Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1732
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram / (1.1) Par.?
lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha // (1.2) Par.?
bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini / (2.1) Par.?
rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān // (2.2) Par.?
yasya devāḥ sagandharvāḥ piśācapatagoragāḥ / (3.1) Par.?
vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ // (3.2) Par.?
yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare / (4.1) Par.?
dvaṃdvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ // (4.2) Par.?
madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat / (5.1) Par.?
kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ // (5.2) Par.?
yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham / (6.1) Par.?
vīryād āvarjitaṃ bhadre yena yāmi vihāyasam // (6.2) Par.?
mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili / (7.1) Par.?
vidravanti paritrastāḥ surāḥ śakrapurogamāḥ // (7.2) Par.?
yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ / (8.1) Par.?
tīvrāṃśuḥ śiśirāṃśuś ca bhayāt sampadyate raviḥ // (8.2) Par.?
niṣkampapattrās taravo nadyaś ca stimitodakāḥ / (9.1) Par.?
bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca // (9.2) Par.?
mama pāre samudrasya laṅkā nāma purī śubhā / (10.1) Par.?
sampūrṇā rākṣasair ghorair yathendrasyāmarāvatī // (10.2) Par.?
prākāreṇa parikṣiptā pāṇḍureṇa virājitā / (11.1) Par.?
hemakakṣyā purī ramyā vaiḍūryamayatoraṇā // (11.2) Par.?
hastyaśvarathasambādhā tūryanādavināditā / (12.1) Par.?
sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā // (12.2) Par.?
tatra tvaṃ vasatī sīte rājaputri mayā saha / (13.1) Par.?
na smariṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini // (13.2) Par.?
bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini / (14.1) Par.?
na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ // (14.2) Par.?
sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ / (15.1) Par.?
mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam // (15.2) Par.?
tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā / (16.1) Par.?
kariṣyasi viśālākṣi tāpasena tapasvinā // (16.2) Par.?
sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam / (17.1) Par.?
na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi // (17.2) Par.?
pratyākhyāya hi māṃ bhīruparitāpaṃ gamiṣyasi / (18.1) Par.?
caraṇenābhihatyeva purūravasam urvaśī // (18.2) Par.?
evam uktā tu vaidehī kruddhā saṃraktalocanā / (19.1) Par.?
abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam // (19.2) Par.?
kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam / (20.1) Par.?
bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi // (20.2) Par.?
avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ / (21.1) Par.?
yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ // (21.2) Par.?
apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum / (22.1) Par.?
na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam // (22.2) Par.?
jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām / (23.1) Par.?
na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ // (23.2) Par.?
Duration=0.0816490650177 secs.