Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Ṛgvedakhilāni
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnākara
Rasārṇava
Skandapurāṇa
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 37.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
Gautamadharmasūtra
GautDhS, 1, 4, 27.1 daśa pūrvān daśa parān ātmānaṃ ca brāhmīputro brāhmīputraḥ //
GautDhS, 3, 9, 17.1 dvitīyam āptvā daśa pūrvān daśa parān ātmānaṃ caikaviṃśaṃ paṅktiṃ ca punāti //
Gopathabrāhmaṇa
GB, 1, 4, 21, 5.0 abhijitābhijitaṃ svarasāmabhiḥ parānt svarasāmānaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 52, 3.0 yo ha tatra brūyād āsān nvā ayaṃ yajamānasyāvāpsīt kṣipre parān āsān āvapsyate jyeṣṭhagṛhyaṃ rotsyatīti tathā haiva syāt //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 8, 24.0 vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturaḥ //
MS, 1, 10, 8, 24.0 vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturaḥ //
MS, 1, 10, 18, 47.0 trīn parān anvācaṣṭe //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
Taittirīyasaṃhitā
TS, 2, 2, 2, 4.6 bhāgadheyenaivainaṃ śamayitvā parān abhinirdiśati /
Vasiṣṭhadharmasūtra
VasDhS, 3, 42.1 parān apy ācāmayataḥ pādau yā vipruṣo gatāḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 24, 9.0 tatra ye pāpakṛtas ta eva dhvaṃsanti yathā parṇaṃ vanaspater na parān hiṃsanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 1.1 alaṃkṛtya kanyām udakapūrvāṃ dadyād eṣa brāhmo vivāhas tasyāṃ jāto dvādaśāvarān dvādaśa parān punāty ubhayataḥ //
ĀśvGS, 1, 6, 2.1 ṛtvije vitate karmaṇi dadyād alaṃkṛtya sa daivo daśāvarān daśa parān punāty ubhayataḥ //
ĀśvGS, 1, 6, 3.1 saha dharmaṃ carata iti prājāpatyo 'ṣṭāvarān aṣṭa parān punāty ubhayataḥ //
ĀśvGS, 1, 6, 4.1 gomithunaṃ dattvopayaccheta sa ārṣaḥ saptāvarān sapta parān punāty ubhayataḥ //
Ṛgvedakhilāni
ṚVKh, 3, 16, 5.1 parān kṛṇuṣva dāsān devīvaśān anvavāyinaḥ /
Aṣṭasāhasrikā
ASāh, 7, 11.7 svayaṃ naṣṭāḥ parān api nāśayiṣyanti /
ASāh, 7, 11.8 svayaṃ gambhīrāṃ prajñāpāramitām ajānānā anavabudhyamānāḥ parān api grāhayiṣyanti nātra śikṣitavyamiti vācaṃ bhāṣiṣyante /
Buddhacarita
BCar, 10, 27.2 vyūḍhānyanīkāni vigāhya bāṇairmayā sahāyena parān jigīṣa //
Carakasaṃhitā
Ca, Sū., 5, 80.2 parānapi kharān bhakṣyāṃstailagaṇḍūṣadhāraṇāt //
Ca, Sū., 8, 33.1 parān sukṛtino lokān puṇyakarmā prapadyate /
Ca, Vim., 3, 21.2 ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante //
Mahābhārata
MBh, 1, 7, 3.2 sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān //
MBh, 1, 25, 13.1 tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ /
MBh, 1, 64, 38.2 japahomaparān siddhān dadarśa paravīrahā //
MBh, 1, 69, 13.2 yatra vācyāḥ paraiḥ santaḥ parān āhustathāvidhān //
MBh, 1, 171, 23.2 parāśara parān dharmāñ jānañ jñānavatāṃ vara //
MBh, 1, 181, 1.3 ūcustaṃ bhīr na kartavyā vayaṃ yotsyāmahe parān //
MBh, 1, 181, 8.6 padātayaḥ sarva eva pratyayudhyanta te parān /
MBh, 1, 192, 7.103 niryayuḥ pṛthivīpālāścālayantaḥ parān raṇe /
MBh, 1, 192, 7.113 niryayur nagaradvārāt trāsayantaḥ parān raṇe /
MBh, 1, 192, 7.191 abhipede parān saṃkhye vajrapāṇir ivāsurān /
MBh, 1, 212, 1.436 ajighāṃsan parān pārthaścicheda niśitaiḥ śaraiḥ /
MBh, 2, 5, 12.1 kaccid ātmānam anvīkṣya parāṃśca jayatāṃ vara /
MBh, 2, 5, 50.2 parāñ jigīṣase pārtha pramattān ajitendriyān //
MBh, 2, 16, 3.2 nayena vidhidṛṣṭena yad upakramate parān //
MBh, 2, 20, 19.1 māvamaṃsthāḥ parān rājannāsti vīryaṃ nare nare /
MBh, 2, 70, 13.2 akṣudrān dṛḍhabhaktāṃśca daivatejyāparān sadā //
MBh, 3, 18, 2.2 utpatadbhir ivākāśaṃ tair hayair anvayāt parān //
MBh, 3, 49, 8.2 manyāmahe jitān ājau parān prāptāṃ ca medinīm //
MBh, 3, 49, 11.1 vayaṃ hi saha kṛṣṇena hatvā karṇamukhān parān /
MBh, 3, 79, 21.2 manyāmahe jitān ājau parān prāptāṃ ca medinīm //
MBh, 3, 90, 2.1 tvaṃ hi dharmān parān vettha tapāṃsi ca tapodhana /
MBh, 3, 92, 2.1 parāṃś ca nirguṇān manye na ca dharmaratān api /
MBh, 3, 120, 25.2 yotsyāma vikramya parāṃs tadā vai suyodhanas tyakṣyati jīvalokam //
MBh, 3, 173, 16.3 tvadarthayogaprabhavapradhānāḥ samaṃ kariṣyāma parān sametya //
MBh, 3, 234, 9.2 parigṛhyāgrato rājañjaghnatuḥ śataśaḥ parān //
MBh, 3, 284, 36.2 vijitya vā parān ājau yaśaḥ prāpsyāmi kevalam //
MBh, 3, 299, 24.2 bhavān vidhattāṃ tat sarvaṃ kṣipraṃ jeṣyāmahe parān //
MBh, 4, 1, 2.66 tad vidhattāṃ bhavān sarvaṃ kṣipraṃ jeṣyāmahe parān /
MBh, 4, 28, 11.2 nyāyenānamya ca parān balāccānamya durbalān //
MBh, 4, 36, 10.3 dṛṣṭvaiva hi parān ājāvātmā pravyathatīva me //
MBh, 4, 42, 31.2 ārakṣāśca vidhīyantāṃ yatra yotsyāmahe parān //
MBh, 4, 47, 11.3 tat saṃvidhīyatāṃ kṣipraṃ mā no hyartho 'tigāt parān //
MBh, 4, 56, 17.1 tam āyāntaṃ mahābāhuṃ jigīṣantaṃ raṇe parān /
MBh, 5, 3, 10.2 evam apyayam atyantaṃ parānnārhati yācitum //
MBh, 5, 47, 28.1 yadābhimanyuḥ paravīraghātī śaraiḥ parānmegha ivābhivarṣan /
MBh, 5, 47, 41.1 yadā śinīnām adhipo mayoktaḥ śaraiḥ parānmegha iva pravarṣan /
MBh, 5, 52, 2.1 tvam eva hi parākrāntān ācakṣīthāḥ parānmama /
MBh, 5, 54, 1.3 samarthāḥ sma parān rājan vijetuṃ samare vibho //
MBh, 5, 54, 11.2 prāṇān vā samparityajya pratiyudhyāmahe parān //
MBh, 5, 54, 22.2 parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha /
MBh, 5, 70, 57.1 hatvāpyanuśayo nityaṃ parān api janārdana /
MBh, 5, 70, 92.1 asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam /
MBh, 5, 90, 7.1 ekaḥ karṇaḥ parāñ jetuṃ samartha iti niścitam /
MBh, 5, 93, 13.2 putrān sthāpaya kauravya sthāpayiṣyāmyahaṃ parān //
MBh, 5, 122, 26.2 parān vṛṇīte svān dveṣṭi taṃ gauḥ śapati bhārata //
MBh, 5, 160, 3.1 svavīryaṃ yaḥ samāśritya samāhvayati vai parān /
MBh, 5, 160, 4.1 paravīryaṃ samāśritya yaḥ samāhvayate parān /
MBh, 5, 160, 5.2 svayaṃ kāpuruṣo mūḍhaḥ parāṃśca kṣeptum icchasi //
MBh, 5, 164, 29.2 yathā satatago rājannābhihatya parān raṇe //
MBh, 5, 164, 31.2 utsmayann abhyupaityeṣa parān rathapathe sthitān //
MBh, 5, 164, 33.2 haniṣyati parān rājan pūrvavairam anusmaran //
MBh, 5, 168, 5.1 eṣa yotsyati saṃgrāme sūdayan vai parān raṇe /
MBh, 5, 195, 15.2 ārjavenaiva yuddhena vijeṣyāmo vayaṃ parān //
MBh, 5, 196, 4.1 āhaveṣu parāṃl lokāñ jigīṣanto mahābalāḥ /
MBh, 6, 15, 30.2 pṛṣṭhataḥ ke parān vīrā upāsedhan yatavratāḥ //
MBh, 6, 15, 33.2 samūhe ke parān vīrān pratyayudhyanta saṃjaya //
MBh, 6, 44, 32.2 vikośair vimalaiḥ khaḍgair abhijaghnuḥ parān raṇe //
MBh, 6, 44, 36.2 mātulān bhāgineyāṃśca parān api ca saṃyuge //
MBh, 6, 50, 13.1 yodhāṃśca svān parān vāpi nābhyajānañ jighāṃsayā /
MBh, 6, 50, 93.2 āsthito raudram ātmānaṃ jaghāna samare parān //
MBh, 6, 60, 64.2 pāñcālāḥ pāṇḍavaiḥ sārdhaṃ pṛṣṭhato 'nuyayuḥ parān //
MBh, 6, 68, 33.1 tathaiva tāvakā rājan bhīṣmadroṇamukhāḥ parān /
MBh, 6, 91, 20.2 prayayau siṃhanādena parān abhimukho drutam //
MBh, 6, 97, 22.2 nābhimanyum apaśyanta naiva svānna parān raṇe //
MBh, 6, 102, 9.2 gahane 'gnir ivotsṛṣṭaḥ prajajvāla dahan parān //
MBh, 6, 103, 52.3 sa no dāsyati yaṃ mantraṃ tena yotsyāmahe parān //
MBh, 6, 104, 50.1 ahaṃ tvām anuyāsyāmi parān vidrāvayañ śaraiḥ /
MBh, 6, 105, 8.1 yudhyamānaṃ maheṣvāsaṃ vinighnantaṃ parāñ śaraiḥ /
MBh, 7, 5, 24.2 bhavannetrāḥ parāñ jetum icchāmo dvijasattama //
MBh, 7, 7, 14.2 akarod raudram ātmānaṃ kirañ śaraśataiḥ parān //
MBh, 7, 8, 18.1 āśaṃsantaḥ parāñ jetuṃ jitaśvāsā jitavyathāḥ /
MBh, 7, 15, 49.2 tān viditvā bhṛśaṃ trastān ayuddhamanasaḥ parān //
MBh, 7, 16, 41.2 satyaṃ te pratijānāmi hatān viddhi parān yudhi //
MBh, 7, 19, 53.2 parān svāṃścāpi mṛdnantaḥ paripetur diśo daśa //
MBh, 7, 19, 64.2 mohayitvā parān droṇo yudhiṣṭhiram upādravat //
MBh, 7, 24, 7.2 bāhyaṃ mṛtyubhayaṃ kṛtvā pratyatiṣṭhan parān yudhi //
MBh, 7, 30, 9.2 vīrāḥ samāsadan vīrān agacchan bhīravaḥ parān //
MBh, 7, 31, 29.2 svān anyo 'tha parān anyo jaghāna niśitaiḥ śaraiḥ //
MBh, 7, 35, 16.1 taṃ praviṣṭaṃ parān ghnantaṃ śatrumadhye mahābalam /
MBh, 7, 41, 19.2 parāṃs tu tava sainyasya harṣaḥ paramako 'bhavat //
MBh, 7, 64, 32.2 parān avākirat pārthaḥ parvatān iva nīradaḥ //
MBh, 7, 68, 4.2 raṇe sapatnānnighnantaṃ jigīṣantam parān yudhi //
MBh, 7, 79, 1.3 prāg atvarañ jighāṃsantastathaiva vijayaḥ parān //
MBh, 7, 98, 9.3 sa tvam adya raṇaṃ tyaktvā bhīto harṣayase parān //
MBh, 7, 125, 9.2 parān vijayataścāpi dhārtarāṣṭrānnimajjataḥ //
MBh, 7, 133, 42.3 kathaṃ tān saṃyuge karṇa jetum utsahase parān //
MBh, 7, 139, 15.1 avyagrān eva hi parān kathayasyaparājitān /
MBh, 7, 144, 42.1 sve svān pare parāṃścāpi nijaghnur itaretaram /
MBh, 7, 145, 52.2 iha cel labhyate lakṣyaṃ kṛtsnāñ jeṣyāmahe parān //
MBh, 7, 147, 31.2 tato droṇaśca karṇaśca parān mamṛdatur yudhi //
MBh, 7, 151, 11.1 tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān /
MBh, 7, 159, 18.1 svapnāyamānāstvapare parān iti vicetasaḥ /
MBh, 7, 159, 18.2 ātmānaṃ samare jaghnuḥ svān eva ca parān api //
MBh, 7, 162, 11.2 sve svāñ jaghnuḥ pare svāṃśca sve parāṃśca parān pare //
MBh, 7, 162, 11.2 sve svāñ jaghnuḥ pare svāṃśca sve parāṃśca parān pare //
MBh, 7, 162, 29.1 hastasaṃsparśam āpannān parān vāpyatha vā svakān /
MBh, 7, 164, 13.2 suyuddhena parāṃl lokān īpsantaḥ kīrtim eva ca //
MBh, 7, 165, 87.2 pratisrota iva grāho droṇaputraḥ parān iyāt //
MBh, 7, 169, 62.2 yuyutsavaḥ parān saṃkhye pratīyuḥ kṣatriyarṣabhāḥ //
MBh, 8, 4, 8.2 kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān //
MBh, 8, 4, 21.1 kosalānām adhipatir hatvā bahuśatān parān /
MBh, 8, 16, 11.2 pṛthivīṃ nemighoṣeṇa nādayanto 'bhyayuḥ parān //
MBh, 8, 19, 71.1 svān sve jaghnur mahārāja parāṃś caiva samāgatān /
MBh, 8, 21, 39.2 parān avahasantaś ca stuvantaś cācyutārjunau //
MBh, 8, 27, 7.2 sudāntān api caivāhaṃ dadyām aṣṭaśatān parān //
MBh, 8, 30, 88.2 karṇo 'pi nottaraṃ prāha śalyo 'py abhimukhaḥ parān /
MBh, 8, 33, 59.2 sainye ca rajasā vyāpte sve svāñ jaghnuḥ pare parān //
MBh, 8, 36, 23.1 dhāvamānān parāṃś caiva dṛṣṭvānye tatra bhārata /
MBh, 8, 43, 62.2 abhidravanti ca raṇe nighnantaḥ sāyakaiḥ parān //
MBh, 8, 51, 41.1 yadi caiva parān yuddhe sūtaputramukhān rathān /
MBh, 8, 54, 10.2 sūtābhijānīhi parān svakān vā rathān dhvajāṃś cāpatataḥ sametān /
MBh, 8, 55, 22.1 tasya śabdo mahān āsīt parān abhimukhasya vai /
MBh, 8, 62, 39.2 bhṛśaṃ pradadhmur lavaṇāmbusaṃbhavān parāṃś ca bāṇāsanapāṇayo 'bhyayuḥ //
MBh, 8, 69, 8.1 parān abhimukhā yattās tiṣṭhadhvaṃ bhadram astu vaḥ /
MBh, 9, 5, 6.1 kṛtvā senāpraṇetāraṃ parāṃstvaṃ yoddhum arhasi /
MBh, 9, 7, 10.2 madrarājaṃ puraskṛtya tūrṇam abhyadravan parān //
MBh, 9, 7, 31.2 abhyadravanta rājendra jighāṃsantaḥ parān yudhi //
MBh, 9, 8, 36.2 arjuno bhīmasenaśca mohayāṃcakratuḥ parān //
MBh, 9, 17, 20.2 atha kasmāt parān eva ghnato marṣayase nṛpa //
MBh, 9, 21, 2.2 parāṃśca siṣice bāṇair dhārābhir iva parvatān //
MBh, 9, 22, 73.2 jaghnuḥ parān svakāṃścaiva prāptān prāptān anantarān //
MBh, 9, 28, 24.1 nardamānān parāṃścaiva svabalasya ca saṃkṣayam /
MBh, 9, 28, 59.2 paryāptā hi vayaṃ tena saha yodhayituṃ parān //
MBh, 9, 29, 18.3 uttiṣṭha rājan bhadraṃ te vijeṣyāmo raṇe parān //
MBh, 9, 29, 20.2 yadīmāṃ rajanīṃ vyuṣṭāṃ na nihanmi parān raṇe //
MBh, 9, 56, 65.1 tataḥ parān āviśad uttamaṃ bhayaṃ samīkṣya bhūmau patitaṃ narottamam /
MBh, 9, 60, 55.1 tāṃstu cintāparān dṛṣṭvā pāṇḍavān dīnacetasaḥ /
MBh, 9, 63, 24.1 diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ /
MBh, 10, 4, 3.2 parān abhimukhaṃ yāntaṃ rathāvāsthāya daṃśitau //
MBh, 10, 5, 28.3 ekānte yojayitvāśvān prāyād abhimukhaḥ parān //
MBh, 10, 5, 36.1 ityuktvā ratham āsthāya prāyād abhimukhaḥ parān /
MBh, 10, 5, 37.1 te prayātā vyarocanta parān abhimukhāstrayaḥ /
MBh, 10, 8, 93.2 nyapātayanta ca parān pātayitvā tathāpiṣan //
MBh, 11, 4, 13.1 mūrkhān iti parān āha nātmānaṃ samavekṣate /
MBh, 11, 26, 15.2 hrīniṣedhā mahātmānaḥ parān abhimukhā raṇe //
MBh, 12, 33, 6.1 dṛṣṭvā jñātivadhaṃ ghoraṃ hatāṃśca śataśaḥ parān /
MBh, 12, 60, 44.1 svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ parān varṇān ayajann evam āsīt /
MBh, 12, 66, 27.1 dharmārāmān dharmaparān ye na rakṣanti mānavān /
MBh, 12, 74, 3.1 ubhau prajā vardhayato devān pūrvān parān pitṝn /
MBh, 12, 86, 32.1 viśvāsayet parāṃścaiva viśvasenna tu kasyacit /
MBh, 12, 90, 12.1 antarebhyaḥ parān rakṣan parebhyaḥ punar antarān /
MBh, 12, 90, 12.2 parān parebhyaḥ svān svebhyaḥ sarvān pālaya nityadā //
MBh, 12, 98, 19.1 patatyabhimukhaḥ śūraḥ parān bhīruḥ palāyate /
MBh, 12, 101, 37.2 sā bhīrūṇāṃ parān yāti śūrastām adhigacchati //
MBh, 12, 223, 10.2 na prīyate parān arthaistasmāt sarvatra pūjitaḥ //
MBh, 12, 235, 23.1 daśa pūrvān daśa parān punāti ca pitāmahān /
MBh, 12, 259, 27.1 ātmānam asamādhāya samādhitsati yaḥ parān /
MBh, 13, 27, 61.1 saptāvarān sapta parān pitṝṃstebhyaśca ye pare /
MBh, 13, 73, 8.1 gopradānaṃ tārayate sapta pūrvāṃstathā parān /
MBh, 13, 74, 27.3 sarve yānti parāṃllokān svakarmaphalanirjitān //
MBh, 13, 83, 27.1 daśa pūrvān daśa parāṃstathā saṃtārayanti te /
MBh, 13, 117, 24.2 mucyante bhayakāleṣu mokṣayanti ca ye parān //
MBh, 13, 143, 11.2 dharme sthitvā sa tu vai bhāvitātmā parāṃśca lokān aparāṃśca yāti //
MBh, 14, 31, 3.2 jetuṃ parān utsahate praśāntātmā jitendriyaḥ //
MBh, 15, 9, 15.1 cārayethāśca satataṃ cārair aviditaiḥ parān /
Manusmṛti
ManuS, 3, 37.1 daśa pūrvān parān vaṃśyān ātmānaṃ caikaviṃśakam /
ManuS, 5, 142.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
Mūlamadhyamakārikāḥ
MMadhKār, 3, 2.2 na paśyati yad ātmānaṃ kathaṃ drakṣyati tat parān //
Rāmāyaṇa
Rām, Ay, 98, 7.2 rāma tena tu durjīvaṃ yaḥ parān upajīvati //
Rām, Yu, 4, 25.2 patantaścotpatantyanye pātayantyapare parān //
Rām, Yu, 28, 33.2 vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān //
Rām, Yu, 43, 20.1 parāṃścaiva vinighnantaḥ svāṃśca vānararākṣasāḥ /
Rām, Yu, 55, 85.2 mattaḥ śoṇitagandhena svān parāṃścaiva khādati //
Rām, Yu, 69, 15.2 pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau //
Rām, Yu, 73, 3.1 sa tvam indrāśaniprakhyaiḥ śarair avakiran parān /
Rām, Utt, 24, 27.2 nāvagacchāmi yuddheṣu svān parān vāpyahaṃ śubhe /
Saundarānanda
SaundĀ, 2, 2.2 nāvamene parānṛddhyā parebhyo nāpi vivyathe //
SaundĀ, 2, 32.2 cakravartīva ca parān dharmāyābhyudasīṣahat //
SaundĀ, 18, 54.2 ataḥparaṃ saumya carānukampayā vimokṣayan kṛcchragatān parānapi //
SaundĀ, 18, 62.2 nirmokṣāya cakāra tatra ca kathāṃ kāle janāyārthine naivonmārgagatān parān paribhavannātmānamutkarṣayan //
Agnipurāṇa
AgniPur, 16, 4.1 ārhataḥ so 'bhavat paścādārhatānakarot parān /
Bodhicaryāvatāra
BoCA, 8, 113.1 jñātvā sadoṣam ātmānaṃ parānapi guṇodadhīn /
BoCA, 8, 120.1 ātmānaṃ ca parāṃścaiva yaḥ śīghraṃ trātumicchati /
BoCA, 8, 136.2 dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 423.2 parāvṛtya parān eva parāghnan paramārgaṇāḥ //
Kirātārjunīya
Kir, 1, 43.2 bhavādṛśāś ced adhikurvate parān nirāśrayā hanta hatā manasvitā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 175.2 anugṛhṇāti hi parān sadoṣo 'pi dvijeśvaraḥ //
Kūrmapurāṇa
KūPur, 1, 2, 12.2 akrodhanān satyaparān dūrataḥ parivarjaya //
KūPur, 1, 2, 14.2 mahāyajñaparān viprān dūrataḥ parivarjaya //
KūPur, 1, 11, 263.1 ahaṃ vai matparān bhaktānaiśvaraṃ yogamāsthitān /
KūPur, 1, 13, 5.2 nārāyaṇaparān śuddhān svadharmaparipālakān //
KūPur, 2, 13, 28.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
KūPur, 2, 16, 79.1 suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān /
Laṅkāvatārasūtra
LAS, 2, 153.20 evam eva mahāmate tīrthyakudṛṣṭivikalpāśayābhiniviṣṭāḥ sadasatpakṣaikatvānyatvobhayānubhayatvavādābhiniviṣṭāḥ saddharmāpavādakā ātmānaṃ parāṃśca vinipātayiṣyanti /
Liṅgapurāṇa
LiPur, 1, 67, 19.2 yadā parānna bibheti pare cāsmānna bibhyati //
Matsyapurāṇa
MPur, 44, 26.1 nihatya rukmakavacaḥ parānkavacadhāriṇaḥ /
MPur, 49, 7.2 antināro manasvinyāṃ putrāñjajñe parāñchubhān //
MPur, 153, 31.1 parānparaśunā jaghne daityendro raudravikramaḥ /
MPur, 161, 25.2 satyadharmaparāndāntāndharṣayāmāsa dānavaḥ //
Nāradasmṛti
NāSmṛ, 2, 18, 26.2 abhiyāti parān rājā tadendraḥ sa udāhṛtaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 7, 9.0 tasmādavamānādibhiḥ parān saṃyojayatā svayamevātmā saṃyoktavyaḥ //
Suśrutasaṃhitā
Su, Sū., 34, 3.1 yuktasenasya nṛpateḥ parān abhijigīṣataḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 9.0 dāhaduḥkhaṃ ca pradīptāyāmayomayyāṃ bhūmāvasahamānāḥ kathaṃ tatra parānyātayeyuḥ //
Viṣṇusmṛti
ViSmṛ, 23, 54.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 7.1, 6.1 sā hi kevale manasy āyatatvād bahiḥsādhanānadhīnā parān pīḍayitvā bhavati //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 35.1 marudhanvam atikramya sauvīrābhīrayoḥ parān /
BhāgPur, 3, 20, 3.2 sarvātmanā śritaḥ kṛṣṇaṃ tatparāṃś cāpy anuvrataḥ //
BhāgPur, 4, 6, 47.2 parān duruktair vitudanty aruntudās tān māvadhīd daivavadhān bhavadvidhaḥ //
Bhāratamañjarī
BhāMañj, 5, 13.1 sādhyānsāmnā parānhatvā lakṣmīmaṇḍanadarpaṇam /
BhāMañj, 5, 410.1 yāce vadāmi viharāmi harāmi śatrūnpremṇā bhaje nanu parāniti mūḍhavāñchā /
BhāMañj, 6, 182.2 yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan //
BhāMañj, 6, 238.2 maṇḍalīkṛtagāṇḍīvastūrṇaṃ pratyudyayau parān //
BhāMañj, 6, 259.2 mandāyamāne divase samamabhyudyayau parān //
BhāMañj, 13, 524.2 dīrghadarśī parānūce gacchāmo mānasāntaram //
BhāMañj, 13, 1083.2 ayaṃ svaśāstradoṣaśca tava spṛśasi yatparān //
BhāMañj, 13, 1195.2 viṣṇudhyānaparāñśubhrānpaśya śrīvatsalakṣaṇān //
Garuḍapurāṇa
GarPur, 1, 85, 1.3 piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān //
GarPur, 1, 110, 22.1 apakāraparānnityaṃ cintayenna kadācana /
Rasaratnākara
RRĀ, R.kh., 1, 9.1 mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān /
RRĀ, R.kh., 1, 9.1 mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān /
Rasārṇava
RArṇ, 2, 125.2 parānnaṃ naiva bhuñjīta parāṃścaiva na viśvaset //
Skandapurāṇa
SkPur, 25, 5.2 mā naḥ parāniveśāna yācanena vibhāvaya //
SkPur, 25, 6.3 sa tvaṃ pitāmaho 'smākaṃ na parānkartumarhasi //
Dhanurveda
DhanV, 1, 222.2 vyūhayitvā parān śūrān sthāpayejjayalipsayā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 28.3 tadarcitvā parān kāmān āpsyasi tvaṃ na saṃśayaḥ //