Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3660
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kīṭakalpaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
sarpāṇāṃ śukraviṇmūtraśavapūtyaṇḍasaṃbhavāḥ / (3.1) Par.?
vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ smṛtāḥ // (3.2) Par.?
sarvadoṣaprakṛtibhir yuktāste pariṇāmataḥ / (4.1) Par.?
kīṭatve 'pi sughorāḥ syuḥ sarva eva caturvidhāḥ // (4.2) Par.?
kumbhīnasastuṇḍikerī śṛṅgī śatakulīrakaḥ / (5.1) Par.?
ucciṭiṅgo 'gnināmā ca cicciṭiṅgo mayūrikā // (5.2) Par.?
āvartakastathorabhraḥ sārikāmukhavaidalau / (6.1) Par.?
śarāvakurdo 'bhīrājiḥ paruṣaścitraśīrṣakaḥ // (6.2) Par.?
śatabāhuśca yaścāpi raktarājiśca kīrtitaḥ / (7.1) Par.?
aṣṭādaśeti vāyavyāḥ kīṭāḥ pavanakopanāḥ // (7.2) Par.?
tair bhavantīha daṣṭānāṃ rogā vātanimittajāḥ / (8.1) Par.?
kauṇḍinyakaḥ kaṇabhako varaṭī pattravṛścikaḥ // (8.2) Par.?
vināsikā brāhmaṇikā bindulo bhramarastathā / (9.1) Par.?
bāhyakī picciṭaḥ kumbhī varcaḥkīṭo 'rimedakaḥ // (9.2) Par.?
padmakīṭo dundubhiko makaraḥ śatapādakaḥ / (10.1) Par.?
pañcālakaḥ pākamatsyaḥ kṛṣṇatuṇḍo 'tha gardabhī // (10.2) Par.?
klītaḥ kṛmisarārī ca yaścāpyutkleśakastathā / (11.1) Par.?
ete hyagniprakṛtayaścaturviṃśatireva ca // (11.2) Par.?
tair bhavantīha daṣṭānāṃ rogāḥ pittanimittajāḥ / (12.1) Par.?
viśvambharaḥ pañcaśuklaḥ pañcakṛṣṇo 'tha kokilaḥ // (12.2) Par.?
saireyakaḥ pracalako valabhaḥ kiṭibhastathā / (13.1) Par.?
sūcīmukhaḥ kṛṣṇagodhā yaśca kāṣāyavāsikaḥ // (13.2) Par.?
kīṭo gardabhakaścaiva tathā troṭaka eva ca / (14.1) Par.?
trayodaśaite saumyāḥ syuḥ kīṭāḥ śleṣmaprakopaṇāḥ // (14.2) Par.?
tair bhavantīha daṣṭānāṃ rogāḥ kaphanimittajāḥ / (15.1) Par.?
tuṅgīnāso vicilakastālako vāhakastathā // (15.2) Par.?
koṣṭhāgārī krimikaro yaśca maṇḍalapucchakaḥ / (16.1) Par.?
tuṇḍanābhaḥ sarṣapiko valguliḥ śambukastathā // (16.2) Par.?
agnikīṭaśca vijñeyā dvādaśa prāṇanāśanāḥ / (17.1) Par.?
tair bhavantīha daṣṭānāṃ vegajñānāni sarpavat // (17.2) Par.?
tāstāśca vedanāstīvrā rogā vai sānnipātikāḥ / (18.1) Par.?
kṣārāgnidagdhavaddaṃśo raktapītasitāruṇaḥ // (18.2) Par.?
jvarāṅgamardaromāñcavedanābhiḥ samanvitaḥ / (19.1) Par.?
chardyatīsāratṛṣṇāśca dāho mūrcchā vijṛmbhikā // (19.2) Par.?
vepathuśvāsahikkāśca dāhaḥ śītaṃ ca dāruṇam / (20.1) Par.?
piḍakopacayaḥ śopho granthayo maṇḍalāni ca // (20.2) Par.?
dadravaḥ karṇikāścaiva visarpāḥ kiṭibhāni ca / (21.1) Par.?
tair bhavantīha daṣṭānāṃ yathāsvaṃ cāpyupadravāḥ // (21.2) Par.?
ye 'nye teṣāṃ viśeṣāstu tūrṇaṃ teṣāṃ samādiśet / (22.1) Par.?
dūṣīviṣaprakopācca tathaiva viṣalepanāt // (22.2) Par.?
liṅgaṃ tīkṣṇaviṣeṣvetacchṛṇu mandaviṣeṣvataḥ / (23.1) Par.?
prasekārocakacchardiśirogauravaśītakāḥ // (23.2) Par.?
piḍakākoṭhakaṇḍūnāṃ janma doṣavibhāgataḥ / (24.1) Par.?
yogair nānāvidhair eṣāṃ cūrṇāni garamādiśet // (24.2) Par.?
dūṣīviṣaprakārāṇāṃ tathā cāpyanulepanāt / (25.1) Par.?
ekajātīnatastūrdhvaṃ kīṭān vakṣyāmi bhedataḥ // (25.2) Par.?
sāmānyato daṣṭaliṅgaiḥ sādhyāsādhyakrameṇa ca / (26.1) Par.?
trikaṇṭaḥ kariṇī cāpi hastikakṣo 'parājitaḥ / (26.2) Par.?
catvāra ete kaṇabhā vyākhyātāstīvravedanāḥ // (26.3) Par.?
tair daṣṭasya śvayathuraṅgamardo gurutā gātrāṇāṃ daṃśaḥ kṛṣṇaśca bhavati // (27.1) Par.?
pratisūryakaḥ piṅgābhāso bahuvarṇo nirūpamo godhereka iti pañca godherakāḥ tair daṣṭasya śopho dāharujau ca bhavato godherakeṇaitadeva granthiprādurbhāvo jvaraśca // (28.1) Par.?
galagolikā śvetā kṛṣṇā raktarājī raktamaṇḍalā sarvaśvetā sarṣapiketyevaṃ ṣaṭ tābhir daṣṭe sarṣapikāvarjaṃ dāhaśophakledā bhavanti sarṣapikayā hṛdayapīḍātisāraśca tāsu madhye sarṣapikā prāṇaharī // (29.1) Par.?
śatapadyastu paruṣā kṛṣṇā citrā kapilā pītikā raktā śvetā agniprabhā ityaṣṭau tābhir daṣṭe śopho vedanā dāhaśca hṛdaye śvetāgniprabhābhyāmetadeva dāho mūrcchā cātimātraṃ śvetapiḍakotpattiśca // (30.1) Par.?
maṇḍūkāḥ kṛṣṇaḥ sāraḥ kuhako harito rakto yavavarṇābho bhṛkuṭī koṭikaścetyaṣṭau tair daṣṭasya daṃśe kaṇḍūrbhavati pītaphenāgamaśca vaktrāt bhṛkuṭīkoṭikābhyāmetadeva dāhaśchardirmūrcchā cātimātram // (31.1) Par.?
viśvambharābhir daṣṭe daṃśaḥ sarṣapākārābhiḥ piḍakābhiḥ sarujābhiścīyate śītajvarārtaśca puruṣo bhavati // (32.1) Par.?
ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate // (33.1) Par.?
pipīlikāḥ sthūlaśīrṣā saṃvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ // (34.1) Par.?
makṣikāḥ kāntārikā kṛṣṇā piṅgalā madhūlikā kāṣāyī sthāliketyevaṃ ṣaṭ tābhir daṣṭasya kaṇḍuśophadāharujo bhavanti sthālikākāṣāyībhyāmetadeva śyāvapiḍakotpattirupadravāśca jvarādayo bhavanti kāṣāyī sthālikā ca prāṇahare // (35.1) Par.?
maśakāḥ sāmudraḥ parimaṇḍalo hastimaśakaḥ kṛṣṇaḥ pārvatīya iti pañca tair daṣṭasya tīvrā kaṇḍūrdaṃśaśophaśca pārvatīyastu kīṭaiḥ prāṇaharaistulyalakṣaṇaḥ // (36.1) Par.?
nakhāvakṛṣṭe 'tyarthaṃ piḍakādāhapākā bhavanti / (37.1) Par.?
jalaukasāṃ daṣṭalakṣaṇamuktaṃ cikitsitaṃ ca // (37.2) Par.?
bhavanti cātra / (38.1) Par.?
godherakaḥ sthālikā ca ye ca śvetāgnisaprabhe / (38.2) Par.?
bhṛkuṭī koṭikaścaiva na sidhyantyekajātiṣu // (38.3) Par.?
śavamūtrapurīṣaistu saviṣair avamarśanāt / (39.1) Par.?
syuḥ kaṇḍūdāhakoṭhāruḥpiḍakātodavedanāḥ // (39.2) Par.?
prakledavāṃstathā srāvo bhṛśaṃ saṃpācayettvacam / (40.1) Par.?
digdhaviddhakriyāstatra yathāvadavacārayet // (40.2) Par.?
nāvasannaṃ na cotsannamatisaṃrambhavedanam / (41.1) Par.?
daṃśādau viparītārti kīṭadaṣṭaṃ subādhakam // (41.2) Par.?
daṣṭānugraviṣaiḥ kīṭaiḥ sarpavat samupācaret / (42.1) Par.?
trividhānāṃ tu pūrveṣāṃ traividhyena kriyā hitāḥ // (42.2) Par.?
svedamālepanaṃ sekaṃ coṣṇamatrāvacārayet / (43.1) Par.?
anyatra mūrchitāddaṃśāt pākakothaprapīḍitāt // (43.2) Par.?
viṣaghnaṃ ca vidhiṃ sarvaṃ bahuśaḥ śodhanāni ca / (44.1) Par.?
śirīṣakaṭukākuṣṭhavacārajanisaindhavaiḥ // (44.2) Par.?
kṣīramajjavasāsarpiḥ śuṇṭhīpippalidāruṣu / (45.1) Par.?
utkārikā sthirādau vā sukṛtā svedane hitā // (45.2) Par.?
na svedayeta cādaṃśaṃ dhūmaṃ vakṣyāmi vṛścike / (46.1) Par.?
agadānekajātīṣu pravakṣyāmi pṛthak pṛthak // (46.2) Par.?
kuṣṭhaṃ vakraṃ vacā pāṭhā bilvamūlaṃ suvarcikā / (47.1) Par.?
gṛhadhūmaṃ haridre dve trikaṇṭakaviṣe hitāḥ // (47.2) Par.?
rajanyāgāradhūmaśca vakraṃ kuṣṭhaṃ palāśajam / (48.1) Par.?
galagolikadaṣṭānāmagado viṣanāśanaḥ // (48.2) Par.?
kuṅkumaṃ tagaraṃ śigru padmakaṃ rajanīdvayam / (49.1) Par.?
agado jalapiṣṭo 'yaṃ śatapadviṣanāśanaḥ // (49.2) Par.?
meṣaśṛṅgī vacā pāṭhā niculo rohiṇī jalam / (50.1) Par.?
sarvamaṇḍūkadaṣṭānāmagado 'yaṃ viṣāpahaḥ // (50.2) Par.?
dhavāśvagandhātibalābalāsātiguhāguhāḥ / (51.1) Par.?
viśvambharābhidaṣṭānāmagado 'yaṃ viṣāpahaḥ // (51.2) Par.?
śirīṣaṃ tagaraṃ kuṣṭhaṃ śāliparṇī sahā niśe / (52.1) Par.?
ahiṇḍukābhir daṣṭānāmagado viṣanāśanaḥ // (52.2) Par.?
kaṇḍūmakābhir daṣṭānāṃ rātrau śītāḥ kriyā hitāḥ / (53.1) Par.?
divā te naiva sidhyanti sūryaraśmibalārditāḥ // (53.2) Par.?
vakraṃ kuṣṭhamapāmārgaḥ śūkavṛntaviṣe 'gadaḥ / (54.1) Par.?
bhṛṅgasvarasapiṣṭā vā kṛṣṇavalmīkamṛttikā // (54.2) Par.?
pipīlikābhir daṣṭānāṃ makṣikāmaśakaistathā / (55.1) Par.?
gomūtreṇa yuto lepaḥ kṛṣṇavalmīkamṛttikā // (55.2) Par.?
nakhāvaghṛṣṭasaṃjāte śophe bhṛṅgaraso hitaḥ / (56.1) Par.?
pratisūryakadaṣṭānāṃ sarpadaṣṭavad ācaret / (56.2) Par.?
trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ // (56.3) Par.?
gośakṛtkothajā mandā madhyāḥ kāṣṭheṣṭikodbhavāḥ / (57.1) Par.?
sarpakothodbhavāstīkṣṇā ye cānye viṣasaṃbhavāḥ // (57.2) Par.?
mandā dvādaśa madhyāstu trayaḥ pañcadaśottamāḥ / (58.1) Par.?
daśa viṃśatirityete saṃkhyayā parikīrtitāḥ // (58.2) Par.?
kṛṣṇaḥ śyāvaḥ karburaḥ pāṇḍuvarṇo gomūtrābhaḥ karkaśo mecakaśca / (59.1) Par.?
pīto dhūmro romaśaḥ śāḍvalābho raktaḥ śvetenodareṇeti mandāḥ // (59.2) Par.?
yuktāścaite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ / (60.1) Par.?
ebhir daṣṭe vedanā vepathuśca gātrastambhaḥ kṛṣṇaraktāgamaśca // (60.2) Par.?
śākhādaṣṭe vedanā cordhvameti dāhasvedau daṃśaśopho jvaraśca / (61.1) Par.?
raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiśca tribhiḥ syuḥ // (61.2) Par.?
ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām / (62.1) Par.?
yasyaiteṣāmanvayādyaḥ prasūto doṣotpattiṃ tatsvarūpāṃ sa kuryāt // (62.2) Par.?
jihvāśopho bhojanasyāvarodho mūrcchā cogrā madhyavīryābhidaṣṭe / (63.1) Par.?
śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca // (63.2) Par.?
pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca / (64.1) Par.?
rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya // (64.2) Par.?
nānārūpā varṇataścāpi ghorā jñeyāścaite vṛścikāḥ prāṇacaurāḥ / (65.1) Par.?
janmaiteṣāṃ sarpakothāt pradiṣṭaṃ dehebhyo vā ghātitānāṃ viṣeṇa // (65.2) Par.?
ebhir daṣṭe sarpavegapravṛttiḥ sphoṭotpattirbhrāntidāhau jvaraśca / (66.1) Par.?
khebhyaḥ kṛṣṇaṃ śoṇitaṃ yāti tīvraṃ tasmāt prāṇaistyajyate śīghrameva // (66.2) Par.?
ugramadhyaviṣair daṣṭaṃ cikitset sarpadaṣṭavat / (67.1) Par.?
ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchitaṃ pratisārayet // (67.2) Par.?
rajanīsaindhavavyoṣaśirīṣaphalapuṣpajaiḥ / (68.1) Par.?
mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam // (68.2) Par.?
lepe svede sukhoṣṇaṃ ca gomayaṃ hitamiṣyate / (69.1) Par.?
pāne kṣaudrayutaṃ sarpiḥ kṣīraṃ vā bahuśarkaram // (69.2) Par.?
daṃśaṃ mandaviṣāṇāṃ tu cakratailena secayet / (70.1) Par.?
vidārīgaṇasiddhena sukhoṣṇenāthavā punaḥ // (70.2) Par.?
kuryāccotkārikāsvedaṃ viṣaghnair upanāhayet / (71.1) Par.?
guḍodakaṃ vā suhimaṃ cāturjātakasaṃyutam // (71.2) Par.?
pānamasmai pradātavyaṃ kṣīraṃ vā saguḍaṃ himam / (72.1) Par.?
śikhikukkuṭabarhāṇi saindhavaṃ tailasarpiṣī // (72.2) Par.?
dhūmo hanti prayuktastu śīghraṃ vṛścikajaṃ viṣam / (73.1) Par.?
kusumbhapuṣpaṃ rajanī niśā vā kodravaṃ tṛṇam // (73.2) Par.?
ebhir ghṛtāktair dhūpastu pāyudeśe prayojitaḥ / (74.1) Par.?
nāśayedāśu kīṭotthaṃ vṛścikasya ca yadviṣam // (74.2) Par.?
lūtāviṣaṃ ghoratamaṃ durvijñeyatamaṃ ca tat / (75.1) Par.?
duścikitsyatamaṃ cāpi bhiṣagbhir mandabuddhibhiḥ // (75.2) Par.?
saviṣaṃ nirviṣaṃ caitadityevaṃ pariśaṅkite / (76.1) Par.?
viṣaghnam eva kartavyamavirodhi yadauṣadham // (76.2) Par.?
agadānāṃ hi saṃyogo viṣajuṣṭasya yujyate / (77.1) Par.?
nirviṣe mānave yukto 'gadaḥ saṃpadyate 'sukham // (77.2) Par.?
tasmāt sarvaprayatnena jñātavyo viṣaniścayaḥ / (78.1) Par.?
ajñātvā viṣasadbhāvaṃ bhiṣagvyāpādayennaram // (78.2) Par.?
prodbhidyamānastu yathāṅkureṇa na vyaktajātiḥ pravibhāti vṛkṣaḥ / (79.1) Par.?
tadvad durālakṣyatamaṃ hi tāsāṃ viṣaṃ śarīre pravikīrṇamātram // (79.2) Par.?
īṣatsakaṇḍu pracalaṃ sakoṭhamavyaktavarṇaṃ prathame 'hani syāt / (80.1) Par.?
anteṣu śūnaṃ parinimnamadhyaṃ pravyaktarūpaṃ ca dine dvitīye // (80.2) Par.?
tryaheṇa taddarśayatīha rūpaṃ viṣaṃ caturthe 'hani kopameti / (81.1) Par.?
ato 'dhike 'hni prakaroti jantor viṣaprakopaprabhavān vikārān // (81.2) Par.?
ṣaṣṭhe dine viprasṛtaṃ tu sarvān marmapradeśān bhṛśamāvṛṇoti / (82.1) Par.?
tat saptame 'tyarthaparītagātraṃ vyāpādayenmartyamatipravṛddham // (82.2) Par.?
yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ / (83.1) Par.?
ato 'dhikenāpi nihanyuranyā yāsāṃ viṣaṃ madhyamavīryamuktam // (83.2) Par.?
yāsāṃ kanīyo viṣavīryamuktaṃ tāḥ pakṣamātreṇa vināśayanti / (84.1) Par.?
tasmāt prayatnaṃ bhiṣagatra kuryādādaṃśapātād viṣaghātiyogaiḥ // (84.2) Par.?
viṣaṃ tu lālānakhamūtradaṃṣṭrārajaḥpurīṣair atha cendriyeṇa / (85.1) Par.?
saptaprakāraṃ visṛjanti lūtāstadugramadhyāvaravīryayuktam // (85.2) Par.?
sakaṇḍukoṭhaṃ sthiramalpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti / (86.1) Par.?
śophaśca kaṇḍūśca pulālikā ca dhūmāyanaṃ caiva nakhāgradaṃśe // (86.2) Par.?
daṃśaṃ tu mūtreṇa sakṛṣṇamadhyaṃ saraktaparyantam avehi dīrṇam / (87.1) Par.?
daṃṣṭrābhir ugraṃ kaṭhinaṃ vivarṇaṃ jānīhi daṃśaṃ sthiramaṇḍalaṃ ca // (87.2) Par.?
rajaḥpurīṣendriyajaṃ hi viddhi sphoṭaṃ vipakvāmalapīlupāṇḍum / (88.1) Par.?
etāvadetat samudāhṛtaṃ tu vakṣyāmi lūtāprabhavaṃ purāṇam // (88.2) Par.?
sāmānyato daṣṭamasādhyasādhyaṃ cikitsitaṃ cāpi yathāviśeṣam // (89.1) Par.?
viśvāmitro nṛpavaraḥ kadācidṛṣisattamam / (90.1) Par.?
vasiṣṭhaṃ kopayāmāsa gatvāśramapadaṃ kila // (90.2) Par.?
kupitasya munestasya lalāṭāt svedabindavaḥ / (91.1) Par.?
apatan darśanādeva ravestatsamatejasaḥ // (91.2) Par.?
tṛṇe maharṣiṇā lūne dhenvarthaṃ saṃbhṛte 'pi ca / (92.1) Par.?
tato jātāstvimā ghorā nānārūpā mahāviṣāḥ / (92.2) Par.?
apakārāya vartante nṛpasādhanavāhane // (92.3) Par.?
yasmāllūnaṃ tṛṇaṃ prāptā muneḥ prasvedabindavaḥ / (93.1) Par.?
tasmāllūteti bhāṣyante saṃkhyayā tāśca ṣoḍaśa // (93.2) Par.?
kṛcchrasādhyāstathāsādhyā lūtāstu dvividhāḥ smṛtāḥ / (94.1) Par.?
tāsām aṣṭau kṛcchrasādhyā varjyāstāvatya eva tu // (94.2) Par.?
trimaṇḍalā tathā śvetā kapilā pītikā tathā / (95.1) Par.?
ālamūtraviṣā raktā kasanā cāṣṭamī smṛtā // (95.2) Par.?
tābhir daṣṭe śiroduḥkhaṃ kaṇḍūrdaṃśe ca vedanā / (96.1) Par.?
bhavanti ca viśeṣeṇa gadāḥ ślaiṣmikavātikāḥ // (96.2) Par.?
sauvarṇikā lājavarṇā jālinyeṇīpadī tathā / (97.1) Par.?
kṛṣṇāgnivarṇā kākāṇḍā mālāguṇāṣṭamī tathā // (97.2) Par.?
tābhir daṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca / (98.1) Par.?
jvaro dāho 'tisāraśca gadāḥ syuśca tridoṣajāḥ // (98.2) Par.?
piḍakā vividhākārā maṇḍalāni mahānti ca / (99.1) Par.?
mahānto mṛdavaḥ śophā raktāḥ śyāvāścalāstathā // (99.2) Par.?
sāmānyaṃ sarvalūtānāmetadādaṃśalakṣaṇam / (100.1) Par.?
viśeṣalakṣaṇaṃ tāsāṃ vakṣyāmi sacikitsitam // (100.2) Par.?
trimaṇḍalāyā daṃśe 'sṛkkṛṣṇaṃ sravati dīryate / (101.1) Par.?
bādhiryaṃ kaluṣā dṛṣṭistathā dāhaśca netrayoḥ // (101.2) Par.?
tatrārkamūlaṃ rajanī nākulī pṛśniparṇikā / (102.1) Par.?
pānakarmaṇi śasyante nasyālepāñjaneṣu ca // (102.2) Par.?
śvetāyāḥ piḍakā daṃśe śvetā kaṇḍūmatī bhavet / (103.1) Par.?
dāhamūrcchājvaravatī visarpakledarukkarī // (103.2) Par.?
tatra candanarāsnailāhareṇunalavañjulāḥ / (104.1) Par.?
kuṣṭhaṃ lāmajjakaṃ vakraṃ naladaṃ cāgado hitaḥ // (104.2) Par.?
ādaṃśe piḍakā tāmrā kapilāyāḥ sthirā bhavet / (105.1) Par.?
śiraso gauravaṃ dāhastimiraṃ bhrama eva ca // (105.2) Par.?
tatra padmakakuṣṭhailākarañjakakubhatvacaḥ / (106.1) Par.?
sthirārkaparṇyapāmārgadūrvābrāhmyo viṣāpahāḥ // (106.2) Par.?
ādaṃśe pītikāyāstu piḍakā pītikā sthirā / (107.1) Par.?
bhavecchardirjvaraḥ śūlaṃ mūrdhni rakte tathākṣiṇī // (107.2) Par.?
tatreṣṭāḥ kuṭajośīratuṅgapadmakavañjulāḥ / (108.1) Par.?
śirīṣakiṇihīśelukadambakakubhatvacaḥ // (108.2) Par.?
raktamaṇḍanibhe daṃśe piḍakāḥ sarṣapā iva / (109.1) Par.?
jāyante tāluśoṣaśca dāhaścālaviṣārdite // (109.2) Par.?
tatra priyaṅguhrīverakuṣṭhalāmajjavañjulāḥ / (110.1) Par.?
agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ // (110.2) Par.?
pūtirmūtraviṣādaṃśo visarpī kṛṣṇaśoṇitaḥ / (111.1) Par.?
kāsaśvāsavamīmūrcchājvaradāhasamanvitaḥ // (111.2) Par.?
manaḥśilālamadhukakuṣṭhacandanapadmakaiḥ / (112.1) Par.?
madhumiśraiḥ salāmajjair agadastatra kīrtitaḥ // (112.2) Par.?
āpāṇḍupiḍako daṃśo dāhakledasamanvitaḥ / (113.1) Par.?
raktāyā raktaparyanto vijñeyo raktasaṃyutaḥ // (113.2) Par.?
kāryastatrāgadastoyacandanośīrapadmakaiḥ / (114.1) Par.?
tathaivārjunaśelubhyāṃ tvagbhir āmrātakasya ca // (114.2) Par.?
picchilaṃ kasanādaṃśād rudhiraṃ śītalaṃ sravet / (115.1) Par.?
kāsaśvāsau ca tatroktaṃ raktalūtācikitsitam // (115.2) Par.?
purīṣagandhiralpāsṛk kṛṣṇāyā daṃśa eva tu / (116.1) Par.?
jvaramūrcchāvamīdāhakāsaśvāsasamanvitaḥ // (116.2) Par.?
tatrailāvakrasarpākṣīgandhanākulicandanaiḥ / (117.1) Par.?
mahāsugandhisahitaiḥ pratyākhyāyāgadaḥ smṛtaḥ // (117.2) Par.?
daṃśe dāho 'gnivaktrāyāḥ srāvo 'tyarthaṃ jvarastathā / (118.1) Par.?
coṣakaṇḍūromaharṣā dāhavisphoṭasaṃyutaḥ // (118.2) Par.?
kṛṣṇāpraśamanaṃ cātra pratyākhyāya prayojayet / (119.1) Par.?
sārivośīrayaṣṭyāhvacandanotpalapadmakam // (119.2) Par.?
sarvāsām eva yuñjīta viṣe śleṣmātakatvacam / (120.1) Par.?
bhiṣak sarvaprakāreṇa tathā cākṣībapippalam // (120.2) Par.?
kṛcchrasādhyaviṣā hyaṣṭau proktā dve ca yadṛcchayā / (121.1) Par.?
avāryaviṣavīryāṇāṃ lakṣaṇāni nibodha me // (121.2) Par.?
dhyāmaḥ sauvarṇikādaṃśaḥ sapheno matsyagandhakaḥ / (122.1) Par.?
śvāsaḥ kāso jvarastṛṣṇā mūrcchā cātra sudāruṇā // (122.2) Par.?
ādaṃśe lājavarṇāyā dhyāmaṃ pūti sravedasṛk / (123.1) Par.?
dāho mūrcchātisāraśca śiroduḥkhaṃ ca jāyate // (123.2) Par.?
ghoro daṃśastu jālinyā rājimānavakīryate / (124.1) Par.?
stambhaḥ śvāsastamovṛddhistāluśoṣaśca jāyate // (124.2) Par.?
eṇīpadyāstathā daṃśo bhavet kṛṣṇatilākṛtiḥ / (125.1) Par.?
tṛṣṇāmūrcchājvaracchardikāsaśvāsasamanvitaḥ // (125.2) Par.?
daṃśaḥ kākāṇḍikādaṣṭe pāṇḍurakto 'tivedanaḥ / (126.1) Par.?
tṛṇmūrcchāśvāsahṛdrogahikkākāsāḥ syurucchritāḥ // (126.2) Par.?
rakto mālāguṇādaṃśo dhūmagandho 'tivedanaḥ / (127.1) Par.?
bahudhā ca viśīryeta dāhamūrcchājvarānvitaḥ // (127.2) Par.?
asādhyāsvapyabhihitaṃ pratyākhyāyāśu yojayet / (128.1) Par.?
doṣocchrāyaviśeṣeṇa dāhacchedavivarjitam // (128.2) Par.?
sādhyābhir ābhir lūtābhir daṣṭamātrasya dehinaḥ / (129.1) Par.?
vṛddhipattreṇa matimān samyagādaṃśam uddharet // (129.2) Par.?
amarmaṇi vidhānajño varjitasya jvarādibhiḥ / (130.1) Par.?
daṃśasyotkartanaṃ kuryād alpaśvayathukasya ca // (130.2) Par.?
madhusaindhavasaṃyuktair agadair lepayettataḥ / (131.1) Par.?
priyaṅgurajanīkuṣṭhasamaṅgāmadhukaistathā // (131.2) Par.?
sārivāṃ madhukaṃ drākṣāṃ payasyāṃ kṣīramoraṭam / (132.1) Par.?
vidārīgokṣurakṣaudramadhukaṃ pāyayeta vā // (132.2) Par.?
kṣīriṇāṃ tvakkaṣāyeṇa suśītena ca secayet / (133.1) Par.?
upadravān yathādoṣaṃ viṣaghnair eva sādhayet // (133.2) Par.?
nasyāñjanābhyañjanapānadhūmaṃ tathāvapīḍaṃ kavalagrahaṃ ca / (134.1) Par.?
saṃśodhanaṃ cobhayataḥ pragāḍhaṃ kuryātsirāmokṣaṇam eva cātra // (134.2) Par.?
kīṭadaṣṭavraṇān sarvānahidaṣṭavraṇān api / (135.1) Par.?
ādāhapākāttān sarvāñ cikitsed duṣṭavad bhiṣak // (135.2) Par.?
vinivṛtte tataḥ śophe karṇikāpātanaṃ hitam / (136.1) Par.?
nimbapatraṃ trivṛddantī kusumbhaṃ kusumaṃ madhu // (136.2) Par.?
gugguluḥ saindhavaṃ kiṇvaṃ varcaḥ pārāvatasya ca / (137.1) Par.?
viṣavṛddhikaraṃ cānnaṃ hitvā sambhojanaṃ hitam // (137.2) Par.?
viṣebhyaḥ khalu sarvebhyaḥ karṇikāmarujāṃ sthirām / (138.1) Par.?
pracchayitvā madhūnmiśraiḥ śodhanīyair upācaret // (138.2) Par.?
saptaṣaṣṭhasya kīṭānāṃ śatasyaitadvibhāgaśaḥ / (139.1) Par.?
daṣṭalakṣaṇamākhyātaṃ cikitsā cāpyanantaram // (139.2) Par.?
saviṃśamadhyāyaśatametaduktaṃ vibhāgaśaḥ / (140.1) Par.?
ihoddiṣṭānanirdiṣṭānarthān vakṣyāmyathottare // (140.2) Par.?
sanātanatvādvedānāmakṣaratvāttathaiva ca / (141.1) Par.?
tathā dṛṣṭaphalatvācca hitatvād api dehinām // (141.2) Par.?
vāksamūhārthavistārāt pūjitatvācca dehibhiḥ / (142.1) Par.?
cikitsitāt puṇyatamaṃ na kiṃcid api śuśrumaḥ // (142.2) Par.?
ṛṣer indraprabhāvasyāmṛtayoner bhiṣagguroḥ / (143.1) Par.?
dhārayitvā tu vimalaṃ mataṃ paramasaṃmatam / (143.2) Par.?
uktāhārasamācāra iha pretya ca modate // (143.3) Par.?
Duration=0.48356318473816 secs.