Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 43, 6.2 tripatho bhāvayantīti tatas tripathagā smṛtā //
Rām, Bā, 44, 20.2 apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ //
Rām, Bā, 48, 17.2 smarantī gautamavacaḥ pratijagrāha sā ca tau //
Rām, Bā, 56, 1.1 tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ /
Rām, Bā, 69, 18.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Bā, 70, 9.1 putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ /
Rām, Ay, 1, 7.2 bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam //
Rām, Ay, 1, 8.1 rājāpi tau mahātejāḥ sasmāra proṣitau sutau /
Rām, Ay, 1, 16.2 na smaraty apakārāṇāṃ śatam apy ātmavattayā //
Rām, Ay, 19, 6.1 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana /
Rām, Ay, 21, 21.2 eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ //
Rām, Ay, 27, 15.1 na mātur na pitus tatra smariṣyāmi na veśmanaḥ /
Rām, Ay, 55, 21.2 tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat //
Rām, Ay, 64, 13.2 punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi //
Rām, Ay, 71, 12.2 smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā //
Rām, Ay, 94, 27.2 bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ //
Rām, Ay, 98, 30.2 ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ //
Rām, Ay, 102, 5.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Ay, 102, 22.1 bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ /
Rām, Ār, 42, 17.2 jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran //
Rām, Ār, 46, 13.2 na smariṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini //
Rām, Ār, 46, 14.2 na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ //
Rām, Ār, 54, 32.2 patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā //
Rām, Ār, 66, 13.2 uvāca paramaprītas tad indravacanaṃ smaran //
Rām, Ki, 1, 45.2 śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām //
Rām, Ki, 7, 5.1 alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara /
Rām, Ki, 18, 22.2 pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ //
Rām, Ki, 26, 6.3 hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm //
Rām, Ki, 31, 20.2 pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ //
Rām, Ki, 42, 24.2 apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam //
Rām, Ki, 42, 34.1 aupavāhyaḥ kuberasya sārvabhauma iti smṛtaḥ /
Rām, Ki, 45, 14.1 idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ /
Rām, Ki, 53, 16.1 smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ /
Rām, Ki, 54, 5.2 vismṛto rāghavo yena sa kasya sukṛtaṃ smaret //
Rām, Su, 20, 16.2 tathā dviradavad rāmastvaṃ nīca śaśavat smṛtaḥ //
Rām, Su, 32, 35.1 nityaṃ smarati rāmastvāṃ sasugrīvaḥ salakṣmaṇaḥ /
Rām, Su, 38, 5.2 tvayā pranaṣṭe tilake taṃ kila smartum arhasi //
Rām, Su, 56, 44.1 tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran /
Rām, Su, 63, 21.2 manaḥśilāyāstilakastaṃ smarasveti cābravīt //
Rām, Yu, 5, 22.2 smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ //
Rām, Yu, 6, 13.2 punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ //
Rām, Yu, 20, 12.2 na hi vāṃ hantum icchāmi smarann upakṛtāni vām /
Rām, Yu, 23, 21.2 smara tanmama kākutstha naya mām api duḥkhitām //
Rām, Yu, 47, 57.2 prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava //
Rām, Yu, 48, 3.2 smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ //
Rām, Yu, 59, 58.2 pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ //
Rām, Yu, 66, 11.2 madagrataḥ svakarmasthaṃ smṛtvā roṣo 'bhivardhate //
Rām, Yu, 76, 9.1 kiṃ na smarasi tad yuddhe prathame matparākramam /
Rām, Yu, 93, 9.2 yadi vāpyuṣito 'si tvaṃ smaryante yadi vā guṇāḥ //
Rām, Yu, 99, 9.2 smaradbhir iva tad vairam indriyair eva nirjitaḥ //
Rām, Yu, 109, 11.1 ahaṃ te yadyanugrāhyo yadi smarasi me guṇān /
Rām, Utt, 5, 36.3 kumbhīnasī ca ityete sumāleḥ prasavāḥ smṛtāḥ //
Rām, Utt, 15, 10.3 tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ //
Rām, Utt, 17, 8.2 sambhūtā vāṅmayī kanyā nāmnā vedavatī smṛtā //
Rām, Utt, 24, 7.2 smṛtvā mātṝḥ pitṝn bhrātṝn putrān vai śvaśurān api /
Rām, Utt, 30, 16.2 śatakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam //
Rām, Utt, 30, 38.1 tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam /
Rām, Utt, 39, 11.2 smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ //
Rām, Utt, 40, 11.1 gamyatāṃ ca yathākāmam āgacchestvaṃ yadā smare /
Rām, Utt, 57, 32.2 matprasādācca rājendra atītaṃ na smariṣyasi //
Rām, Utt, 64, 7.1 na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham /
Rām, Utt, 64, 7.1 na smarāmyanṛtaṃ hyuktaṃ na ca hiṃsāṃ smarāmyaham /
Rām, Utt, 78, 28.1 rājan puruṣabhūtastvaṃ strībhāvaṃ na smariṣyasi /
Rām, Utt, 78, 28.2 strībhūtaścāparaṃ māsaṃ na smariṣyasi pauruṣam //
Rām, Utt, 83, 12.2 nāsmaraṃstādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam //
Rām, Utt, 87, 17.2 na smarāmyanṛtaṃ vākyaṃ tathemau tava putrakau //
Rām, Utt, 91, 8.1 taṃ ghātaṃ ghorasaṃkāśaṃ na smaranti divaukasaḥ /
Rām, Utt, 95, 17.1 duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam /