Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 46, 1.1 eṣo uṣā apūrvyā vy ucchati priyā divaḥ /
ṚV, 1, 48, 1.1 saha vāmena na uṣo vy ucchā duhitar divaḥ /
ṚV, 1, 48, 2.1 aśvāvatīr gomatīr viśvasuvido bhūri cyavanta vastave /
ṚV, 1, 48, 3.1 uvāsoṣā ucchāc ca nu devī jīrā rathānām /
ṚV, 1, 48, 3.1 uvāsoṣā ucchāc ca nu devī jīrā rathānām /
ṚV, 1, 48, 8.2 apa dveṣo maghonī duhitā diva uṣā ucchad apa sridhaḥ //
ṚV, 1, 48, 10.1 viśvasya hi prāṇanaṃ jīvanaṃ tve vi yad ucchasi sūnari /
ṚV, 1, 71, 1.2 svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṃ na gāvaḥ //
ṚV, 1, 92, 6.1 atāriṣma tamasas pāram asyoṣā ucchantī vayunā kṛṇoti /
ṚV, 1, 92, 14.2 revad asme vy uccha sūnṛtāvati //
ṚV, 1, 113, 7.2 viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha //
ṚV, 1, 113, 9.1 uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya /
ṚV, 1, 113, 12.2 sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha //
ṚV, 1, 113, 13.1 śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī /
ṚV, 1, 113, 13.1 śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī /
ṚV, 1, 113, 13.2 atho vy ucchād uttarāṁ anu dyūn ajarāmṛtā carati svadhābhiḥ //
ṚV, 1, 113, 17.2 adyā tad uccha gṛṇate maghony asme āyur ni didīhi prajāvat //
ṚV, 1, 113, 19.2 praśastikṛd brahmaṇe no vy ucchā no jane janaya viśvavāre //
ṚV, 1, 123, 11.2 bhadrā tvam uṣo vitaraṃ vy uccha na tat te anyā uṣaso naśanta //
ṚV, 1, 123, 13.2 uṣo no adya suhavā vy ucchāsmāsu rāyo maghavatsu ca syuḥ //
ṚV, 1, 124, 1.1 uṣā ucchantī samidhāne agnā udyan sūrya urviyā jyotir aśret /
ṚV, 1, 124, 9.2 tāḥ pratnavan navyasīr nūnam asme revad ucchantu sudinā uṣāsaḥ //
ṚV, 1, 124, 10.2 revad uccha maghavadbhyo maghoni revat stotre sūnṛte jārayantī //
ṚV, 1, 124, 11.2 vi nūnam ucchād asati pra ketur gṛhaṃ gṛham upa tiṣṭhāte agniḥ //
ṚV, 1, 157, 1.1 abodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā /
ṚV, 1, 184, 1.1 tā vām adya tāv aparaṃ huvemocchantyām uṣasi vahnir ukthaiḥ /
ṚV, 3, 7, 10.1 pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revad ūṣuḥ /
ṚV, 3, 49, 4.2 kṣapāṃ vastā janitā sūryasya vibhaktā bhāgaṃ dhiṣaṇeva vājam //
ṚV, 4, 2, 19.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
ṚV, 4, 39, 1.2 ucchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan //
ṚV, 4, 51, 2.2 vy ū vrajasya tamaso dvārocchantīr avrañchucayaḥ pāvakāḥ //
ṚV, 4, 51, 3.1 ucchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ /
ṚV, 4, 51, 4.2 yenā navagve aṅgire daśagve saptāsye revatī revad ūṣa //
ṚV, 4, 55, 2.1 pra ye dhāmāni pūrvyāṇy arcān vi yad ucchān viyotāro amūrāḥ /
ṚV, 5, 30, 14.1 aucchat sā rātrī paritakmyā yāṃ ṛṇañcaye rājani ruśamānām /
ṚV, 5, 37, 1.2 tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha //
ṚV, 5, 64, 7.1 ucchantyām me yajatā devakṣatre ruśadgavi /
ṚV, 5, 77, 2.2 utānyo asmad yajate vi cāvaḥ pūrvaḥ pūrvo yajamāno vanīyān //
ṚV, 5, 79, 2.1 yā sunīthe śaucadrathe vy auccho duhitar divaḥ /
ṚV, 5, 79, 2.2 sā vy uccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 3.1 sā no adyābharadvasur vy ucchā duhitar divaḥ /
ṚV, 5, 79, 3.2 yo vy aucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte //
ṚV, 5, 79, 9.1 vy ucchā duhitar divo mā ciraṃ tanuthā apaḥ /
ṚV, 5, 79, 10.2 yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte //
ṚV, 6, 65, 1.1 eṣā syā no duhitā divojāḥ kṣitīr ucchantī mānuṣīr ajīgaḥ /
ṚV, 6, 65, 6.1 ucchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni /
ṚV, 7, 8, 3.1 kayā no agne vi vasaḥ suvṛktiṃ kām u svadhām ṛṇavaḥ śasyamānaḥ /
ṚV, 7, 18, 21.2 na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān //
ṚV, 7, 41, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
ṚV, 7, 72, 4.1 vi ced ucchanty aśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante /
ṚV, 7, 75, 1.1 vy uṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānam āgāt /
ṚV, 7, 75, 5.2 ṛṣiṣṭutā jarayantī maghony uṣā ucchati vahnibhir gṛṇānā //
ṚV, 7, 76, 6.2 gavāṃ netrī vājapatnī na ucchoṣaḥ sujāte prathamā jarasva //
ṚV, 7, 76, 7.1 eṣā netrī rādhasaḥ sūnṛtānām uṣā ucchantī ribhyate vasiṣṭhaiḥ /
ṚV, 7, 77, 4.1 antivāmā dūre amitram ucchorvīṃ gavyūtim abhayaṃ kṛdhī naḥ /
ṚV, 7, 80, 3.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
ṚV, 7, 81, 1.1 praty u adarśy āyaty ucchantī duhitā divaḥ /
ṚV, 7, 81, 4.1 ucchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svar dṛśe /
ṚV, 7, 81, 6.2 codayitrī maghonaḥ sūnṛtāvaty uṣā ucchad apa sridhaḥ //
ṚV, 7, 90, 4.1 ucchann uṣasaḥ sudinā ariprā uru jyotir vividur dīdhyānāḥ /
ṚV, 8, 47, 18.2 uṣo yasmād duṣṣvapnyād abhaiṣmāpa tad ucchatv anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 10, 11, 3.1 so cin nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī /
ṚV, 10, 35, 3.2 uṣā ucchanty apa bādhatām aghaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 4.1 iyaṃ na usrā prathamā sudevyaṃ revat sanibhyo revatī vy ucchatu /
ṚV, 10, 35, 5.2 bhadrā no adya śravase vy ucchata svasty agniṃ sam idhānam īmahe //
ṚV, 10, 55, 4.1 yad uṣa aucchaḥ prathamā vibhānām ajanayo yena puṣṭasya puṣṭam /