Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3497
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śukena tu samākhyātāṃstān dṛṣṭvā hariyūthapān / (1.1) Par.?
samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam // (1.2) Par.?
lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam / (2.1) Par.?
sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam // (2.2) Par.?
kiṃcid āvignahṛdayo jātakrodhaśca rāvaṇaḥ / (3.1) Par.?
bhartsayāmāsa tau vīrau kathānte śukasāraṇau // (3.2) Par.?
adhomukhau tau praṇatāvabravīcchukasāraṇau / (4.1) Par.?
roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ // (4.2) Par.?
na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ / (5.1) Par.?
vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ // (5.2) Par.?
ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām / (6.1) Par.?
ubhābhyāṃ sadṛśaṃ nāma vaktum aprastave stavam // (6.2) Par.?
ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ / (7.1) Par.?
sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate // (7.2) Par.?
gṛhīto vā na vijñāto bhāro jñānasya vohyate / (8.1) Par.?
īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmyaham // (8.2) Par.?
kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ / (9.1) Par.?
yasya me śāsato jihvā prayacchati śubhāśubham // (9.2) Par.?
apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ / (10.1) Par.?
rājadoṣaparāmṛṣṭāstiṣṭhante nāparādhinaḥ // (10.2) Par.?
hanyām aham imau pāpau śatrupakṣapraśaṃsakau / (11.1) Par.?
yadi pūrvopakārair me na krodho mṛdutāṃ vrajet // (11.2) Par.?
apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama / (12.1) Par.?
na hi vāṃ hantum icchāmi smarann upakṛtāni vām / (12.2) Par.?
hatāveva kṛtaghnau tau mayi snehaparāṅmukhau // (12.3) Par.?
evam uktau tu savrīḍau tāvubhau śukasāraṇau / (13.1) Par.?
rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau // (13.2) Par.?
abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram / (14.1) Par.?
upasthāpaya śīghraṃ me cārānnītiviśāradān // (14.2) Par.?
tataścarāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt / (15.1) Par.?
upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā // (15.2) Par.?
tān abravīt tato vākyaṃ rāvaṇo rākṣasādhipaḥ / (16.1) Par.?
cārān pratyayikāñ śūrān bhaktān vigatasādhvasān // (16.2) Par.?
ito gacchata rāmasya vyavasāyaṃ parīkṣatha / (17.1) Par.?
mantreṣvabhyantarā ye 'sya prītyā tena samāgatāḥ // (17.2) Par.?
kathaṃ svapiti jāgarti kim anyacca kariṣyati / (18.1) Par.?
vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ // (18.2) Par.?
cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ / (19.1) Par.?
yuddhe svalpena yatnena samāsādya nirasyate // (19.2) Par.?
cārāstu te tathetyuktvā prahṛṣṭā rākṣaseśvaram / (20.1) Par.?
kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ // (20.2) Par.?
te suvelasya śailasya samīpe rāmalakṣmaṇau / (21.1) Par.?
pracchannā dadṛśur gatvā sasugrīvavibhīṣaṇau // (21.2) Par.?
te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ / (22.1) Par.?
vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā // (22.2) Par.?
vānarair arditāste tu vikrāntair laghuvikramaiḥ / (23.1) Par.?
punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ // (23.2) Par.?
tato daśagrīvam upasthitāste cārā bahirnityacarā niśācarāḥ / (24.1) Par.?
gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ // (24.2) Par.?
Duration=0.1018009185791 secs.