṃ patrapuṭake baddhvā kiṃcidbhūmau pāṃśunā praticchādya sthāpayati kiṃcidvṛkṣaśākhāpatrairavacchādya //
Divyāv, 13, 141.1 tatra yaṃ bhūmau sthāpayati sa śṛgālairanyaiścatuṣpadairbhakṣyate //
Divyāv, 13, 228.1 tatra bhagavānāyuṣmantamānandamāmantrayate svāgatasya te ānanda pātraśeṣaḥ sthāpayitavyamiti //
Divyāv, 13, 241.1 kiṃ kṛtam svāgatasya pātraśeṣaṃ na sthāpitamiti //
Divyāv, 13, 247.1 svāgatasya tadapi vismṛtam yadbhagavatā pratijñātam tava pātraśeṣaṃ sthāpayiṣyāmīti //
Divyāv, 13, 261.1 sa taṃ dṛṣṭvā saṃlakṣayati yadyapyahaṃ bhagavatā trailokyaguruṇā daivāt samanvāhṛtaḥ tadapi stokaḥ pātraśeṣaḥ sthāpitaḥ //
Divyāv, 13, 422.1 sa rājñā prasenajitā kauśalena hastimadhyasyopari viśvāsikaḥ sthāpitaḥ //
Divyāv, 17, 341.1 devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitā udakaniśritā nāgāḥ karoṭapāṇayo devāḥ mālādhārā devāḥ sadāmattā devāḥ catvāraśca mahārājānaḥ //
Divyāv, 17, 397.1 dvāre dvāre pañcaśatāni nīlavāsasām yakṣāṇāṃ sthāpitāni saṃnaddhāni santi citrakalāpāni yāvadeva devānāṃ trāyastriṃśānāmārakṣaṇārthamatyarthaṃ śobhanārtham //
Divyāv, 18, 230.1 yasmiṃścāsya sthāne timitimiṃgilabhūtasyāsthiśakalā tiṣṭhati tatra nītvā sthāpitaḥ //
Divyāv, 19, 120.1 tasyāḥ sarvaḥ kāyo dagdhaḥ sthāpayitvā kukṣisāmantakam //
Divyāv, 19, 228.1 tena taddīrghe stambhe āropya sthāpitam //
Divyāv, 19, 350.1 sthāpayata //
Divyāv, 19, 544.1 sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 40.1 ekasmin koṣṭhāgāre sthāpayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Divyāv, 20, 41.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocad yat khalu deva jānīyāḥ sarvagrāmanagaranigamakarvaṭarājadhānīṣv annādyaṃ saṃhṛtam saṃhṛtya gaṇitam gaṇayitvā māpitam māpayitvā sarvagrāmanagaranigamarājadhānīṣvekasmin koṣṭhāgāre sthāpitaṃ yasyedānīṃ devaḥ kālaṃ manyate //