Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 18, 12.2 tasya putrā dāyam upayanti pitaraḥ sādhukṛtyāṃ //
JB, 1, 50, 18.0 tasya putrā dāyam upayanti pitaraḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām //
JB, 1, 51, 1.0 dīrghasattraṃ ha vā eta upayanti ye 'gnihotraṃ juhvati //
JB, 1, 113, 12.0 yo vai dugdhād dugdham upaiti na sa āpyāyate //
JB, 1, 113, 13.0 atha yo 'dugdhād dugdham upaiti sa āpyāyate //
JB, 1, 113, 14.0 dugdhād vā eṣa dugdham upaiti ya ete akṣare upaiti //
JB, 1, 113, 14.0 dugdhād vā eṣa dugdham upaiti ya ete akṣare upaiti //
JB, 1, 113, 15.0 tasmād ete akṣare nopetye //
JB, 1, 113, 18.0 anyatarad akṣaram avagṛhya vācaṃ caturviṃśīm upeyāt //
JB, 1, 117, 10.0 tad upait //
JB, 1, 117, 15.0 sa yady atīva varṣed etad eva nidhanam upeyāt //
JB, 1, 118, 1.0 sa stauṣa ity eva nidhanam upait //
JB, 1, 120, 11.0 yena nidhanam upayanti tena prastauti //
JB, 1, 122, 7.0 sa etām iḍām upait //
JB, 1, 134, 1.0 yathā syād evaṃ bubhūṣann upeyāt //
JB, 1, 140, 9.0 tā mitrāvaruṇāv upaitām //
JB, 1, 148, 7.0 sa vasu ity eva nidhanam upait //
JB, 1, 154, 16.0 te tasyaitāṃ nitatām iḍām antata upayanti prajānāṃ yathāyatanād anudghātāya //
JB, 1, 161, 1.0 yad yathāpūrvaṃ chandāṃsy upeyur anuṣṭubha uttamāḥ kuryuḥ //
JB, 1, 165, 3.0 samudraṃ vā ete 'nārambhaṇaṃ praplavante ya ārbhavaṃ pavamānam upayanti //
JB, 1, 165, 5.0 tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 165, 17.0 tasyaitāṃ daśākṣarāṃ virājaṃ madhyata upayanti //
JB, 1, 178, 23.0 priyaṃ mitraṃ nu śaṃsiṣam ity aṣṭābhir akṣarair nidhanam upayanti //
JB, 1, 184, 10.0 sa sam indubhir ity eva nidhanam upait //
JB, 1, 186, 18.0 hus iti nidhanam upeyāt //
JB, 1, 186, 20.0 ūrg iti nidhanam upeyāt //
JB, 1, 186, 22.0 hiṣ iti nidhanam upeyāt //
JB, 1, 186, 24.0 ud iti nidhanam upeyāt //
JB, 1, 186, 26.0 o iti nidhanam upeyāt //
JB, 1, 190, 17.0 sa hovāca tāṃ vai vayaṃ kṛtsnām iḍām upetya svareṇaiva saṃtatya rātriṃ pravatsyāmahā iti //
JB, 1, 191, 15.0 sa etām iḍām upait //
JB, 1, 214, 10.0 tad āhuḥ preva vā ete 'smāl lokāc cyavante ye 'tirātram upayantīti //
JB, 1, 214, 15.0 sa okā ity eva nidhanam upait //
JB, 1, 216, 5.0 sa rantāyā ity eva nidhanam upait //
JB, 1, 217, 5.0 sa etām iḍām upait //
JB, 1, 218, 11.0 tāny āhur nānopetyāni //
JB, 1, 218, 14.0 tasmān nānopetyāny eṣāṃ lokānāṃ vidhṛtyai //
JB, 1, 219, 2.0 tad vikṣubhnuyus tad viyuñjyur yan nānopeyuḥ //
JB, 1, 219, 3.0 sārdham evopetyāni sāmnaḥ savīryatvāyeti //
JB, 1, 226, 2.0 kāṇvāyanāḥ sattrād utthāyāyanta āyuñjānās te hodgathā iti kimudvatyaitaddhanvām urvārubahupravṛttaṃ śayānam upeyuḥ //
JB, 1, 229, 10.0 prajāpatim eva tat svaram antata upayanti prajananāya //
JB, 1, 258, 32.0 te ha śvānaṃ saṃveṣṭitaṃ śayānam upeyuḥ //
JB, 1, 283, 3.0 te devāḥ prajāpatim upetyābruvan kasmā u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JB, 1, 291, 5.0 ko viditād aviditam upeyāt //
JB, 1, 309, 37.0 yenaiva kāmayeta tena tām upeyāt //
JB, 1, 321, 14.0 te devāḥ prajāpatim upetyābruvann ekaṃ vāva kila sāmāsa gāyatram eva //
JB, 1, 323, 4.0 nidhanam eva svaram upayan brahmavarcasaṃ dhyāyet //
JB, 1, 323, 14.0 atha yan nidhanaṃ svaram upaiti tad brahmavarcasam //
JB, 1, 323, 16.0 sa yan nidhanaṃ svaram upaimi brahmavarcasaṃ ma etad brahmavarcasy etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 335, 5.0 taddhaitad eke rathantarasāmna ūrdhvām iḍām upayanti nakāriṇām oyiḍā iti //
JB, 1, 335, 7.0 nitatām eveḍām antata upayan bṛhatsāmno dvitīyasyai stotriyāyai dhoro ity udgṛhṇīyāt //
JB, 1, 335, 9.0 atha haike rathantarasāmnaś caiva bṛhatsāmnaś cordhvām eveḍām upayanty anavadhmātaiṣeḍā svargyeti //
JB, 1, 335, 17.0 tasmād eṣā nitataiveḍāntata upetyā sarvāyuṣṭāyā asya lokasyānudghātāyeti //
JB, 1, 344, 20.0 bhūyāṃsi stotrāṇi bhūyāṃsi śastrāṇi bhūyasīr devatā upayanty abhibhūtyai rūpam //
JB, 1, 348, 14.0 ekādaśān yad ekarcān upetyaindraṃ dvādaśaṃ sarvaṃ tṛcam //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
JB, 2, 1, 20.0 evaṃ tad yan māsi māsi pṛṣṭhāny upayanti //
JB, 2, 155, 7.0 sa havirdhānayor eva droṇakalaśe somaṃ rājānaṃ saṃpavitum upeyāya //
JB, 2, 419, 13.0 daivyaṃ sma mithunam upeta //
JB, 2, 419, 16.0 yajñasya sma śvastanam upeta //
JB, 2, 419, 17.0 vācaṃ sma satyavatīm upeta //
JB, 2, 419, 18.0 varṣiṣṭhān smājau yuṅgdhvam uttarāvatīṃ sma śriyam upeta //
JB, 3, 203, 11.0 tenainam upāyan //