Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇusmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Nighaṇṭuśeṣa
Rasaratnākara
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 3, 24.2 śirorujāyāṃ saghṛtaḥ pradeho lohairakāpadmakacorakaiśca //
Ca, Sū., 3, 27.1 sitālatāvetasapadmakāni yaṣṭyāhvamaindrī nalināni dūrvā /
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 21.1 hrīveraṃ candanaṃ patraṃ tvagelośīrapadmakam /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 4, 73.1 uśīrakālīyakalodhrapadmakapriyaṅgukākaṭphalaśaṅkhagairikāḥ /
Mahābhārata
MBh, 1, 118, 23.1 tuṅgapadmakamiśreṇa candanena sugandhinā /
MBh, 1, 214, 17.15 śākapadmakatālaiśca śataśākhaiśca rohiṇaiḥ /
MBh, 12, 254, 7.2 alaktaṃ padmakaṃ tuṅgaṃ gandhāṃścoccāvacāṃstathā //
Rāmāyaṇa
Rām, Ay, 70, 16.1 candanāguruniryāsān saralaṃ padmakaṃ tathā /
Rām, Ki, 40, 39.1 gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam /
Rām, Ki, 42, 13.1 lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca /
Rām, Su, 54, 10.1 tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 20.1 śastās tatra pralepāś ca sevyacandanapadmakaiḥ /
AHS, Sū., 15, 6.2 nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ sārivādiś ca pittam //
AHS, Sū., 15, 12.1 padmakapuṇḍrau vṛddhitugarddhyaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ /
AHS, Sū., 15, 16.1 guḍūcīpadmakāriṣṭadhānakāraktacandanam /
AHS, Sū., 17, 4.1 pittena padmakādyais tu śālvaṇākhyaiḥ punaḥ punaḥ /
AHS, Sū., 21, 17.1 yaṣṭīmadhu suvarṇatvak padmakaṃ raktayaṣṭikā /
AHS, Sū., 22, 21.1 kālīyakatilośīramāṃsītagarapadmakam /
AHS, Sū., 27, 49.2 vicūrṇayed vraṇamukhaṃ padmakādihimaṃ pibet //
AHS, Cikitsitasthāna, 2, 27.1 paṭolamālatīnimbacandanadvayapadmakam /
AHS, Cikitsitasthāna, 3, 90.1 tālamastakajambūtvakpriyālaiśca sapadmakaiḥ /
AHS, Cikitsitasthāna, 3, 172.1 padmakaṃ triphalā vyoṣaṃ viḍaṅgaṃ devadāru ca /
AHS, Cikitsitasthāna, 5, 70.2 pradehaḥ saghṛtaiḥ śreṣṭhaḥ padmakośīracandanaiḥ //
AHS, Cikitsitasthāna, 8, 113.2 yaṣṭyāhvapadmakānantāpayasyākṣīramoraṭam //
AHS, Cikitsitasthāna, 10, 35.1 dārvītvakpadmakośīrayavānīmustacandanam /
AHS, Cikitsitasthāna, 10, 41.2 candanaṃ padmakośīraṃ pāṭhāṃ mūrvāṃ kuṭannaṭam //
AHS, Cikitsitasthāna, 12, 18.1 padmakāśmantakāriṣṭacandanāgurudīpyakaiḥ /
AHS, Cikitsitasthāna, 13, 4.2 paittaṃ ghṛtena siddhena mañjiṣṭhośīrapadmakaiḥ //
AHS, Cikitsitasthāna, 14, 66.2 drākṣāṃ payasyāṃ madhukaṃ candanaṃ padmakaṃ madhu //
AHS, Cikitsitasthāna, 17, 22.2 śaileyakuṣṭhasthauṇeyareṇukāgurupadmakaiḥ //
AHS, Cikitsitasthāna, 18, 14.2 triphalāpadmakośīrasamaṅgākaravīrakam //
AHS, Cikitsitasthāna, 19, 8.2 triphalā padmakaṃ pāṭhā rajanyau śārive kaṇe //
AHS, Cikitsitasthāna, 19, 33.1 bhūnimbanimbatriphalāpadmakātiviṣākaṇāḥ /
AHS, Cikitsitasthāna, 21, 76.1 padmakātibalāmustāśūrpaparṇīhareṇubhiḥ /
AHS, Cikitsitasthāna, 22, 29.1 sitopalairakāsaktumasūrośīrapadmakaiḥ /
AHS, Cikitsitasthāna, 22, 43.1 kākolīkṣīrakākolīśatapuṣparddhipadmakaiḥ /
AHS, Kalpasiddhisthāna, 4, 12.2 gopāṅganācandanapadmakarddhiyaṣṭyāhvalodhrāṇi palārdhakāni //
AHS, Utt., 2, 50.2 yaṣṭyāhvapippalīlodhrapadmakotpalacandanaiḥ //
AHS, Utt., 5, 19.2 sitalaśunaphalatrayośīratiktāvacātutthayaṣṭībalālohitailāśilāpadmakaiḥ /
AHS, Utt., 6, 28.2 sadantīpadmakahimaiḥ karṣāṃśaiḥ sarpiṣaḥ pacet //
AHS, Utt., 13, 65.1 śārivāpadmakośīramuktāśābaracandanaiḥ /
AHS, Utt., 13, 74.1 drākṣayā naladalodhrayaṣṭibhiḥ śaṅkhatāmrahimapadmapadmakaiḥ /
AHS, Utt., 16, 4.2 māṃsīpadmakakālīyayaṣṭyāhvaiḥ pittaraktayoḥ //
AHS, Utt., 22, 80.1 samaṅgādhātakīlodhraphalinīpadmakair jalam /
AHS, Utt., 22, 85.1 suratarulodhradrākṣāmañjiṣṭhācocapadmakaviḍaṅgaiḥ /
AHS, Utt., 22, 93.1 padmakailāsamaṅgāśca śīte tasmiṃstathā pālikāṃ pṛthak /
AHS, Utt., 26, 55.1 tālīśaṃ padmakaṃ māṃsī hareṇvagurucandanam /
AHS, Utt., 36, 63.2 jīvakarṣabhakau śītaṃ sitā padmakam utpalam //
AHS, Utt., 37, 70.2 phalinīdviniśākṣaudrasarpirbhiḥ padmakāhvayaḥ //
AHS, Utt., 37, 82.2 śaivālanīlotpalavakrayaṣṭītvaṅnākulīpadmakarāṭhamadhyam //
Liṅgapurāṇa
LiPur, 1, 8, 31.1 japaḥ śivapraṇīdhānaṃ padmakādyaṃ tathāsanam /
Matsyapurāṇa
MPur, 118, 6.1 padmakaiścandanairbilvaiḥ kapitthai raktacandanaiḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
Suśrutasaṃhitā
Su, Sū., 38, 35.1 kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkarddhivṛddhimṛdvīkājīvantyo madhukaṃ ceti //
Su, Sū., 38, 39.1 sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇy uśīraṃ ceti //
Su, Sū., 38, 50.1 guḍūcīnimbakustumburucandanāni padmakaṃ ceti //
Su, Cik., 2, 38.1 candanaṃ padmakaṃ rodhramutpalāni priyaṅgavaḥ /
Su, Cik., 2, 40.1 hareṇavo mṛṇālaṃ ca triphalā padmakotpale /
Su, Cik., 2, 68.2 kālānusāryāgurvelājātīcandanapadmakaiḥ //
Su, Cik., 2, 75.1 tālīśaṃ padmakaṃ māṃsī hareṇvagurucandanam /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 50.1 rodhrāriṣṭaṃ padmakaṃ raktasāraḥ saptāhvākṣau vṛkṣako bījakaś ca /
Su, Cik., 16, 14.2 prapauṇḍarīkamañjiṣṭhāmadhukośīrapadmakaiḥ //
Su, Cik., 17, 8.1 prapauṇḍarīkaṃ madhukaṃ payasyā mañjiṣṭhikā padmakacandane ca /
Su, Cik., 17, 10.2 tatharṣabhe padmakasārivāsu kākolimedākumudotpaleṣu //
Su, Cik., 19, 30.2 gairikāñjanayaṣṭyāhvasārivośīrapadmakaiḥ //
Su, Cik., 22, 12.2 nasyaṃ ca triphalāsiddhaṃ madhukotpalapadmakaiḥ //
Su, Cik., 25, 16.2 mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ //
Su, Cik., 37, 27.2 śyāmāpadmakajīmūtaśakrāhvātiviṣāmbubhiḥ //
Su, Cik., 38, 53.2 phalapadmakayaṣṭyāhvaiḥ kṣaudrakṣīraghṛtāplutaiḥ //
Su, Cik., 38, 55.2 sārivāvṛṣakāśmaryamedāmadhukapadmakaiḥ //
Su, Cik., 38, 57.2 abhīrumisisindhūtthavatsakośīrapadmakaiḥ //
Su, Ka., 5, 68.2 māṃsīhareṇutriphalāmuraṅgīraktālatāyaṣṭikapadmakāni //
Su, Ka., 6, 8.2 tālīśapatramañjiṣṭhākeśarotpalapadmakam //
Su, Ka., 6, 15.2 kāleyakaṃ padmakaṃ ca madhukaṃ nāgaraṃ jaṭām //
Su, Ka., 8, 49.1 kuṅkumaṃ tagaraṃ śigru padmakaṃ rajanīdvayam /
Su, Ka., 8, 106.1 tatra padmakakuṣṭhailākarañjakakubhatvacaḥ /
Su, Ka., 8, 108.1 tatreṣṭāḥ kuṭajośīratuṅgapadmakavañjulāḥ /
Su, Ka., 8, 112.1 manaḥśilālamadhukakuṣṭhacandanapadmakaiḥ /
Su, Ka., 8, 114.1 kāryastatrāgadastoyacandanośīrapadmakaiḥ /
Su, Ka., 8, 119.2 sārivośīrayaṣṭyāhvacandanotpalapadmakam //
Su, Utt., 10, 4.2 padmātpatraṃ śarkarā darbhamikṣuṃ tālaṃ rodhraṃ vetasaṃ padmakaṃ ca //
Su, Utt., 12, 7.2 sapadmakair dhautaghṛtapradigdhair akṣṇoḥ pralepaṃ paritaḥ prakuryāt //
Su, Utt., 17, 90.2 dārupadmakaśuṇṭhībhirevam eva kṛto 'pi vā //
Su, Utt., 17, 93.1 śatāvarīpṛthakparṇīmustāmalakapadmakaiḥ /
Su, Utt., 26, 13.2 nalavañjulakahlāracandanotpalapadmakaiḥ //
Su, Utt., 30, 4.2 madhukośīrahrīberasārivotpalapadmakaiḥ //
Su, Utt., 39, 182.2 padmakaṃ madhukaṃ drākṣāṃ puṇḍarīkamathotpalam //
Su, Utt., 39, 246.2 kirātatiktakavacāviśālāpadmakotpalaiḥ //
Su, Utt., 39, 311.1 gairikāñjanamañjiṣṭhāmṛṇālānyatha padmakam /
Su, Utt., 40, 121.2 mañjiṣṭhāṃ sārivāṃ lodhraṃ padmakaṃ kumudotpalam //
Su, Utt., 45, 30.1 drākṣāmuśīrāṇyatha padmakaṃ sitā pṛthakpalāṃśānyudake samāvapet /
Su, Utt., 47, 32.1 piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṃ jalaiśca vitaredamalaiḥ suśītaiḥ /
Su, Utt., 47, 41.1 kṣīripravālabisajīrakanāgapuṣpapattrailavālusitasārivapadmakāni /
Su, Utt., 51, 52.2 turuṣkaśallakīnāṃ ca gugguloḥ padmakasya ca //
Su, Utt., 52, 15.1 phalatrikavyoṣaviḍaṅgaśṛṅgīrāsnāvacāpadmakadevakāṣṭhaiḥ /
Su, Utt., 62, 28.1 vacājamodākākolīmedāmadhukapadmakaiḥ /
Viṣṇusmṛti
ViSmṛ, 79, 11.1 candanakuṅkumakarpūrāgarupadmakānyanulepanārthe //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 7.0 nyagrodhādipadmakādisārivādayo vakṣyamāṇā gaṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 10.0 sārivādiḥ padmakādiḥ paṭolādirnyagrodhādirdāhaharo mahākaṣāyas tṛṇapañcamūlaṃ ceti pittaśamanāni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 42.1 padmakapuṇḍrau vṛddhitugarddhayaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ /
AṣṭNigh, 1, 43.1 padmakādigaṇaṃ vakṣye hemapadmaṃ tu padmakam /
AṣṭNigh, 1, 43.1 padmakādigaṇaṃ vakṣye hemapadmaṃ tu padmakam /
AṣṭNigh, 1, 66.1 guḍūcīpadmakāriṣṭadhānakāraktacandanam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 88.1 padmakaṃ śiśiraṃ snigdhaṃ kaṣāyaṃ raktapittanut /
Garuḍapurāṇa
GarPur, 1, 44, 10.1 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ /
GarPur, 1, 49, 33.2 āsanaṃ padmakādyuktaṃ prāṇāyāmo marujjayaḥ //
Kālikāpurāṇa
KālPur, 54, 6.1 sūryāgnisomamarutāṃ maṇḍalāni ca padmakam /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 157.2 padmake mālakaḥ pīto raktaś carusaruśyavaḥ //
Rasaratnākara
RRĀ, R.kh., 3, 35.1 varṣābhūḥ kañcukī mūrvā padmakotpalaciñcikā /
Rājanighaṇṭu
RājNigh, 12, 113.3 kutsaṃ ca pāṭavaṃ caiva padmakaṃ manusaṃjñakam //
RājNigh, 12, 137.1 padmakaṃ pītakaṃ pītaṃ mālayaṃ śītalaṃ himam /
RājNigh, 12, 138.1 padmakaṃ śītalaṃ tiktaṃ raktapittavināśanam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
Ānandakanda
ĀK, 1, 16, 46.1 prapauṇḍarīkaṃ kharjūraṃ padmakaṃ jātipattrikā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 163.2 amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 12.1 tatparva kīrtayāṃścakruḥ padmakaṃ nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 14.1 padmakaṃ nāma parvaitad ayanādicaturguṇam /
SkPur (Rkh), Revākhaṇḍa, 174, 8.2 tathaiva padmakaiścaiva dadhibhaktaistathaiva ca //