Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 73, 10.0 tam asmai prāyacchan //
JB, 1, 117, 7.0 tenābhyo 'nnādyaṃ prāyacchad varṣam evāpanidhanena //
JB, 1, 155, 3.0 tebhya etāḥ kalindāḥ prāyacchann etāsu śrāmyateti //
JB, 1, 155, 4.0 tad yat kalibhyaḥ kalindāḥ prāyacchaṃs tat kalindānāṃ kalindatvam //
JB, 1, 185, 2.0 indro yatīn sālāvṛkebhyaḥ prāyacchat //
JB, 1, 186, 9.0 tasmā iḍāṃ prāyacchat //
JB, 1, 186, 12.0 tasmai kṣatraṃ prāyacchat //
JB, 1, 186, 15.0 tasmā athakāraṃ prāyacchat //
JB, 1, 192, 2.0 tām indrāya prāyacchat //
JB, 1, 193, 10.0 tasmā etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad yad asya vīryam āsīt tad ādāya śakvaryaḥ //
JB, 1, 194, 1.0 tasmai śakvaryaḥ prāyacchat //
JB, 1, 194, 6.0 sa etad apaśyad yāvaty etad ādityo viṣito bhavati tasmai tāvaty eva prāyacchat //
JB, 1, 197, 7.0 tebhya etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad etenaiṣāṃ chandobhiś chandāṃsi saṃvṛjya mām upasaṃpādayatheti //
JB, 1, 203, 12.0 tasmā etām apaharasam anuṣṭubhaṃ prāyacchat //
JB, 1, 203, 18.0 tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyacchat //
JB, 1, 203, 25.0 atho yad evāsmai haro nirmāya prāyacchat //
JB, 1, 213, 2.0 prajāpatir uṣasaṃ svāṃ duhitaraṃ bṛhaspataye prāyacchat //
JB, 1, 233, 4.0 annam eva tat kṛtvā devebhyaḥ somaṃ rājānaṃ prayacchati //
JB, 1, 233, 6.0 tam etad abhiṣutyānnaṃ kṛtvā devebhyaḥ prayacchati //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 274, 3.0 sa yarhi vai prajāpatiḥ prajābhyo vṛṣṭim annādyaṃ prayacchati chādyanta ete tarhi //
JB, 1, 278, 14.0 tam etaṃ yajñasya rasaṃ pravṛhya purānyasmāt prajāpataye prayacchati tasmād bahiṣpavamānena stoṣyantaḥ prahvārā iva prakupitā iva sarpanti //
JB, 1, 286, 10.0 pradānaṃ me prayacchety abravīt //
JB, 1, 286, 11.0 tasyai dve aṣṭākṣare pade prāyacchat //
JB, 1, 286, 17.0 pradānaṃ me prayacchety abravīt //
JB, 1, 286, 18.0 tasyai dvādaśākṣaraṃ padaṃ prāyacchat //
JB, 1, 286, 21.0 sarvam eva ma ātmānaṃ prayacchety abravīt //
JB, 1, 286, 26.0 tasyai sarvam ātmānaṃ prāyacchat //
JB, 1, 286, 27.0 tad yad gāyatrī sarvam ātmānaṃ prāyacchat tasmād brāhmaṇaḥ sarveṇātmanā kṣatriyam abhyeti //
JB, 1, 286, 28.0 atho yaj jagatī na sarvam ivātmānaṃ prāyacchat tasmād u kṣatrād viḍ apakrāmam iva carati //
JB, 1, 298, 8.0 tad abravīn mithune 'nte sānupūrvaṃ me yogaṃ prayaccheti //
JB, 1, 298, 11.0 tasmā etaṃ pūrvaṃ yogaṃ prāyacchad etaṃ pūrvāhṇam //
JB, 1, 321, 7.0 taṃ devebhyaḥ prāyacchat //
JB, 1, 321, 8.0 gāyatreṇaiva prātassavanaṃ prāyacchat //
JB, 1, 350, 26.0 sa yaḥ paśūnāṃ pradātā sa naḥ paśūn prayacchād iti //
JB, 1, 351, 12.0 yady u mārjyaḥ syād ya evainaṃ samprati dhiṣṇyaḥ syāt taṃ prati sadaso viyutya prayacchet //
JB, 1, 358, 7.0 etā vyāhṛtīḥ prayacchann etābhir enaṃ bhiṣajyātheti //
JB, 2, 64, 15.0 tata ābhyaḥ prajābhyo 'nnādyaṃ prayacchati //
JB, 2, 64, 16.0 sa yadāsmai vrataṃ prayacchet sarvam eva vratayet sarvasyānnādyasyāvaruddhyai //