Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1094
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tāṃ rajanīm uṣya viśvāmitro mahāyaśāḥ / (1.1) Par.?
prahasya rāghavaṃ vākyam uvāca madhurākṣaram // (1.2) Par.?
parituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ / (2.1) Par.?
prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ // (2.2) Par.?
devāsuragaṇān vāpi sagandharvoragān api / (3.1) Par.?
yair amitrān prasahyājau vaśīkṛtya jayiṣyasi // (3.2) Par.?
tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ / (4.1) Par.?
daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava // (4.2) Par.?
dharmacakraṃ tato vīra kālacakraṃ tathaiva ca / (5.1) Par.?
viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca // (5.2) Par.?
vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā / (6.1) Par.?
astraṃ brahmaśiraś caiva aiṣīkam api rāghava // (6.2) Par.?
dadāmi te mahābāho brāhmam astram anuttamam / (7.1) Par.?
gade dve caiva kākutstha modakī śikharī ubhe // (7.2) Par.?
pradīpte naraśārdūla prayacchāmi nṛpātmaja / (8.1) Par.?
dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca // (8.2) Par.?
vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam / (9.1) Par.?
aśanī dve prayacchāmi śuṣkārdre raghunandana // (9.2) Par.?
dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā / (10.1) Par.?
āgneyam astraṃ dayitaṃ śikharaṃ nāma nāmataḥ // (10.2) Par.?
vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava / (11.1) Par.?
astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca // (11.2) Par.?
śaktidvayaṃ ca kākutstha dadāmi tava cānagha / (12.1) Par.?
kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam // (12.2) Par.?
dhārayanty asurā yāni dadāmy etāni sarvaśaḥ / (13.1) Par.?
vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ // (13.2) Par.?
asiratnaṃ mahābāho dadāmi nṛvarātmaja / (14.1) Par.?
gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ // (14.2) Par.?
prasvāpanapraśamane dadmi sauraṃ ca rāghava / (15.1) Par.?
darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane // (15.2) Par.?
madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā / (16.1) Par.?
paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ / (16.2) Par.?
pratīccha naraśārdūla rājaputra mahāyaśaḥ // (16.3) Par.?
tāmasaṃ naraśārdūla saumanaṃ ca mahābalam / (17.1) Par.?
saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja // (17.2) Par.?
satyam astraṃ mahābāho tathā māyādharaṃ param / (18.1) Par.?
ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam // (18.2) Par.?
somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam / (19.1) Par.?
dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam // (19.2) Par.?
etān nāma mahābāho kāmarūpān mahābalān / (20.1) Par.?
gṛhāṇa paramodārān kṣipram eva nṛpātmaja // (20.2) Par.?
sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā / (21.1) Par.?
dadau rāmāya suprīto mantragrāmam anuttamam // (21.2) Par.?
japatas tu munes tasya viśvāmitrasya dhīmataḥ / (22.1) Par.?
upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam // (22.2) Par.?
ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā / (23.1) Par.?
ime sma paramodāra kiṃkarās tava rāghava // (23.2) Par.?
pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā / (24.1) Par.?
manasā me bhaviṣyadhvam iti tāny abhyacodayat // (24.2) Par.?
tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim / (25.1) Par.?
abhivādya mahātejā gamanāyopacakrame // (25.2) Par.?
Duration=0.16461706161499 secs.