Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): virāj

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16155
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
virāṭsampadaiva yajñena yajetety āhuḥ // (1) Par.?
annaṃ vai virāṭ // (2) Par.?
annam u ha vai devānāṃ somo rājā // (3) Par.?
annam eva tat kṛtvā devebhyaḥ somaṃ rājānaṃ prayacchati // (4) Par.?
na ha vā eṣo 'nabhiṣuto devānām annam // (5) Par.?
tam etad abhiṣutyānnaṃ kṛtvā devebhyaḥ prayacchati // (6) Par.?
yaddha vā iha devebhyaḥ karoti tad asmai devāḥ kurvanti // (7) Par.?
ta enaṃ samṛddhāḥ prajayā paśubhir annādyena samardhayanti // (8) Par.?
virāṇ nātiyaṣṭavyety āhuḥ // (9) Par.?
yo ha vai virājam atiyajate punar ha so 'muṣmin loke yajamāna āste // (10) Par.?
sa rūkṣaḥ paruṣo virājaṃ saṃpipādayiṣann īpsann anāpnuvann āste // (11) Par.?
kva hi tad āpsyati yad ito 'nāptvā praiti // (12) Par.?
paruṣān iva hāsīnān asito daivala uvāca ka eta āsata iti // (13) Par.?
ye virājam atyayajāmahīti hocuḥ // (14) Par.?
tān hābhyuvāda // (15) Par.?
sa rathād avapadyate // (16) Par.?
Duration=0.030141115188599 secs.