Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Varāhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Narmamālā
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 9, 9, 3.1 imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 184, 12.0 abhi hi tad rathacakram utplāvayāṃcakāra yenāpihita āsa //
Jaiminīyaśrautasūtra
JaimŚS, 3, 2.0 sa yajñopavītaṃ kṛtvāpa ācamya dakṣiṇena pāṇinā palāśaśākhāṃ śamīśākhāṃ vādāyāntareṇa cakraṃ cānaḍvāhaṃ ca dakṣiṇām īṣām anuprasṛpya rājavāhanasyāntarīṣe tiṣṭhan subrahmaṇyām āhvayati trir aniruktām //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 6, 36.0 yaḥ sapatnavān bhrātṛvyavān vā syāt tasya rathacakraṃ trir anuparivartayeyuḥ //
MS, 1, 11, 7, 1.0 devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam iti brahmā rathacakraṃ sarpati //
MS, 2, 13, 5, 3.3 pari viśvāni kāvyā nemiś cakram ivābhuvat //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 8.9 rathacakraṃ pravartayati /
Taittirīyasaṃhitā
TS, 3, 4, 8, 3.1 āhutayo vā etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
Vaitānasūtra
VaitS, 4, 3, 8.1 tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati trir āvir maryā ā vājaṃ vājino 'gman /
Vārāhagṛhyasūtra
VārGS, 15, 1.3 iti cakram abhimantrayate //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 33.0 tasmin rathacakraṃ muñcaty audumbaraṃ saptadaśāram //
VārŚS, 3, 1, 1, 36.0 prastute māhendrasya stotre devasya savitur iti brahmā rathacakraṃ sarpati //
VārŚS, 3, 1, 1, 38.0 cakram āveṣṭayati //
VārŚS, 3, 1, 2, 1.3 cakram abhimantrayate //
Āpastambaśrautasūtra
ĀpŚS, 18, 4, 3.0 cātvāle rathākṣākṛti kāṣṭhaṃ nikhāya tasminn audumbaraṃ rathacakraṃ saptadaśāraṃ pratimuñcati //
ĀpŚS, 18, 4, 8.0 devasyāhaṃ savituḥ prasave bṛhaspatinā vājajitā vājaṃ jeṣam ity audumbaraṃ rathacakraṃ brahmārohati //
ĀpŚS, 18, 4, 10.0 tasya cakraṃ triḥ pradakṣiṇam āvartayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 2.1 sa brahmā rathacakramadhirohati /
ŚBM, 6, 8, 1, 1.3 te devāś cakram acarañcālam asurā āsan /
Ṛgveda
ṚV, 1, 30, 19.1 ny aghnyasya mūrdhani cakraṃ rathasya yemathuḥ /
ṚV, 1, 121, 13.1 tvaṃ sūro harito rāmayo nṝn bharac cakram etaśo nāyam indra /
ṚV, 1, 130, 9.1 sūraś cakram pra vṛhaj jāta ojasā prapitve vācam aruṇo muṣāyatīśāna ā muṣāyati /
ṚV, 1, 174, 5.2 pra sūraś cakraṃ vṛhatād abhīke 'bhi spṛdho yāsiṣad vajrabāhuḥ //
ṚV, 1, 175, 4.1 muṣāya sūryaṃ kave cakram īśāna ojasā /
ṚV, 2, 5, 3.2 pari viśvāni kāvyā nemiś cakram ivābhavat //
ṚV, 2, 11, 20.2 avartayat sūryo na cakram bhinad valam indro aṅgirasvān //
ṚV, 4, 16, 12.2 sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke //
ṚV, 4, 17, 14.1 ayaṃ cakram iṣaṇat sūryasya ny etaśaṃ rīramat sasṛmāṇam /
ṚV, 4, 28, 2.1 tvā yujā ni khidat sūryasyendraś cakraṃ sahasā sadya indo /
ṚV, 4, 30, 4.1 yatrota bādhitebhyaś cakraṃ kutsāya yudhyate /
ṚV, 5, 29, 10.1 prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ /
ṚV, 5, 31, 11.2 bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ naḥ //
ṚV, 5, 73, 3.1 īrmānyad vapuṣe vapuś cakraṃ rathasya yemathuḥ /
ṚV, 6, 31, 3.2 daśa prapitve adha sūryasya muṣāyaś cakram avive rapāṃsi //
ṚV, 6, 56, 3.1 utādaḥ paruṣe gavi sūraś cakraṃ hiraṇyayam /
ṚV, 7, 63, 2.2 samānaṃ cakram paryāvivṛtsan yad etaśo vahati dhūrṣu yuktaḥ //
ṚV, 10, 85, 16.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
ṚV, 10, 93, 9.2 saho na indro vahnibhir ny eṣāṃ carṣaṇīnāṃ cakraṃ raśmiṃ na yoyuve //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 4.1 sa dakṣiṇasya havirdhānasyottaraṃ cakram abhyapaśrayamāṇa udaṅṅ āsīno viśvarūpā gāyati //
Avadānaśataka
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 17, 4.9 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 18, 3.10 tena yujyamānena ghaṭamānena vyāyacchamānena idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 23, 1.5 tayā nārāyaṇasya praṇipatya pratijñātam yadi me śīghram āgacchati ahaṃ te sauvarṇacakraṃ pradāsyāmīti /
AvŚat, 23, 1.8 sā dāsīgaṇaparivṛtā cakram ādāya gandhadhūpapuṣpaṃ ca devakulaṃ sampratiṣṭhitā //
AvŚat, 23, 3.4 sahadarśanācca labdhaprasādā bhavati sauvarṇacakraṃ kṣeptum ārabdhaḥ /
AvŚat, 23, 3.5 tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī //
AvŚat, 23, 11.3 paśyasy ānanda anayā dārikayā tathāgatasya sauvarṇacakraṃ kṣiptam /
Aṣṭasāhasrikā
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
Lalitavistara
LalVis, 7, 36.7 garbhāvasthitaśca sattvānukampayā hi bodhisattvo manuṣyaloke upapadyate na devabhūta eva dharmacakraṃ pravartayati /
Mahābhārata
MBh, 1, 17, 19.2 cintayāmāsa vai cakraṃ viṣṇur dānavasūdanam //
MBh, 1, 29, 2.1 sa cakraṃ kṣuraparyantam apaśyad amṛtāntike /
MBh, 1, 216, 21.1 vajranābhaṃ tataścakraṃ dadau kṛṣṇāya pāvakaḥ /
MBh, 1, 216, 28.2 cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān /
MBh, 1, 218, 34.2 mitraśca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata //
MBh, 1, 219, 4.1 svatejobhāsvaraṃ cakram utsasarja janārdanaḥ /
MBh, 1, 219, 36.4 jighāṃsur vāsudevaśca cakram udyamya viṣṭhitaḥ /
MBh, 1, 219, 37.1 sa cakram udyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam /
MBh, 3, 23, 30.1 kṣurāntam amalaṃ cakraṃ kālāntakayamopamam /
MBh, 4, 56, 7.3 mayā cakram ivāviddhaṃ sainyaṃ drakṣyasi kevalam //
MBh, 5, 66, 12.1 kālacakraṃ jagaccakraṃ yugacakraṃ ca keśavaḥ /
MBh, 5, 66, 12.1 kālacakraṃ jagaccakraṃ yugacakraṃ ca keśavaḥ /
MBh, 5, 66, 12.1 kālacakraṃ jagaccakraṃ yugacakraṃ ca keśavaḥ /
MBh, 6, 15, 30.1 ke 'rakṣan dakṣiṇaṃ cakraṃ bhīṣmasyāmitatejasaḥ /
MBh, 6, 15, 31.2 ke 'rakṣann uttaraṃ cakraṃ vīrā vīrasya yudhyataḥ //
MBh, 6, 16, 19.1 vāmaṃ cakraṃ yudhāmanyur uttamaujāśca dakṣiṇam /
MBh, 6, BhaGī 3, 16.1 evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ /
MBh, 6, 55, 86.2 kṣurāntam udyamya bhujena cakraṃ rathād avaplutya visṛjya vāhān //
MBh, 6, 95, 21.2 savyaṃ cakraṃ yudhāmanyur uttamaujāśca dakṣiṇam /
MBh, 7, 8, 36.1 ke 'rakṣan dakṣiṇaṃ cakraṃ savyaṃ ke ca mahātmanaḥ /
MBh, 7, 10, 21.2 āgneyam astraṃ durdharṣaṃ cakraṃ lebhe mahābalaḥ //
MBh, 7, 47, 38.2 āsthitaścakram udyamya droṇaṃ kruddho 'bhyadhāvata //
MBh, 7, 48, 3.1 taccakraṃ bhṛśam udvignāḥ saṃcichidur anekadhā /
MBh, 7, 56, 32.1 gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān /
MBh, 7, 129, 3.1 ke 'rakṣan dakṣiṇaṃ cakram ācāryasya mahātmanaḥ /
MBh, 7, 131, 40.2 cakraṃ śatasahasrāram agṛhṇād vyathito bhṛśam //
MBh, 7, 131, 43.1 ghaṭotkacastatastūrṇaṃ dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 139, 11.2 ke 'rakṣan dakṣiṇaṃ cakraṃ ke ca droṇasya savyataḥ //
MBh, 7, 139, 18.2 hārdikyo dakṣiṇaṃ cakraṃ śalyaścaivottaraṃ tathā //
MBh, 7, 140, 41.2 punar droṇasya jugupe cakram eva mahābalaḥ //
MBh, 7, 142, 10.3 rathacakraṃ tato gṛhya mumocādhirathiṃ prati //
MBh, 7, 150, 42.2 cakraṃ divyaṃ sahasrāram agṛhṇād vyathito bhṛśam //
MBh, 7, 150, 45.1 ghaṭotkacastu saṃkruddho dṛṣṭvā cakraṃ nipātitam /
MBh, 7, 155, 17.1 gāṇḍīvam āyamya bhavāṃścakraṃ vāhaṃ sudarśanam /
MBh, 8, 5, 102.1 ke 'rakṣan dakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge /
MBh, 8, 5, 102.2 vāmaṃ cakraṃ rarakṣur vā ke vā vīrasya pṛṣṭhataḥ //
MBh, 8, 44, 39.2 jugopa cakraṃ tvaritaṃ rādheyasyaiva māriṣa //
MBh, 8, 54, 28.2 cakraṃ yaśo vardhayat keśavasya sadārcitaṃ yadubhiḥ paśya vīra //
MBh, 8, 57, 41.2 lebhe cakraṃ yatra kṛṣṇo mahātmā dhanur gāṇḍīvaṃ pāṇḍavaḥ savyasācī //
MBh, 8, 66, 59.2 tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe //
MBh, 8, 66, 61.1 madhye cakram avagrastaṃ dṛṣṭvā daivād idaṃ mama /
MBh, 8, 66, 64.1 yāvac cakram idaṃ bhūmer uddharāmi dhanaṃjaya /
MBh, 9, 2, 60.1 ke 'rakṣan dakṣiṇaṃ cakraṃ madrarājasya saṃyuge /
MBh, 9, 15, 24.1 śaineyo dakṣiṇaṃ cakraṃ dhṛṣṭadyumnastathottaram /
MBh, 9, 64, 6.2 yadṛcchayā nipatitaṃ cakram ādityagocaram //
MBh, 10, 12, 15.2 mamāpyastraṃ prayaccha tvaṃ cakraṃ ripuharaṃ raṇe //
MBh, 10, 12, 20.2 vavre cakraṃ mahābāho spardhamāno mayā saha //
MBh, 10, 12, 21.1 gṛhāṇa cakram ityukto mayā tu tadanantaram /
MBh, 10, 12, 21.2 jagrāhopetya sahasā cakraṃ savyena pāṇinā /
MBh, 11, 21, 11.1 ācāryaśāpo 'nugato dhruvaṃ tvāṃ yad agrasaccakram iyaṃ dharā te /
MBh, 12, 1, 43.1 kathaṃ nu tasya saṃgrāme pṛthivī cakram agrasat /
MBh, 12, 2, 24.2 yudhyatastena te pāpa bhūmiścakraṃ grasiṣyati //
MBh, 12, 305, 13.1 śīrṇanābhi yathā cakraṃ chidraṃ somaṃ prapaśyati /
MBh, 13, 89, 8.2 anurādhāsu kurvāṇo rājacakraṃ pravartayet //
MBh, 13, 112, 33.2 duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati //
MBh, 13, 112, 83.1 saṃsāracakram āsādya kṛmiyonau prajāyate /
MBh, 13, 143, 22.1 sa ekayuk cakram idaṃ trinābhi saptāśvayuktaṃ vahate vai tridhāmā /
MBh, 16, 8, 39.1 tat sāgarasamaprakhyaṃ vṛṣṇicakraṃ maharddhimat /
Rāmāyaṇa
Rām, Bā, 26, 5.2 viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca //
Rām, Ki, 41, 22.2 ājahāra tataś cakraṃ śaṅkhaṃ ca puruṣottamaḥ //
Rām, Yu, 81, 27.2 dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ //
Rām, Utt, 7, 37.2 parāṅmukho 'pyutsasarja cakraṃ mālijighāṃsayā //
Saundarānanda
SaundĀ, 3, 11.1 atha dharmacakramṛtanābhi dhṛtimatisamādhinemimat /
Daśakumāracarita
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
Divyāvadāna
Divyāv, 13, 302.1 tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 15, 8.0 anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni //
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 19, 446.1 tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Harivaṃśa
HV, 8, 45.1 tvaṣṭā tu tejasā tena viṣṇoś cakram akalpayat /
HV, 15, 44.1 mama prajvalitaṃ cakraṃ niśāmyaitat sudurjayam /
HV, 15, 57.1 na tv ahaṃ tasya jāne vai nivṛttaṃ cakram uttamam /
HV, 30, 6.1 yaś cakraṃ vartayaty eko mānuṣāṇām anāmayam /
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kūrmapurāṇa
KūPur, 1, 39, 36.2 jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ //
KūPur, 2, 41, 7.1 uktvā manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
KūPur, 2, 41, 7.2 kṣiptametanmayā cakramanuvrajata māciram /
KūPur, 2, 41, 8.1 tato mumoca taccakraṃ te ca tat samanuvrajan /
Liṅgapurāṇa
LiPur, 1, 36, 46.2 cakramudyamya bhagavāndidhakṣurmunisattamam //
LiPur, 1, 36, 48.1 dṛṣṭvā tatkuṇṭhitāgraṃ hi cakraṃ cakriṇamāha saḥ /
LiPur, 1, 54, 5.2 jyotiṣāṃ cakramādāya satataṃ parigacchati //
LiPur, 1, 65, 17.1 labdhavān bhagavāṃścakraṃ kṛṣṇaḥ kālāgnisannibham /
LiPur, 1, 84, 59.2 viṣṇoś ca śaṅkhaṃ cakraṃ ca gadāmabjaṃ prayatnataḥ //
LiPur, 1, 98, 170.2 sudarśanākhyaṃ cakraṃ ca dadāmi tava śobhanam //
LiPur, 1, 98, 176.2 evamuktvā dadau cakraṃ sūryāyutasamaprabham //
LiPur, 1, 98, 178.1 dattvainaṃ nayanaṃ cakraṃ viṣṇave nīlalohitaḥ /
LiPur, 1, 100, 23.2 atha viṣṇurmahātejāś cakram udyamya mūrchitaḥ //
LiPur, 1, 100, 28.2 punarutthāya taṃ hantuṃ cakramudyamya sa prabhuḥ //
LiPur, 1, 102, 36.2 śiraḥ prakampayan viṣṇuś cakram udyamya saṃsthitaḥ //
LiPur, 1, 102, 37.2 cakraṃ kṣeptuṃ na śaśāka bāhūṃścālayituṃ na ca //
LiPur, 2, 5, 138.2 pṛṣṭhataścakramālokya tamorāśiṃ durāsadam //
LiPur, 2, 5, 142.2 nivārya cakraṃ dhvāntaṃ ca bhaktānugrahakāmyayā //
Matsyapurāṇa
MPur, 11, 29.1 pṛthakcakāra tattejaścakraṃ viṣṇor akalpayat /
MPur, 101, 2.2 haimaṃ cakraṃ triśūlaṃ ca dadyādviprāya vāsasī //
MPur, 101, 58.1 ekādaśyāṃ ca naktāśī yaścakraṃ vinivedayet /
MPur, 124, 27.1 jyotiṣāṃ cakramādāya satataṃ parigacchati /
MPur, 124, 75.1 tato mandataraṃ tābhyāṃ cakraṃ tu bhramate punaḥ /
MPur, 125, 41.1 chandobhirvājirūpaistairyathācakraṃ samāsthitaiḥ /
MPur, 127, 28.2 jyotiṣāṃ cakramādāya ākarṣaṃstamadhomukhaḥ /
MPur, 150, 194.1 jagrāha cakramaṣṭāraṃ tailadhautaṃ raṇāntakam /
MPur, 151, 31.1 nārāyaṇāstraṃ grasano gṛhītvā cakraṃ nimiḥ svāstravaraṃ mumoca /
MPur, 151, 34.1 jagrāha cakraṃ tapanāyutābham ugrāramātmānamiva dvitīyam /
MPur, 151, 35.1 cakraṃ tadākāśagataṃ vilokya sarvātmanā daityavarāḥ svavīryaiḥ /
MPur, 153, 197.1 labdhasaṃjñaḥ kṣaṇādviṣṇuścakraṃ jagrāha durdharam /
MPur, 174, 37.1 arighnamamarādīnāṃ cakraṃ gṛhya gadādharaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 67.2, 1.4 yathā kulālaścakraṃ bhramayitvā ghaṭaṃ karoti mṛtpiṇḍaṃ cakram āropya /
SKBh zu SāṃKār, 67.2, 1.4 yathā kulālaścakraṃ bhramayitvā ghaṭaṃ karoti mṛtpiṇḍaṃ cakram āropya /
SKBh zu SāṃKār, 67.2, 1.5 punaḥ kṛtvā ghaṭaṃ paryāmuñcati cakraṃ bhramatyeva saṃskāravaśāt /
Varāhapurāṇa
VarPur, 27, 21.1 tacchrutvā cakramādāya garuḍastho janārdanaḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 45.1 haste tu dakṣiṇe cakraṃ dṛṣṭvā tasya pitāmahaḥ /
ViPur, 2, 12, 27.1 tailapīḍā yathā cakraṃ bhramanto bhrāmayanti vai /
ViPur, 3, 2, 11.1 tvaṣṭaiva tejasā tena viṣṇoścakramakalpayat /
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 4, 12, 16.1 taccāricakram apāstaputrakalatrabandhubalakośaṃ svam adhiṣṭhānaṃ parityajya diśaḥ pratividrutam //
ViPur, 4, 13, 97.1 kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanuṣaḥ śiraś cicheda //
ViPur, 5, 17, 29.1 yenāgnividyudraviraśmimālākarālam atyugramapāsya cakram /
ViPur, 5, 17, 29.2 cakraṃ ghnatā daityapaterhṛtāni daityāṅganānāṃ nayanāñjanāni //
ViPur, 5, 28, 28.2 dvārakāmājagāmātha yaducakraṃ sa keśavaḥ //
ViPur, 5, 29, 17.1 tāṃścicheda hariḥ pāśānkṣiptvā cakraṃ sudarśanam /
ViPur, 5, 29, 21.2 kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā //
ViPur, 5, 30, 65.2 jagrāha vāsavo vajraṃ kṛṣṇaścakraṃ sudarśanam //
ViPur, 5, 30, 67.2 na mumoca tathā cakraṃ śakraṃ tiṣṭheti cābravīt //
ViPur, 5, 33, 35.2 jagrāha daityacakrārirhariścakraṃ sudarśanam //
ViPur, 5, 33, 36.1 muñcato bāṇanāśāya taccakraṃ madhuvidviṣaḥ /
ViPur, 5, 34, 8.2 nijacihnamahaṃ cakraṃ samutsrakṣye tvayīti vai //
ViPur, 5, 34, 10.2 samutsrakṣyāmi te cakraṃ nijacihnamasaṃśayam //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 37.2 vibhāvya lobhānṛtajihmahiṃsanādyadharmacakraṃ gamanāya paryadhāt //
BhāgPur, 2, 2, 24.2 vidhūtakalko 'tha harerudastāt prayāti cakraṃ nṛpa śaiśumāram //
BhāgPur, 2, 7, 20.1 cakraṃ ca dikṣvavihataṃ daśasu svatejo manvantareṣu manuvaṃśadharo bibharti /
BhāgPur, 4, 15, 16.2 hariḥ sudarśanaṃ cakraṃ tatpatnyavyāhatāṃ śriyam //
BhāgPur, 11, 13, 34.1 īkṣeta vibhramam idaṃ manaso vilāsaṃ dṛṣṭaṃ vinaṣṭam atilolam alātacakram /
Bhāratamañjarī
BhāMañj, 1, 63.2 dvādaśāraṃ tathā cakraṃ kumāraiḥ ṣaḍbhirañcitam //
BhāMañj, 1, 67.2 paṭaṃ cakraṃ vayasyaṃ ca naraṃ ca vṛṣavāhanam //
BhāMañj, 1, 1345.1 sudarśanaṃ ca kṛṣṇāya cakraṃ kaumodakīṃ tathā /
BhāMañj, 5, 332.1 sakaustubhaṃ prabhācakraṃ bibhrāṇaḥ pallavāruṇam /
BhāMañj, 5, 335.2 mitrasya rāhuvitrāmatrāṇaṃ cakramivāsṛjat //
BhāMañj, 7, 208.1 chinnakhaḍgaḥ samādāya cakraṃ vikramalāñchanaḥ /
BhāMañj, 7, 209.2 taccakraṃ tilaśaścakruḥ śaraiḥ saṃhāraśaṅkitāḥ //
BhāMañj, 7, 578.1 chittvā ghaṭotkaco hṛṣṭaṃ cakraṃ kālānalaprabham /
BhāMañj, 7, 645.2 nirbhinno rākṣasaścakraṃ prāhiṇotkarṇapāvakam //
BhāMañj, 7, 646.2 cakāra khaṇḍaśaścakraṃ karṇaḥ sāvegamāśugaiḥ //
BhāMañj, 8, 203.1 atrāntare mahī svayaṃ rathacakraṃ vidhervaśāt /
BhāMañj, 8, 204.1 tatastaccakramuddhartumudyato viṣamasthitaḥ /
BhāMañj, 13, 18.2 saktasya śatruṇā tasmādbhūste cakraṃ grasiṣyati //
BhāMañj, 13, 692.2 śaṅkākulaścāracakraṃ visṛjya prāpa taṃ dvijam //
BhāMañj, 13, 1782.1 sa galitasakalāntaḥsvāntaviśrāntimūlodgatanijabalaśaktisphoṭitāśeṣacakram /
Garuḍapurāṇa
GarPur, 1, 11, 25.1 tadvat khaḍgaṃ tathā cakraṃ nyasetpārśvadvayordvayam /
GarPur, 1, 13, 1.3 namonamaste movidaṃ cakraṃ gṛhya sudarśanam //
GarPur, 1, 20, 1.3 pāśaṃ dhanuśca cakraṃ ca mudraraṃ śūlapaṭṭiśam //
GarPur, 1, 28, 9.2 aṅgāni yathā cakraṃ ca sucakraṃ ca vicakraṃ ca tathaica //
GarPur, 1, 28, 10.1 trailokyarakṣakaṃ cakram asurārisudarśanam /
GarPur, 1, 29, 6.2 cakraṃ gadāṃ ca khaḍgaṃ ca musalaṃ śaṃmakhaśarṅgakam //
GarPur, 1, 34, 11.3 śaṅkhaṃ cakraṃ gadāṃ padmaṃ dhārayantaṃ caturbhujam //
GarPur, 1, 34, 40.2 śaṅkhaṃ padmaṃ tathā cakraṃ gadāṃ pūrvādito 'rcayet //
GarPur, 1, 38, 5.2 vajraṃ cakraṃ śalākāṃ ca aṣṭādaśabhujāṃ smaret //
GarPur, 1, 133, 11.1 śaraṃ cakraṃ śalākāṃ ca durgāmāyudhasaṃyutām /
Mātṛkābhedatantra
MBhT, 7, 46.2 anena vāyuyogena kuṇḍalīcakraṃ saṃcaret //
Narmamālā
KṣNarm, 2, 88.2 dhūrto dhūlipaṭe cakre rāśicakraṃ mudhaiva saḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 195.1 svāhā anena siddhamantreṇa śakticakraṃ prapūjayet /
RRĀ, Ras.kh., 3, 204.2 tenāpūrya kaṭāhaṃ taṃ siddhacakraṃ tato 'rcayet //
RRĀ, V.kh., 20, 18.1 kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam /
RRĀ, V.kh., 20, 20.1 taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet /
Rasendracūḍāmaṇi
RCūM, 5, 136.2 mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //
Rasārṇava
RArṇ, 2, 77.2 kuṇḍaṃ vidhāya deveśi yonicakraṃ samekhalam //
RArṇ, 14, 24.1 pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /
Skandapurāṇa
SkPur, 4, 37.1 tato manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
SkPur, 4, 37.2 kṣiptametanmayā cakramanuvrajata māciram //
SkPur, 4, 38.2 tato mumoca tac cakraṃ te ca tat samanvavrajan //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
Tantrāloka
TĀ, 4, 269.1 bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi /
TĀ, 5, 33.1 svātmocchalattayā bhrāmyaccakraṃ saṃcintayenmahat /
TĀ, 5, 34.1 praśāmyadbhāvayeccakraṃ tataḥ śāntaṃ tataḥ śamam /
TĀ, 5, 37.2 pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet //
TĀ, 5, 38.2 asaṃkhyārasahasraṃ vā cakraṃ dhyāyed ananyadhīḥ //
TĀ, 7, 57.1 dvistriścaturvā mātrābhirvidyāṃ vā cakrameva vā /
TĀ, 16, 45.1 sthitaṃ taddevatācakraṃ tena sāreṇa tarpayet /
TĀ, 21, 25.3 yāvad dhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ //
Ānandakanda
ĀK, 1, 11, 16.1 śrīguruṃ siddhacakraṃ ca bhairavaṃ bhairavīṃ tathā /
ĀK, 1, 21, 61.1 cakraṃ sarasijaṃ pāśamutpalaṃ śālimañjarīm /
ĀK, 1, 23, 618.1 pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /
Āryāsaptaśatī
Āsapt, 2, 234.2 tudati mama hṛdayanipuṇā rādhācakraṃ kirīṭīva //
Dhanurveda
DhanV, 1, 8.1 dhanuścakraṃ tu kuntaṃ ca khaḍgaṃ ca churikāṃ gadām /
DhanV, 1, 188.2 śaṅkhaṃ cakraṃ gadāṃ śaktiṃ mudgaraṃ parighaṃ tathā //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 86.1 tato viṣṇuḥ svakaṃ cakram upasaṃhṛtavān raveḥ /
GokPurS, 8, 72.2 tat saṃgṛhya śivaś cakre raudraṃ cakraṃ sudarśanam //
GokPurS, 9, 9.2 tac chrutvā bhagavān viṣṇuś cakraṃ saṃgṛhya pāṇinā //
Haribhaktivilāsa
HBhVil, 2, 205.1 ṣoḍaśāraṃ likhec cakraṃ navanābham athāpi vā /
HBhVil, 2, 211.1 aiśānyāṃ vinyasecchaṅkham āgneyyāṃ cakram eva ca /
HBhVil, 3, 168.1 nālokayed diśo bhāgān jyotiś cakraṃ nabho 'malam /
HBhVil, 4, 297.2 cakraṃ ca dakṣiṇe bāhau śaṅkhaṃ vāme'pi dakṣiṇe /
HBhVil, 4, 297.3 gadāṃ vāme gadādhastāt punaś cakraṃ ca dhārayet //
HBhVil, 5, 277.4 padmaṃ śaṅkhaṃ tathā cakraṃ gadāṃ vahati keśavaḥ //
HBhVil, 5, 278.1 śaṅkhaṃ padmaṃ gadāṃ cakraṃ dhatte nārāyaṇaḥ sadā /
HBhVil, 5, 278.2 gadāṃ cakraṃ tathā śaṅkhaṃ padmaṃ vahati mādhavaḥ //
HBhVil, 5, 279.1 cakraṃ padmaṃ tathā śaṅkhaṃ gadāṃ ca puruṣottamaḥ /
HBhVil, 5, 279.2 padmaṃ kaumodakīṃ śaṅkhaṃ cakraṃ dhatte'py adhokṣajaḥ //
HBhVil, 5, 280.2 cakraṃ gadāṃ padmaśaṅkhau govindo dharate bhujaiḥ //
HBhVil, 5, 281.1 gadāṃ padmaṃ tathā śaṅkhaṃ cakraṃ viṣṇur bibharti yaḥ /
HBhVil, 5, 281.2 cakraṃ śaṅkhaṃ tathā padmaṃ gadāṃ ca madhusūdanaḥ //
HBhVil, 5, 282.1 gadāṃ sarojaṃ cakraṃ ca śaṅkhaṃ dhatte'cyutaḥ sadā /
HBhVil, 5, 282.2 śaṅkhaṃ kaumodakīṃ cakram upendraḥ padmam udvahet //
HBhVil, 5, 283.2 padmaṃ kaumodakīṃ cakraṃ śaṅkhaṃ dhatte trivikramaḥ //
HBhVil, 5, 284.1 śaṅkhaṃ cakraṃ gadāṃ padmaṃ vāmano vahate sadā /
HBhVil, 5, 284.2 padmaṃ cakraṃ gadāṃ śaṅkhaṃ śrīdharo vahate bhujaiḥ //
HBhVil, 5, 285.1 cakraṃ padmaṃ gadāṃ śaṅkhaṃ narasiṃho bibharti yaḥ /
HBhVil, 5, 286.2 hṛṣīkeśo gadāṃ cakraṃ padmaṃ śaṅkhaṃ ca dhārayet //
HBhVil, 5, 287.1 padmanābho vahet śaṅkhaṃ padmaṃ cakraṃ gadāṃ tathā /
HBhVil, 5, 287.2 padmaṃ cakraṃ gadāṃ śaṅkhaṃ dhatte dāmodaraḥ sadā //
HBhVil, 5, 288.1 śaṅkhaṃ cakraṃ sarojaṃ ca gadāṃ vahati yo hariḥ /
HBhVil, 5, 288.2 śaṅkhaṃ kaumodakīṃ padmaṃ cakraṃ viṣṇur bibharti yaḥ //
HBhVil, 5, 325.1 sphuṭitaṃ viṣamaṃ cakraṃ nārasiṃhaṃ tu kāpilam /
HBhVil, 5, 337.2 vaikuṇṭham maṇivarṇābhaṃ cakram ekaṃ tathā dhvajam /
HBhVil, 5, 382.1 śālagrāmaśilācakraṃ yo dadyād dānam uttamam /
HBhVil, 5, 423.2 śālagrāmaśilācakraṃ yo dadyād dānam uttamam /
HBhVil, 5, 452.3 pūjayitvā śilācakraṃ labhante śāśvataṃ padam //
Kokilasaṃdeśa
KokSam, 1, 39.2 kṣatradhvaṃsāt svayamuparato viprasātkṛtya kṛtsnaṃ pṛthvīcakraṃ bhṛgukulapatiryattaṭe saṃnidhatte //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 11.1 gandhapuṣpākṣatādīṃś ca dakṣiṇabhāge dīpān abhito dattvā mūlena cakram abhyarcya mūlatrikhaṇḍaiḥ prathamatryasre //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 7.1 anye ca madhyamakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā vimalanirbhāsacakraṃ pravartayāmāsuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 24, 2.2 cakraṃ jagrāha tatraiva svedājjātā saridvarā //
SkPur (Rkh), Revākhaṇḍa, 47, 19.1 śaṅkhaṃ cakraṃ gadāṃ cāpaṃ saṃgṛhya parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 40.1 cakraṃ kareṇa saṃgṛhya gadācakradharaḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 64.2 amoghaṃ cakramādāya muktaṃ tasya ca mūrdhani //
SkPur (Rkh), Revākhaṇḍa, 109, 8.2 vidhvastahastyaśvarathānmahātmā jagrāha cakraṃ ripusaṅghanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 45.1 tato viṣṇuḥ svayaṃ kruddhaścakraṃ gṛhya sudarśanam /
SkPur (Rkh), Revākhaṇḍa, 218, 41.2 samaṃ tapaṃ cakram iti puṇyaṃ tatparikīrtitam //
Uḍḍāmareśvaratantra
UḍḍT, 11, 8.1 dvādaśāraṃ likhec cakraṃ kuṅkumena samanvitam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 17, 1.0 vājapeye brahmaudumbaraṃ rathacakram ārohati vājasyāhaṃ savituḥ save satyasavasya bṛhaspater uttamaṃ nākaṃ roheyam iti //