Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 4, 6.1 satyavādī śamaparastapasvī niyatavrataḥ /
MBh, 1, 5, 9.2 dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ //
MBh, 1, 5, 9.2 dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ //
MBh, 1, 24, 9.3 vratopavāsaniyatā bhavāmi suralokataḥ /
MBh, 1, 25, 16.1 niyantuṃ na hi śakyastvaṃ bhedato dhanam icchasi /
MBh, 1, 32, 4.2 ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ /
MBh, 1, 34, 12.2 jaratkārur iti khyātastejasvī niyatendriyaḥ //
MBh, 1, 41, 18.3 niyatātmā mahātmā ca suvrataḥ sumahātapāḥ //
MBh, 1, 50, 14.1 vālmīkivat te nibhṛtaṃ sudhairyaṃ vasiṣṭhavat te niyataśca kopaḥ /
MBh, 1, 56, 18.4 tatkṣaṇājjāyate dāntaḥ śaśvacchāntiṃ niyacchati //
MBh, 1, 56, 26.8 yo 'dhīte bhārataṃ puṇyaṃ brāhmaṇo niyatavrataḥ /
MBh, 1, 64, 32.2 madhuraiḥ sāmagītaiśca ṛṣibhir niyatavrataiḥ /
MBh, 1, 64, 32.4 amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ //
MBh, 1, 64, 38.1 tatra tatra ca viprendrān niyatān saṃśitavratān /
MBh, 1, 73, 29.1 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ /
MBh, 1, 75, 5.2 yathemam ātmano doṣaṃ na niyacchasyupekṣase //
MBh, 1, 81, 14.2 abbhakṣaḥ śaradastriṃśad āsīn niyatavāṅmanāḥ //
MBh, 1, 86, 4.2 tādṛṅ muniḥ siddhim upaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MBh, 1, 98, 4.2 utpāditānyapatyāni brāhmaṇair niyatātmabhiḥ //
MBh, 1, 98, 11.2 kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum //
MBh, 1, 99, 1.3 vakṣyāmi niyataṃ mātastan me nigadataḥ śṛṇu //
MBh, 1, 99, 17.1 tava hyanumate bhīṣma niyataṃ sa mahātapāḥ /
MBh, 1, 100, 13.6 ko nveṣyatīti dhyāyantī niyatā sampratīkṣate /
MBh, 1, 100, 21.16 niyatā yadi kausalyā bhaviṣyati punaḥ śubhā /
MBh, 1, 113, 42.1 tasmād dharmaṃ puraskṛtya niyatā tvaṃ śucismite /
MBh, 1, 115, 28.9 śākamūlaphalāhārastapasvī niyatendriyaḥ /
MBh, 1, 116, 7.2 na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ /
MBh, 1, 159, 13.1 brahmacaryaṃ paro dharmaḥ sa cāpi niyatastvayi /
MBh, 1, 159, 18.1 jayaśca niyato rājñaḥ svargaśca syād anantaram /
MBh, 1, 162, 15.1 tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam /
MBh, 1, 170, 14.2 prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ //
MBh, 1, 170, 20.2 niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt //
MBh, 1, 171, 11.1 jānann api ca yaḥ pāpaṃ śaktimān na niyacchati /
MBh, 1, 172, 1.3 nyayacchad ātmanaḥ kopaṃ sarvalokaparābhavāt //
MBh, 1, 200, 9.10 naye nītau ca niyato viśrutaśca mahāmuniḥ /
MBh, 1, 200, 9.55 pratyayāṃśca samākhyātā niyataṃ pratidhātukam /
MBh, 1, 206, 10.1 kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ /
MBh, 1, 215, 11.49 ārādhayan mahādevaṃ niyataḥ saṃśitavrataḥ /
MBh, 1, 221, 21.3 agnidāhe tu niyataṃ brahmaloke dhruvā gatiḥ //
MBh, 2, 5, 107.2 cāturmāsyāvaraṃ samyaṅ niyataṃ samprayacchasi //
MBh, 2, 6, 4.2 na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ /
MBh, 2, 6, 12.3 devaiḥ pitṛgaṇaiḥ sādhyair yajvabhir niyatātmabhiḥ /
MBh, 2, 11, 49.1 kiṃ karma tenācaritaṃ tapo vā niyatavratam /
MBh, 2, 15, 15.1 anārambhe tu niyato bhaved aguṇaniścayaḥ /
MBh, 2, 30, 25.2 saphalaḥ kṛṣṇa saṃkalpaḥ siddhiśca niyatā mama /
MBh, 2, 35, 19.2 saṃnatiḥ śrīr dhṛtistuṣṭiḥ puṣṭiśca niyatācyute //
MBh, 2, 68, 25.1 etat samīkṣyātmani cāvamānaṃ niyamya manyuṃ balavān sa mānī /
MBh, 3, 30, 47.1 etair hi rājā niyataṃ codyamānaḥ śamaṃ prati /
MBh, 3, 31, 24.1 śakunis tantubaddho vā niyato 'yam anīśvaraḥ /
MBh, 3, 34, 9.2 ātmānaṃ bhavataḥ śāstre niyamya bharatarṣabha //
MBh, 3, 35, 4.2 śakyaṃ niyantum abhaviṣyad ātmā manyustu hanti puruṣasya dhairyam //
MBh, 3, 61, 58.2 niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ //
MBh, 3, 70, 34.1 evam ukto nalo rājā nyayacchat kopam ātmanaḥ /
MBh, 3, 78, 21.1 yathā dhanaṃjayaḥ pārthas tapasvī niyatavrataḥ /
MBh, 3, 80, 31.1 pratigrahād upāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ /
MBh, 3, 80, 56.1 uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ /
MBh, 3, 80, 59.1 uṣya dvādaśarātraṃ tu niyato niyatāśanaḥ /
MBh, 3, 80, 59.1 uṣya dvādaśarātraṃ tu niyato niyatāśanaḥ /
MBh, 3, 80, 66.1 arcayitvā pitṝn devān niyato niyatāśanaḥ /
MBh, 3, 80, 66.1 arcayitvā pitṝn devān niyato niyatāśanaḥ /
MBh, 3, 80, 68.1 mahākālaṃ tato gacchen niyato niyatāśanaḥ /
MBh, 3, 80, 68.1 mahākālaṃ tato gacchen niyato niyatāśanaḥ /
MBh, 3, 80, 73.1 carmaṇvatīṃ samāsādya niyato niyatāśanaḥ /
MBh, 3, 80, 73.1 carmaṇvatīṃ samāsādya niyato niyatāśanaḥ /
MBh, 3, 80, 82.2 tato dvāravatīṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 80, 82.2 tato dvāravatīṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 80, 99.1 atha pañcanadaṃ gatvā niyato niyatāśanaḥ /
MBh, 3, 80, 99.1 atha pañcanadaṃ gatvā niyato niyatāśanaḥ /
MBh, 3, 80, 118.1 tato vinaśanaṃ gacchenniyato niyatāśanaḥ /
MBh, 3, 80, 118.1 tato vinaśanaṃ gacchenniyato niyatāśanaḥ /
MBh, 3, 80, 123.1 kumārakoṭim āsādya niyataḥ kurunandana /
MBh, 3, 81, 14.1 tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ /
MBh, 3, 81, 14.1 tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ /
MBh, 3, 81, 39.1 sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ /
MBh, 3, 81, 48.1 tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 48.1 tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 78.1 tato vyāsavanaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 78.1 tato vyāsavanaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 80.2 snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate //
MBh, 3, 81, 126.2 vede ca niyataṃ rājan abhigacchet pṛthūdakam //
MBh, 3, 81, 144.1 svargadvāraṃ tato gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 144.1 svargadvāraṃ tato gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 158.2 niyataḥ satyavādī ca brahmaloke mahīyate //
MBh, 3, 81, 164.1 tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān /
MBh, 3, 82, 14.2 trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuciḥ //
MBh, 3, 82, 56.1 abhiṣekakṛtas tatra niyato niyatāśanaḥ /
MBh, 3, 82, 56.1 abhiṣekakṛtas tatra niyato niyatāśanaḥ /
MBh, 3, 82, 67.2 tatropasparśanaṃ kṛtvā niyato niyatāśanaḥ /
MBh, 3, 82, 67.2 tatropasparśanaṃ kṛtvā niyato niyatāśanaḥ /
MBh, 3, 82, 117.1 kanyāsaṃvedyam āsādya niyato niyatāśanaḥ /
MBh, 3, 82, 117.1 kanyāsaṃvedyam āsādya niyato niyatāśanaḥ /
MBh, 3, 83, 41.1 saptagodāvare snātvā niyato niyatāśanaḥ /
MBh, 3, 83, 41.1 saptagodāvare snātvā niyato niyatāśanaḥ /
MBh, 3, 83, 42.1 tato devapathaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 83, 42.1 tato devapathaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 83, 51.1 tatra māsaṃ vased dhīro niyato niyatāśanaḥ /
MBh, 3, 83, 51.1 tatra māsaṃ vased dhīro niyato niyatāśanaḥ /
MBh, 3, 83, 61.2 niyatātmā naraḥ pūto gaccheta paramāṃ gatim //
MBh, 3, 83, 90.2 vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate //
MBh, 3, 100, 5.2 bharadvājāśrame caiva niyatā brahmacāriṇaḥ /
MBh, 3, 100, 8.1 prabhāte samadṛśyanta niyatāhārakarśitāḥ /
MBh, 3, 109, 14.2 āroḍhuṃ vāpi kaunteya tasmān niyatavāg bhava //
MBh, 3, 116, 5.2 reṇukā snātum agamat kadācin niyatavratā //
MBh, 3, 121, 4.2 vānaspatyaṃ ca bhaumaṃ ca yad dravyaṃ niyataṃ makhe //
MBh, 3, 128, 19.2 ṣaḍrātraṃ niyatātmānaḥ sajjībhava kurūdvaha //
MBh, 3, 132, 6.2 uddālakasya niyataḥ śiṣya eko nāmnā kahoḍeti babhūva rājan /
MBh, 3, 139, 10.3 brahmahatyāṃ cariṣye 'haṃ tvadarthaṃ niyatendriyaḥ //
MBh, 3, 142, 27.2 prāpnotyaniyataḥ pārtha niyatas tān na paśyati //
MBh, 3, 142, 28.1 te vayaṃ niyatātmānaḥ parvataṃ gandhamādanam /
MBh, 3, 145, 30.1 maharṣibhir mokṣaparair yatibhir niyatendriyaiḥ /
MBh, 3, 145, 31.1 so 'bhyagacchan mahātejās tān ṛṣīn niyataḥ śuciḥ /
MBh, 3, 149, 37.2 svadharmaṃ pratipadyasva vinīto niyatendriyaḥ //
MBh, 3, 162, 16.1 saṃvatsaraṃ brahmacārī niyataḥ saṃśitavrataḥ /
MBh, 3, 196, 21.2 pativratānāṃ niyataṃ dharmaṃ cāvahitaḥ śṛṇu //
MBh, 3, 198, 64.1 ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ /
MBh, 3, 198, 65.1 niyacchanti parāṃ buddhiṃ śiṣṭācārānvitā narāḥ /
MBh, 3, 200, 41.1 saṃskṛtasya hi dāntasya niyatasya yatātmanaḥ /
MBh, 3, 212, 6.2 agniṣṭome ca niyataḥ kratuśreṣṭho bharasya tu //
MBh, 3, 212, 7.1 āyāntaṃ niyataṃ dṛṣṭvā praviveśārṇavaṃ bhayāt /
MBh, 3, 222, 31.1 yathopadeśaṃ niyatā vartamānā varāṅgane /
MBh, 3, 239, 3.2 yaḥ samutpatitaṃ harṣaṃ dainyaṃ vā na niyacchati /
MBh, 3, 240, 4.1 niyacchaitāṃ matiṃ rājan dharmārthasukhanāśinīm /
MBh, 3, 245, 10.1 tam āsīnam upāsīnaḥ śuśrūṣur niyatendriyaḥ /
MBh, 3, 253, 21.2 bhadre tūṣṇīm āssva niyaccha vācaṃ māsmatsakāśe paruṣāṇyavocaḥ /
MBh, 3, 277, 21.1 kasmiṃścit tu gate kāle sa rājā niyatavrataḥ /
MBh, 3, 279, 5.2 vācā suniyato bhūtvā cakārātmanivedanam //
MBh, 3, 279, 9.2 cyutāḥ sma rājyād vanavāsam āśritāścarāma dharmaṃ niyatās tapasvinaḥ /
MBh, 3, 280, 11.2 abhivādyānupūrvyeṇa prāñjalirniyatā sthitā //
MBh, 3, 281, 33.2 prajāstvayemā niyamena saṃyatā niyamya caitā nayase na kāmayā /
MBh, 3, 281, 49.2 yasmād etanniyataṃ satsu nityaṃ tasmāt santo rakṣitāro bhavanti //
MBh, 3, 287, 10.2 śīlavṛttānvitā sādhvī niyatā na ca māninī //
MBh, 3, 287, 15.1 ayaṃ tapasvī bhagavān svādhyāyaniyato dvijaḥ /
MBh, 3, 287, 18.2 tvaṃ sadā niyatā kuryā brāhmaṇasyābhirādhanam //
MBh, 3, 297, 55.3 kiṃ niyamya na śocanti kaiśca saṃdhir na jīryate //
MBh, 4, 20, 18.1 tam ahaṃ kupitā bhīma punaḥ kopaṃ niyamya ca /
MBh, 4, 48, 13.3 niyamya ca tato raśmīn yatra te kurupuṃgavāḥ /
MBh, 4, 63, 43.2 bahuśaḥ pratiṣiddho 'si na ca vācaṃ niyacchasi /
MBh, 5, 18, 19.1 ākhyānam indravijayaṃ ya idaṃ niyataḥ paṭhet /
MBh, 5, 23, 17.2 te cellobhaṃ na niyacchanti mandāḥ kṛtsno nāśo bhavitā kauravāṇām //
MBh, 5, 25, 8.2 upakruṣṭaṃ jīvitaṃ saṃtyajeyus tataḥ kurūṇāṃ niyato vai bhavaḥ syāt //
MBh, 5, 38, 27.2 niyantavyaḥ sadā krodho vṛddhabālātureṣu ca //
MBh, 5, 47, 85.1 dharmeṇāstraṃ niyataṃ tasya manye yo yotsyate pāṇḍavair dharmacārī /
MBh, 5, 50, 47.2 paśyann api jayaṃ teṣāṃ na niyacchāmi yat sutān //
MBh, 5, 53, 18.2 sarvopāyair niyantavyaḥ sānugaḥ pāpapūruṣaḥ /
MBh, 5, 54, 12.1 pratiyuddhe tu niyataḥ syād asmākaṃ parājayaḥ /
MBh, 5, 61, 8.2 śrutvaiva tat karma niyantum ātmā śakyastvayā vai saha bāndhavena //
MBh, 5, 67, 19.2 buddhiśca mā te cyavatu niyacchaitāṃ yatastataḥ //
MBh, 5, 70, 61.2 akīrtiṃ sarvabhūteṣu śāśvatīṃ sa niyacchati //
MBh, 5, 86, 13.2 parāyaṇaṃ pāṇḍavānāṃ niyaṃsyāmi janārdanam //
MBh, 5, 102, 3.2 devāsureṣu yuddheṣu manasaiva niyacchati //
MBh, 5, 126, 33.2 prasahya mandam aiśvarye na niyacchata yannṛpam //
MBh, 5, 127, 25.1 indriyāṇi mahat prepsur niyacched arthadharmayoḥ /
MBh, 5, 127, 25.2 indriyair niyatair buddhir vardhate 'gnir ivendhanaiḥ //
MBh, 5, 128, 25.1 etān hi sarvān saṃrabdhānniyantum aham utsahe /
MBh, 5, 130, 13.1 daṇḍanītiḥ svadharmeṇa cāturvarṇyaṃ niyacchati /
MBh, 5, 132, 10.2 tasyārthasiddhir niyatā nayeṣvarthānusāriṇaḥ //
MBh, 5, 132, 40.1 niyacchann itarān varṇān vinighnan sarvaduṣkṛtaḥ /
MBh, 5, 138, 6.3 tattvārthaṃ paripṛṣṭāśca niyatenānasūyayā //
MBh, 5, 150, 20.1 uṣṇīṣāṇi niyacchantaḥ puṇḍarīkanibhaiḥ karaiḥ /
MBh, 5, 156, 5.2 na śaknomi niyantuṃ vā kartuṃ vā hitam ātmanaḥ //
MBh, 5, 189, 9.1 tataḥ sā niyatā bhūtvā ṛtukāle manasvinī /
MBh, 6, BhaGī 3, 7.1 yastvindriyāṇi manasā niyamyārabhate 'rjuna /
MBh, 6, BhaGī 3, 8.1 niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ /
MBh, 6, BhaGī 3, 41.1 tasmāttvamindriyāṇyādau niyamya bharatarṣabha /
MBh, 6, BhaGī 4, 30.1 apare niyatāhārāḥ prāṇānprāṇeṣu juhvati /
MBh, 6, BhaGī 6, 15.1 yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ /
MBh, 6, BhaGī 6, 26.2 tatastato niyamyaitadātmanyeva vaśaṃ nayet //
MBh, 6, BhaGī 7, 20.2 taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā //
MBh, 6, BhaGī 8, 2.2 prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ //
MBh, 6, BhaGī 18, 7.1 niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate /
MBh, 6, BhaGī 18, 23.1 niyataṃ saṅgarahitamarāgadveṣataḥ kṛtam /
MBh, 6, BhaGī 18, 47.2 svabhāvaniyataṃ karma kurvannāpnoti kilbiṣam //
MBh, 6, BhaGī 18, 51.1 buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca /
MBh, 6, 61, 39.1 dhyānenāvedya taṃ brahmā kṛtvā ca niyato 'ñjalim /
MBh, 6, 61, 48.1 vyaktāvyaktāmitasthāna niyatendriya sendriya /
MBh, 6, 63, 15.3 tapasā niyato devo nidhānaṃ sarvadehinām //
MBh, 6, 73, 22.1 pratipālaya māṃ sūta niyamyāśvānmuhūrtakam /
MBh, 6, 103, 41.1 niyataṃ samavāpsyāmi sarvam eva yathepsitam /
MBh, 6, 114, 98.2 aiśvaryabhūtaḥ prāṇānām utsarge niyato hyaham /
MBh, 6, 114, 100.1 dhārayiṣye tataḥ prāṇān utsarge niyate sati /
MBh, 7, 33, 6.2 nakule 'prātirūpyaṃ ca śauryaṃ ca niyatāni ṣaṭ //
MBh, 7, 41, 14.2 uvāca praṇato rudraṃ prāñjalir niyatātmavān //
MBh, 7, 57, 6.2 kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau //
MBh, 7, 116, 9.2 niyacchantaḥ śaravrātair mattaṃ dvipam ivāṅkuśaiḥ //
MBh, 7, 155, 24.1 brahmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ /
MBh, 7, 165, 117.2 niyamya divyānyastrāṇi nāyudhyata yathā purā //
MBh, 7, 169, 52.2 niyaccha manyuṃ pāñcālyāt praśāmya śinipuṃgava //
MBh, 7, 170, 32.2 upekṣitā saputreṇa dāsabhāvaṃ niyacchatī //
MBh, 8, 12, 69.2 jānañ jayaṃ niyataṃ vṛṣṇivīre dhanaṃjaye cāṅgirasāṃ variṣṭhaḥ //
MBh, 8, 24, 132.2 astrahetoḥ prasannātmā niyataḥ saṃyatendriyaḥ //
MBh, 8, 25, 2.2 tasmāt tvaṃ puruṣavyāghra niyaccha turagān yudhi //
MBh, 8, 30, 80.2 mlecchāḥ svasaṃjñāniyatā nānukta itaro janaḥ //
MBh, 8, 56, 10.2 nyayacchat turagān hṛṣṭo yatra yatraicchad agraṇīḥ //
MBh, 8, 60, 33.2 svayaṃ niyacchaṃs turagān ajihmagaiḥ śaraiś ca bhīmaṃ punar abhyavīvṛṣat //
MBh, 8, 63, 52.2 atikrānte ca lokānām abhāvo niyato bhavet //
MBh, 8, 65, 31.2 karṇaṃ ca pārthaṃ ca niyamya vāhān khasthā mahīsthāś ca janāvatasthuḥ //
MBh, 9, 34, 46.2 vatsyāmo niyatāhārāstapaścaraṇatatparāḥ //
MBh, 9, 53, 7.2 sutā dhṛtavratā sādhvī niyatā brahmacāriṇī //
MBh, 9, 53, 8.3 gatā svargaṃ mahābhāgā pūjitā niyatātmabhiḥ //
MBh, 9, 59, 17.2 dharmaḥ sucaritaḥ sadbhiḥ saha dvābhyāṃ niyacchati /
MBh, 9, 63, 5.1 keśānniyamya yatnena niḥśvasann urago yathā /
MBh, 10, 5, 1.2 śuśrūṣur api durmedhāḥ puruṣo 'niyatendriyaḥ /
MBh, 10, 5, 3.1 śuśrūṣustveva medhāvī puruṣo niyatendriyaḥ /
MBh, 10, 5, 6.1 yathā hyuccāvacair vākyaiḥ kṣiptacitto niyamyate /
MBh, 10, 5, 8.1 sa kalyāṇe matiṃ kṛtvā niyamyātmānam ātmanā /
MBh, 11, 8, 18.2 ghaṭatāpi ciraṃ kālaṃ niyantum iti me matiḥ //
MBh, 12, 13, 6.1 avināśo 'sya sattvasya niyato yadi bhārata /
MBh, 12, 26, 16.2 svabhāvatastu niyatau bhūtānāṃ prabhavāpyayau //
MBh, 12, 28, 21.2 niyataṃ sarvabhūtānāṃ kālenaiva bhavantyuta //
MBh, 12, 32, 6.3 pāpān sarvair upāyaistānniyacched ghātayeta vā //
MBh, 12, 36, 11.2 niyatebhyo mahīpāla sa ca pāpāt pramucyate //
MBh, 12, 50, 32.2 sāṃkhye yoge ca niyatā ye ca dharmāḥ sanātanāḥ //
MBh, 12, 56, 11.2 nirucyamānānniyato yaccānyad abhivāñchasi //
MBh, 12, 59, 13.2 niyatastvaṃ naraśreṣṭha śṛṇu sarvam aśeṣataḥ /
MBh, 12, 59, 109.2 niyato yatra dharmo vai tam aśaṅkaḥ samācara //
MBh, 12, 60, 1.3 prāñjalir niyato bhūtvā paryapṛcchad yudhiṣṭhiraḥ //
MBh, 12, 68, 45.1 yadā tvadhārmikān sarvāṃstīkṣṇair daṇḍair niyacchati /
MBh, 12, 68, 55.1 tasmād bubhūṣur niyato jitātmā saṃyatendriyaḥ /
MBh, 12, 70, 3.1 daṇḍanītiḥ svadharmebhyaścāturvarṇyaṃ niyacchati /
MBh, 12, 77, 11.2 niyamyāḥ saṃvibhajyāśca dharmānugrahakāmyayā //
MBh, 12, 78, 33.2 niyamyāḥ saṃvibhajyāśca prajānugrahakāraṇāt //
MBh, 12, 79, 20.3 amāyayā māyayā ca niyantavyaṃ tadā bhavet //
MBh, 12, 79, 29.2 brahmadviṣo niyacchantasteṣāṃ no 'stu salokatā /
MBh, 12, 89, 14.1 niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ /
MBh, 12, 89, 17.1 prabhur niyamane rājā ya etānna niyacchati /
MBh, 12, 95, 9.2 krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate //
MBh, 12, 96, 4.2 sarvopāyair niyantavyā vikarmasthā narādhipa //
MBh, 12, 103, 32.2 akleśenāvināśena niyantavyāḥ svaputravat //
MBh, 12, 104, 4.2 asamucchidya caivainān niyaccheyam upāyataḥ //
MBh, 12, 104, 7.1 na jātu kalahenecchenniyantum apakāriṇaḥ /
MBh, 12, 104, 8.1 krodhaṃ balam amarṣaṃ ca niyamyātmajam ātmani /
MBh, 12, 105, 7.1 nirvidya hi naraḥ kāmānniyamya sukham edhate /
MBh, 12, 105, 46.3 niyaccha yaccha saṃyaccha indriyāṇi mano giram //
MBh, 12, 113, 17.1 tvam apyetaṃ vidhiṃ tyaktvā yogena niyatendriyaḥ /
MBh, 12, 117, 3.2 ṛṣir mūlaphalāhāro niyato niyatendriyaḥ //
MBh, 12, 117, 3.2 ṛṣir mūlaphalāhāro niyato niyatendriyaḥ //
MBh, 12, 123, 16.1 durācārān yadā rājā praduṣṭānna niyacchati /
MBh, 12, 132, 8.1 durācāraḥ kṣīṇabalaḥ parimāṇaṃ niyacchati /
MBh, 12, 138, 30.1 daṇḍenopanataṃ śatruṃ yo rājā na niyacchati /
MBh, 12, 138, 42.2 samāgacchanti tān buddhvā niyacchecchamayed api //
MBh, 12, 159, 51.1 surāpo niyatāhāro brahmacārī kṣamācaraḥ /
MBh, 12, 161, 3.1 kasmiṃścātmā niyantavyastrivargavijayāya vai /
MBh, 12, 161, 18.1 āstikā nāstikāścaiva niyatāḥ saṃyame pare /
MBh, 12, 162, 39.1 vinīto niyatāhāro brahmaṇyo vedapāragaḥ /
MBh, 12, 172, 30.2 vidhiniyatam avekṣya tattvato 'haṃ vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 33.2 tṛṣitam aniyataṃ mano niyantuṃ vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 173, 35.2 svakarmaṇā tu niyataṃ bhavitavyaṃ tu tat tathā //
MBh, 12, 185, 1.2 yastvetāṃ niyataścaryāṃ brahmarṣivihitāṃ caret /
MBh, 12, 185, 22.1 ye gurūn upasevante niyatā brahmacāriṇaḥ /
MBh, 12, 187, 36.2 manaḥ suniyataṃ yasya sa sukhī pretya ceha ca //
MBh, 12, 187, 44.1 raśmīṃsteṣāṃ sa manasā yadā samyaṅ niyacchati /
MBh, 12, 192, 16.1 niyato japa caikāgro dharmastvāṃ samupaiṣyati /
MBh, 12, 192, 102.3 niyaṃsyati tvā nṛpatir ayaṃ dharmānuśāsakaḥ //
MBh, 12, 197, 9.1 prasṛtair indriyair duḥkhī tair eva niyataiḥ sukhī /
MBh, 12, 198, 17.2 dvitīyā mithunavyaktim aviśeṣānniyacchati //
MBh, 12, 208, 15.2 viviktacārī laghvāśī tapasvī niyatendriyaḥ //
MBh, 12, 208, 22.1 āhāraṃ niyataṃ caiva deśe kāle ca sāttvikam /
MBh, 12, 212, 42.2 na ca svatāṃ niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ //
MBh, 12, 217, 43.2 saṃyacchāmi niyacchāmi lokeṣu prabhur īśvaraḥ //
MBh, 12, 220, 63.2 na śakṣyasi tadā śakra niyantuṃ śokam ātmanaḥ //
MBh, 12, 220, 81.2 niyataṃ kālapāśena baddhaṃ śakra vikatthase //
MBh, 12, 222, 2.2 mokṣadharmeṣu niyato laghvāhāro jitendriyaḥ /
MBh, 12, 227, 23.1 saṃskṛtasya hi dāntasya niyatasya kṛtātmanaḥ /
MBh, 12, 231, 32.1 navadvāraṃ puraṃ gatvā haṃso hi niyato vaśī /
MBh, 12, 232, 23.1 kuryāt paricayaṃ yoge traikālyaṃ niyato muniḥ /
MBh, 12, 235, 26.1 svargaloke gṛhasthānāṃ pratiṣṭhā niyatātmanām /
MBh, 12, 236, 6.1 niyato niyatāhāraḥ ṣaṣṭhabhakto 'pramādavān /
MBh, 12, 236, 6.1 niyato niyatāhāraḥ ṣaṣṭhabhakto 'pramādavān /
MBh, 12, 237, 6.2 laghvāśī niyatāhāraḥ sakṛd annaniṣevitā //
MBh, 12, 237, 20.1 ahiṃsakaḥ samaḥ satyo dhṛtimānniyatendriyaḥ /
MBh, 12, 239, 17.2 evam evendriyagrāmaṃ buddhiḥ sṛṣṭvā niyacchati //
MBh, 12, 240, 15.1 teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati /
MBh, 12, 245, 4.2 svena tattvena tattvajñāḥ paśyanti niyatendriyāḥ //
MBh, 12, 249, 13.2 śrutvā tu vacanaṃ devaḥ sthāṇor niyatavāṅmanāḥ /
MBh, 12, 251, 25.2 sūkṣmadharmārthaniyataṃ satāṃ caritam uttamam //
MBh, 12, 253, 3.1 niyato niyatāhāraścīrājinajaṭādharaḥ /
MBh, 12, 253, 3.1 niyato niyatāhāraścīrājinajaṭādharaḥ /
MBh, 12, 253, 39.1 sa tathā nirgatān dṛṣṭvā śakuntānniyatavrataḥ /
MBh, 12, 258, 71.1 ciraṃ dhārayate roṣaṃ ciraṃ karma niyacchati /
MBh, 12, 259, 20.2 vadhenāpi na śakyante niyantum apare janāḥ //
MBh, 12, 259, 28.2 sarvopāyair niyamyaḥ sa tathā pāpānnivartate //
MBh, 12, 259, 29.1 ātmaivādau niyantavyo duṣkṛtaṃ saṃniyacchatā /
MBh, 12, 260, 7.2 jñānavānniyatāhāro dadarśa kapilastadā //
MBh, 12, 262, 28.1 sa siddhaiḥ sādhyate nityaṃ brāhmaṇair niyatātmabhiḥ /
MBh, 12, 263, 10.2 tasyopakāre niyatām imāṃ vācam uvāca ha //
MBh, 12, 279, 23.2 yo hyasūyustathāyuktaḥ so 'vahāsaṃ niyacchati //
MBh, 12, 282, 15.1 yaśca śuśrūṣate śūdraḥ satataṃ niyatendriyaḥ /
MBh, 12, 292, 28.1 raśmijālam ivādityastatkālena niyacchati /
MBh, 12, 295, 39.1 akṣaratvaṃ niyaccheta tyaktvā kṣaram anāmayam /
MBh, 12, 309, 11.1 ye tu tuṣṭāḥ suniyatāḥ satyāgamaparāyaṇāḥ /
MBh, 12, 309, 12.2 niyaccha parayā buddhyā cittam utpathagāmi vai //
MBh, 12, 309, 29.1 maryādā niyatāḥ svayaṃbhuvā ya ihemāḥ prabhinatti daśaguṇā mano'nugatvāt /
MBh, 12, 311, 6.2 na śaśāka niyantuṃ tad vyāsaḥ pravisṛtaṃ manaḥ /
MBh, 12, 311, 7.1 yatnānniyacchatastasya muner agnicikīrṣayā /
MBh, 12, 313, 16.1 vedān adhītya niyato dakṣiṇām apavarjya ca /
MBh, 12, 313, 17.1 samāvṛttastu gārhasthye sadāro niyato vaset /
MBh, 12, 316, 50.1 indriyair niyatair dehī dhārābhir iva tarpyate /
MBh, 12, 318, 25.1 garbhamūtrapurīṣāṇāṃ svabhāvaniyatā gatiḥ /
MBh, 12, 332, 18.1 samāhitamanaskāśca niyatāḥ saṃyatendriyāḥ /
MBh, 12, 346, 3.1 te 'paśyan puline taṃ vai vivikte niyatavratam /
MBh, 12, 347, 8.1 niyatāhāratā nityaṃ vratacaryā yathākramam /
MBh, 13, 2, 26.2 niyatā vāgyatāścaiva pāvakaṃ śaraṇaṃ yayuḥ //
MBh, 13, 12, 5.2 antaraṃ tasya rājarṣer anvicchanniyatātmanaḥ //
MBh, 13, 15, 14.2 astuvanniyatātmānaḥ karmabhiḥ śubhakarmiṇam //
MBh, 13, 16, 1.2 mūrdhnā nipatya niyatastejaḥsaṃnicaye tataḥ /
MBh, 13, 17, 32.1 pravṛttiśca nivṛttiśca niyataḥ śāśvato dhruvaḥ /
MBh, 13, 18, 40.2 niyatātmā mahādevam apaśyaṃ so 'bravīcca mām //
MBh, 13, 18, 56.2 abhagnayogo niyato 'bdam ekaṃ sa prāpnuyād aśvamedhe phalaṃ yat //
MBh, 13, 20, 76.2 upāsiṣye tataḥ saṃdhyāṃ vāgyato niyatendriyaḥ //
MBh, 13, 24, 50.1 cāritraniyatā rājan ye kṛśāḥ kṛśavṛttayaḥ /
MBh, 13, 26, 2.2 vaktum arhasi me tāni śrotāsmi niyataḥ prabho //
MBh, 13, 26, 11.3 aśvamedham avāpnoti vigāhya niyataḥ śuciḥ //
MBh, 13, 26, 36.1 māghamāsaṃ prayāge tu niyataḥ saṃśitavrataḥ /
MBh, 13, 40, 24.1 ityukto vipulastena tapasvī niyatendriyaḥ /
MBh, 13, 48, 41.2 na kathaṃcana saṃkīrṇaḥ prakṛtiṃ svāṃ niyacchati //
MBh, 13, 48, 42.2 vyāghraścitraistathā yoniṃ puruṣaḥ svāṃ niyacchati //
MBh, 13, 52, 15.2 pratyagrāhayad avyagro mahātmā niyatavrataḥ //
MBh, 13, 57, 21.2 devaśuśrūṣayā rājyaṃ divyaṃ rūpaṃ niyacchati //
MBh, 13, 58, 12.1 hriyā tu niyatān sādhūn putradāraiśca karśitān /
MBh, 13, 59, 15.1 annāni prātaḥsavane niyatā brahmacāriṇaḥ /
MBh, 13, 65, 28.1 adhyāpakakule jātaḥ śrotriyo niyatendriyaḥ /
MBh, 13, 72, 20.1 janmaprabhṛti satyaṃ ca yo brūyānniyatendriyaḥ /
MBh, 13, 72, 47.2 tṛṇagomayaparṇāśī niḥspṛho niyataḥ śuciḥ //
MBh, 13, 75, 5.2 pradānārthe niyuñjīta rohiṇīṃ niyatavrataḥ //
MBh, 13, 79, 17.3 vyasṛjata niyatātmavān dvijebhyaḥ subahu ca godhanam āptavāṃśca lokān //
MBh, 13, 93, 7.2 ṛtavādī sadā ca syānniyataśca sadā bhavet //
MBh, 13, 97, 13.1 sā prasvinnā sucārvaṅgī padbhyāṃ duḥkhaṃ niyacchatī /
MBh, 13, 106, 25.3 tapasvī niyatāhāraḥ śamam āsthāya vāgyataḥ //
MBh, 13, 108, 7.2 ajyeṣṭhaḥ syād abhāgaśca niyamyo rājabhiśca saḥ //
MBh, 13, 109, 22.1 caitraṃ tu niyato māsam ekabhaktena yaḥ kṣapet /
MBh, 13, 109, 26.1 śrāvaṇaṃ niyato māsam ekabhaktena yaḥ kṣapet /
MBh, 13, 109, 40.2 ahiṃsānirato nityaṃ satyavāṅniyatendriyaḥ //
MBh, 13, 110, 103.2 sadā dvādaśa māsāṃstu niyato niyatāśanaḥ //
MBh, 13, 110, 103.2 sadā dvādaśa māsāṃstu niyato niyatāśanaḥ //
MBh, 13, 110, 131.2 juhvann agnīṃśca niyataḥ saṃdhyopāsanasevitā //
MBh, 13, 110, 136.2 niyateṣvapramatteṣu śaucavatsu mahātmasu //
MBh, 13, 116, 35.2 māṃsasyābhakṣaṇaṃ prāhur niyatāḥ paramarṣayaḥ //
MBh, 13, 124, 16.2 maṅgalair bahubhir yuktā bhavāmi niyatā sadā //
MBh, 13, 129, 45.2 uñchanti ye samīpasthāḥ svabhāvaniyatendriyāḥ //
MBh, 13, 130, 2.2 mūlavatsu ca deśeṣu vasanti niyatavratāḥ //
MBh, 13, 130, 5.1 saṃsiddhair niyataiḥ sadbhir vanavāsam upāgataiḥ /
MBh, 13, 130, 9.2 maṇḍūkayoganiyatair yathānyāyaniṣevibhiḥ //
MBh, 13, 130, 25.1 ye ca daṃpatidharmāṇaḥ svadāraniyatendriyāḥ /
MBh, 13, 130, 47.1 ātmānam upajīvan yo niyato niyatāśanaḥ /
MBh, 13, 130, 47.1 ātmānam upajīvan yo niyato niyatāśanaḥ /
MBh, 13, 130, 52.1 yastu devi yathānyāyaṃ dīkṣito niyato dvijaḥ /
MBh, 13, 130, 56.2 sattvasthaḥ sarvam utsṛjya dīkṣito niyataḥ śuciḥ /
MBh, 13, 131, 28.2 ṛtukālābhigāmī ca niyato niyatāśanaḥ //
MBh, 13, 131, 28.2 ṛtukālābhigāmī ca niyato niyatāśanaḥ //
MBh, 13, 131, 39.1 sarvopavāsī niyataḥ svādhyāyaparamaḥ śuciḥ /
MBh, 13, 133, 37.2 maitradṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ //
MBh, 13, 133, 38.2 hastapādaiḥ suniyatair viśvāsyaḥ sarvajantuṣu //
MBh, 13, 134, 36.2 yā sādhvī niyatācārā sā bhaved dharmacāriṇī //
MBh, 13, 142, 11.2 sarve ca niyatātmāno bālānāṃ saṃvibhāginaḥ //
MBh, 13, 153, 48.1 ānṛśaṃsyaparair bhāvyaṃ sadaiva niyatātmabhiḥ /
MBh, 14, 4, 10.2 niyato vartayāmāsa prajāhitacikīrṣayā //
MBh, 14, 13, 5.1 avināśo 'sya sattvasya niyato yadi bhārata /
MBh, 14, 18, 20.1 ato niyamyate lokaḥ pramuhya dharmavartmasu /
MBh, 14, 19, 3.1 ātmavat sarvabhūteṣu yaścarenniyataḥ śuciḥ /
MBh, 14, 20, 7.1 moham eva niyacchanti karmaṇā jñānavarjitāḥ /
MBh, 14, 35, 23.2 satyaṃ hi guṇasaṃyuktaṃ niyataṃ pañcalakṣaṇam //
MBh, 14, 35, 25.2 atītakrodhasaṃtāpā niyatā dharmasetavaḥ //
MBh, 14, 35, 26.1 anyonyaniyatān vaidyān dharmasetupravartakān /
MBh, 14, 35, 28.2 niyataṃ brahmabhāvāya yātaṃ pūrvaṃ manīṣibhiḥ //
MBh, 14, 36, 7.1 niyamyate tamo yatra rajastatra pravartate /
MBh, 14, 36, 7.2 niyamyate rajo yatra sattvaṃ tatra pravartate //
MBh, 14, 36, 8.2 adharmalakṣaṇaṃ caiva niyataṃ pāpakarmasu //
MBh, 14, 36, 16.2 ye cānye niyatā bhāvā loke 'sminmohasaṃjñitāḥ //
MBh, 14, 36, 17.1 tatra tatra niyamyante sarve te tāmasā guṇāḥ /
MBh, 14, 36, 22.1 teṣāṃ yoniṃ pravakṣyāmi niyatāṃ pāpakarmaṇām /
MBh, 14, 42, 9.1 antarātmeti cāpyete niyatāḥ pañca vāyavaḥ /
MBh, 14, 43, 19.1 ata ūrdhvaṃ pravakṣyāmi niyataṃ dharmalakṣaṇam /
MBh, 14, 44, 5.3 yadyasminniyataṃ loke sarvaṃ sāvitram ucyate //
MBh, 14, 45, 19.2 niyato damadānābhyāṃ sadā śiṣṭaiśca saṃviśet //
MBh, 14, 46, 6.2 yajñopavītī svādhyāyī aluptaniyatavrataḥ //
MBh, 14, 46, 7.2 bhāvena niyataḥ kurvan brahmacārī praśasyate //
MBh, 14, 46, 36.1 aṣṭāsveteṣu yuktaḥ syād vrateṣu niyatendriyaḥ /
MBh, 14, 90, 34.1 yūpeṣu niyataṃ cāsīt paśūnāṃ triśataṃ tathā /
MBh, 14, 93, 3.2 vadhūcaturtho vṛddhaḥ sa dharmātmā niyatendriyaḥ //
MBh, 14, 93, 45.2 putrapautraiśca niyataṃ sādhulokān upāśnute //
MBh, 15, 5, 9.2 asya pāpasya śuddhyarthaṃ niyato 'smi sudurmatiḥ //
MBh, 15, 5, 10.1 caturthe niyate kāle kadācid api cāṣṭame /
MBh, 15, 25, 8.2 sānugo nṛpatir vidvānniyataḥ saṃyatendriyaḥ //
MBh, 15, 42, 8.2 saṃkṣīṇakarmā puruṣo rūpānyatvaṃ niyacchati //
MBh, 17, 2, 1.2 tataste niyatātmāna udīcīṃ diśam āsthitāḥ /