Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16218
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trayo ha vā ete samudrā yat pavamānā agnir vāyur asāv ādityaḥ // (1) Par.?
taiś channair udgāyet // (2) Par.?
sa yarhi vai prajāpatiḥ prajābhyo vṛṣṭim annādyaṃ prayacchati chādyanta ete tarhi // (3) Par.?
prajāpatir eṣa yad udgātā // (4) Par.?
sa yat pavamānaiś channair udgāyati chādayaty eva yajamānam annādyena chādayaty ātmānaṃ chādayati prajāḥ // (5) Par.?
bahuvarṣī tatra parjanyo bhavatīti ha smāha kūṭaś śailano yatrāham udgāyāmīti // (6) Par.?
yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ // (7) Par.?
rūpaṃ rūpaṃ vāva tatra kalyāṇam ājāyata ity etaddha tad vidvān uvāca // (8) Par.?
yo vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate // (9) Par.?
devā vai pavamānāḥ // (10) Par.?
prajāḥ pṛṣṭhokthāni // (11) Par.?
taiś channaiḥ parokṣam aniruktaiḥ pavamānair udgāyet // (12) Par.?
channā iva hi parokṣam aniruktā iva devāḥ // (13) Par.?
prajāḥ pṛṣṭhokthāni // (14) Par.?
tair acchannaiḥ pratyakṣaṃ niruktair udgāyet // (15) Par.?
acchannā iva hi pratyakṣaṃ niruktā iva manuṣyāḥ // (16) Par.?
etad vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate ya evaṃ veda // (17) Par.?
Duration=0.062120914459229 secs.