Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Rasakāmadhenu

Aitareyabrāhmaṇa
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 15.1 pavitram ādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutyādatte dakṣiṇenāgnihotrahavaṇīṃ savyena śūrpaṃ veṣāya tveti //
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
BaudhŚS, 1, 20, 2.0 pradakṣiṇam āvṛtya pratyañcāv ādravataḥ //
BaudhŚS, 4, 3, 28.0 āhṛtāsu prokṣaṇīṣūdasya sphyaṃ mārjayitvedhmābarhir upasādya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya sruvaṃ svadhitiṃ srucaś ca saṃmārṣṭi tūṣṇīṃ pṛṣadājyagrahaṇīm //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 18, 8, 4.0 athādhvaryur apararātra ādrutya saṃśāsty ekaudanaṃ śrapayateti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 6.2 haviṣkṛd ehīti brāhmaṇasyādraveti rājanyasyāgahīti vaiśyasya //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 15.1 sa vā eṣa etasmin saṃprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāyaiva /
BĀU, 4, 3, 16.1 sa vā eṣa etasmin svapne ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva /
BĀU, 4, 3, 17.1 sa vā eṣa etasmin buddhānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāntāyaiva //
BĀU, 4, 3, 34.1 sa vā eṣa etasmin svapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva //
BĀU, 4, 3, 36.3 evam evāyaṃ puruṣa ebhyo 'ṅgebhyaḥ sampramucya punaḥ pratinyāyaṃ pratiyony ādravati prāṇāyaiva //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 60, 6.2 athāsurā ādravaṃs tathā kariṣyāma iti manyamānāḥ //
JUB, 2, 3, 11.1 athāsurā bhūtahana ādravan mohayiṣyāma iti manyamānāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 109, 10.0 tāv ādrutyābrūtāṃ prāṇantu nau yuvābhyāṃ paśava iti //
JB, 1, 220, 16.0 sa indra ādravad grāvāṇo vai vadantīti //
JB, 3, 122, 4.0 tam ādrutyābravīd ṛṣe namas te 'stu //
Kāṭhakasaṃhitā
KS, 19, 2, 16.0 pratūrtaṃ vājinn ādrava yuñjāthāṃ rāsabhaṃ yuvam iti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 2, 1.1 pratūrtaṃ vājinn ādrava variṣṭhām anu saṃvatam /
Taittirīyasaṃhitā
TS, 5, 1, 2, 6.1 pratūrtaṃ vājinn ādraveti //
TS, 6, 4, 3, 23.0 maitrāvaruṇasya camasādhvaryav ādravety āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 12.1 pratūrtaṃ vājinn ādrava variṣṭhām anu saṃvatam /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 48.1 haviṣkṛd āgahīti rājanyasya haviṣkṛd ādraveti vaiśyasya //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
Mahābhārata
MBh, 3, 6, 9.1 samāhūtaḥ kenacid ādraveti nāhaṃ śakto bhīmasenāpayātum /
MBh, 3, 122, 20.1 etacchrutvā tu śaryātir valmīkaṃ tūrṇam ādravat /
MBh, 3, 234, 20.2 citraseno gadāṃ gṛhya savyasācinam ādravat //
MBh, 3, 271, 20.1 tāvādravantau saṃkruddhau vajravegapramāthinau /
MBh, 3, 274, 3.1 tam ādravantaṃ saṃkruddhaṃ maindanīlanalāṅgadāḥ /
MBh, 5, 47, 23.2 tyaktvā prāṇān kekayān ādravantas tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 6, 55, 68.3 ādravanti raṇe hṛṣṭā harṣayantaḥ pitāmaham //
MBh, 6, 86, 55.1 ādravantam abhiprekṣya rākṣasaṃ yuddhadurmadam /
MBh, 6, 91, 21.1 tam ādravantaṃ samprekṣya garjantam iva toyadam /
MBh, 6, 106, 4.2 hṛṣṭāvādravatāṃ bhīṣmaṃ śrutvā pārthasya bhāṣitam //
MBh, 6, 107, 21.2 bhīṣmaṃ ca yudhi saṃrabdhāvādravantau mahārathau //
MBh, 7, 9, 47.2 yad droṇam ādravan saṃkhye ke vīrāstān avārayan //
MBh, 7, 24, 18.2 ādravantaṃ sahānīkaṃ sahānīko nyavārayat //
MBh, 7, 31, 36.1 gṛhṇītādravatānyonyaṃ vibhītā vinikṛntata /
MBh, 7, 36, 3.2 tam ādravata mā bhaiṣṭa kṣipraṃ rakṣata kauravam //
MBh, 7, 41, 5.2 jāmātā tava tejasvī viṣṭambhayiṣur ādravat //
MBh, 7, 48, 4.2 abhimanyur gadāpāṇir aśvatthāmānam ādravat //
MBh, 7, 96, 19.3 jahyādravasva tiṣṭheti paśya paśyeti vādinaḥ //
MBh, 7, 126, 31.3 anīkānyādravante māṃ sahitānyadya māriṣa //
MBh, 7, 140, 20.1 niśīthe turagā rājann ādravantaḥ parasparam /
MBh, 7, 165, 51.2 utkrośann arjunaścaiva sānukrośastam ādravat //
MBh, 7, 165, 121.2 tathaiva cārjuno vāhād avaruhyainam ādravat //
MBh, 7, 171, 10.2 avaplutya rathād vīrau bhīmam ādravatāṃ tataḥ //
MBh, 8, 21, 12.1 tam udadhinibham ādravad balī tvaritataraiḥ samabhidrutaṃ paraiḥ /
MBh, 8, 32, 9.2 pattimacchūravīraughair drutam arjunam ādravat //
MBh, 8, 34, 30.3 tato muhūrtād rājendra pāṇḍavaḥ karṇam ādravat //
MBh, 8, 42, 39.1 āsīd ādravato rājan vegas tasya mahātmanaḥ /
MBh, 8, 44, 14.2 kṛtavarmā ca balavān uttamaujasam ādravat //
MBh, 8, 61, 8.1 evaṃ bruvāṇaṃ punar ādravantam āsvādya valgantam atiprahṛṣṭam /
MBh, 9, 8, 44.3 ādravann eva bhagnāste pāṇḍavaistava sainikāḥ //
MBh, 10, 8, 29.2 abruvan dīnakaṇṭhena kṣipram ādravateti vai //
Rāmāyaṇa
Rām, Utt, 34, 12.2 grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat //
Matsyapurāṇa
MPur, 135, 53.2 saṃjñāṃ prāpya tataḥ so'pi vidyunmālinamādravat //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 5.2 vajry ādravat taṃ sagaṇo ruṣāndhaḥ krīḍāmṛgo nūnam ayaṃ vadhūnām //
Bhāratamañjarī
BhāMañj, 6, 237.2 dṛṣṭvā duryodhano rājā sānugaḥ svayamādravat //
BhāMañj, 6, 314.2 saha droṇādibhirvīrairbhīṣmastaṃ deśamādravat //
BhāMañj, 6, 349.2 virāṭa ādravaddroṇaṃ gariṣṭhaṃ sarvadhanvinām //
BhāMañj, 6, 354.3 alambuso rākṣasendraḥ krūrakarmā tamādravat //
BhāMañj, 6, 460.2 sṛñjayāḥ saha pāñcālaiḥ somakaiśca sahādravan //
BhāMañj, 7, 23.1 tataḥ śalyo gadāpāṇiḥ padbhyāṃ saubhadramādravat /
BhāMañj, 7, 112.2 kalpayanvipulāṃ māyāṃ savyasācināmādravat //
BhāMañj, 7, 159.1 tamādravansasaṃrabdhāḥ drauṇikarṇakṛpādayaḥ /
BhāMañj, 7, 185.1 saubhadramādravadvīraḥ saha sarvairmahārathaiḥ /
BhāMañj, 7, 204.2 virathaṃ chinnadhanvānaṃ droṇamukhyāstamādravan //
BhāMañj, 7, 213.2 gadayā gajaghātinyā gadāpāṇiṃ tamādravat //
BhāMañj, 7, 299.2 sahācyutāyuṣā rājñā śrutāyuḥ pārthamādravat //
BhāMañj, 7, 354.2 mahārathaiḥ parivṛtaṃ jighṛkṣustūrṇamādravat //
BhāMañj, 7, 389.2 sāvegaṃ preritagajaḥ so 'tha sātyakimādravat //
BhāMañj, 7, 434.2 vidrutaṃ svabalaṃ dṛṣṭvā taṃ droṇaḥ punarādravat //
BhāMañj, 7, 458.2 karṇo mānī samāśvasya rathena punarādravat //
BhāMañj, 7, 499.2 alambiṣo ghanadhvāno garjansātyakimādravat //
BhāMañj, 7, 537.2 pātayanrājavaktrāṇi jiṣṇuḥ saindhavamādravat //
BhāMañj, 7, 599.2 karavālamathākṛṣya krudhyaṃstaṃ drauṇirādravat //
BhāMañj, 7, 693.2 āśvāsitaḥ keśavena kupitaḥ karṇamādravat //
BhāMañj, 8, 101.2 mahārathairanugataḥ svayaṃ rādheyamādravat //
BhāMañj, 9, 19.2 dṛṣṭvā bhīmo gadāpāṇirbhīmakopastamādravat //
BhāMañj, 19, 18.2 bhītā dudrāva gaurbhūtvā dhanvī tāmādravatsa ca //
Skandapurāṇa
SkPur, 18, 4.2 nadyāmātmānamutsṛjya śatadhā sādravadbhayāt /
Rasakāmadhenu
RKDh, 1, 1, 70.2 chidrāntarādrutaṃ tailaṃ madhyapātre patedapi //