Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 909
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
mahīṃ pratiṣṭhām adhyasya saute svāyambhuvo manuḥ / (1.2) Par.?
kāny anvatiṣṭhad dvārāṇi mārgāyāvarajanmanām // (1.3) Par.?
kṣattā mahābhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt / (2.1) Par.?
yas tatyājāgrajaṃ kṛṣṇe sāpatyam aghavān iti // (2.2) Par.?
dvaipāyanād anavaro mahitve tasya dehajaḥ / (3.1) Par.?
sarvātmanā śritaḥ kṛṣṇaṃ tatparāṃś cāpy anuvrataḥ // (3.2) Par.?
kim anvapṛcchan maitreyaṃ virajās tīrthasevayā / (4.1) Par.?
upagamya kuśāvarta āsīnaṃ tattvavittamam // (4.2) Par.?
tayoḥ saṃvadatoḥ sūta pravṛttā hy amalāḥ kathāḥ / (5.1) Par.?
āpo gāṅgā ivāghaghnīr hareḥ pādāmbujāśrayāḥ // (5.2) Par.?
tā naḥ kīrtaya bhadraṃ te kīrtanyodārakarmaṇaḥ / (6.1) Par.?
rasajñaḥ ko nu tṛpyeta harilīlāmṛtaṃ piban // (6.2) Par.?
evam ugraśravāḥ pṛṣṭa ṛṣibhir naimiṣāyanaiḥ / (7.1) Par.?
bhagavaty arpitādhyātmas tān āha śrūyatām iti // (7.2) Par.?
sūta uvāca / (8.1) Par.?
harer dhṛtakroḍatanoḥ svamāyayā niśamya gor uddharaṇaṃ rasātalāt / (8.2) Par.?
līlāṃ hiraṇyākṣam avajñayā hataṃ saṃjātaharṣo munim āha bhārataḥ // (8.3) Par.?
vidura uvāca / (9.1) Par.?
prajāpatipatiḥ sṛṣṭvā prajāsarge prajāpatīn / (9.2) Par.?
kim ārabhata me brahman prabrūhy avyaktamārgavit // (9.3) Par.?
ye marīcyādayo viprā yas tu svāyambhuvo manuḥ / (10.1) Par.?
te vai brahmaṇa ādeśāt katham etad abhāvayan // (10.2) Par.?
sadvitīyāḥ kim asṛjan svatantrā uta karmasu / (11.1) Par.?
āhosvit saṃhatāḥ sarva idaṃ sma samakalpayan // (11.2) Par.?
maitreya uvāca / (12.1) Par.?
daivena durvitarkyeṇa pareṇānimiṣeṇa ca / (12.2) Par.?
jātakṣobhād bhagavato mahān āsīd guṇatrayāt // (12.3) Par.?
rajaḥpradhānān mahatas triliṅgo daivacoditāt / (13.1) Par.?
jātaḥ sasarja bhūtādir viyadādīni pañcaśaḥ // (13.2) Par.?
tāni caikaikaśaḥ sraṣṭum asamarthāni bhautikam / (14.1) Par.?
saṃhatya daivayogena haimam aṇḍam avāsṛjan // (14.2) Par.?
so 'śayiṣṭābdhisalile āṇḍakośo nirātmakaḥ / (15.1) Par.?
sāgraṃ vai varṣasāhasram anvavātsīt tam īśvaraḥ // (15.2) Par.?
tasya nābher abhūt padmaṃ sahasrārkorudīdhiti / (16.1) Par.?
sarvajīvanikāyauko yatra svayam abhūt svarāṭ // (16.2) Par.?
so 'nuviṣṭo bhagavatā yaḥ śete salilāśaye / (17.1) Par.?
lokasaṃsthāṃ yathā pūrvaṃ nirmame saṃsthayā svayā // (17.2) Par.?
sasarja chāyayāvidyāṃ pañcaparvāṇam agrataḥ / (18.1) Par.?
tāmisram andhatāmisraṃ tamo moho mahātamaḥ // (18.2) Par.?
visasarjātmanaḥ kāyaṃ nābhinandaṃs tamomayam / (19.1) Par.?
jagṛhur yakṣarakṣāṃsi rātriṃ kṣuttṛṭsamudbhavām // (19.2) Par.?
kṣuttṛḍbhyām upasṛṣṭās te taṃ jagdhum abhidudruvuḥ / (20.1) Par.?
mā rakṣatainaṃ jakṣadhvam ity ūcuḥ kṣuttṛḍarditāḥ // (20.2) Par.?
devas tān āha saṃvigno mā māṃ jakṣata rakṣata / (21.1) Par.?
aho me yakṣarakṣāṃsi prajā yūyaṃ babhūvitha // (21.2) Par.?
devatāḥ prabhayā yā yā dīvyan pramukhato 'sṛjat / (22.1) Par.?
te ahārṣur devayanto visṛṣṭāṃ tāṃ prabhām ahaḥ // (22.2) Par.?
devo 'devāñ jaghanataḥ sṛjati smātilolupān / (23.1) Par.?
ta enaṃ lolupatayā maithunāyābhipedire // (23.2) Par.?
tato hasan sa bhagavān asurair nirapatrapaiḥ / (24.1) Par.?
anvīyamānas tarasā kruddho bhītaḥ parāpatat // (24.2) Par.?
sa upavrajya varadaṃ prapannārtiharaṃ harim / (25.1) Par.?
anugrahāya bhaktānām anurūpātmadarśanam // (25.2) Par.?
pāhi māṃ paramātmaṃs te preṣaṇenāsṛjaṃ prajāḥ / (26.1) Par.?
tā imā yabhituṃ pāpā upākrāmanti māṃ prabho // (26.2) Par.?
tvam ekaḥ kila lokānāṃ kliṣṭānāṃ kleśanāśanaḥ / (27.1) Par.?
tvam ekaḥ kleśadas teṣām anāsannapadāṃ tava // (27.2) Par.?
so 'vadhāryāsya kārpaṇyaṃ viviktādhyātmadarśanaḥ / (28.1) Par.?
vimuñcātmatanuṃ ghorām ity ukto vimumoca ha // (28.2) Par.?
tāṃ kvaṇaccaraṇāmbhojāṃ madavihvalalocanām / (29.1) Par.?
kāñcīkalāpavilasaddukūlacchannarodhasam // (29.2) Par.?
anyonyaśleṣayottuṅganirantarapayodharām / (30.1) Par.?
sunāsāṃ sudvijāṃ snigdhahāsalīlāvalokanām // (30.2) Par.?
gūhantīṃ vrīḍayātmānaṃ nīlālakavarūthinīm / (31.1) Par.?
upalabhyāsurā dharma sarve saṃmumuhuḥ striyam // (31.2) Par.?
aho rūpam aho dhairyam aho asyā navaṃ vayaḥ / (32.1) Par.?
madhye kāmayamānānām akāmeva visarpati // (32.2) Par.?
vitarkayanto bahudhā tāṃ saṃdhyāṃ pramadākṛtim / (33.1) Par.?
abhisaṃbhāvya viśrambhāt paryapṛcchan kumedhasaḥ // (33.2) Par.?
kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini / (34.1) Par.?
rūpadraviṇapaṇyena durbhagān no vibādhase // (34.2) Par.?
yā vā kācit tvam abale diṣṭyā saṃdarśanaṃ tava / (35.1) Par.?
utsunoṣīkṣamāṇānāṃ kandukakrīḍayā manaḥ // (35.2) Par.?
naikatra te jayati śālini pādapadmaṃ ghnantyā muhuḥ karatalena patatpataṃgam / (36.1) Par.?
madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭir amalā suśikhāsamūhaḥ // (36.2) Par.?
iti sāyantanīṃ saṃdhyām asurāḥ pramadāyatīm / (37.1) Par.?
pralobhayantīṃ jagṛhur matvā mūḍhadhiyaḥ striyam // (37.2) Par.?
prahasya bhāvagambhīraṃ jighrantyātmānam ātmanā / (38.1) Par.?
kāntyā sasarja bhagavān gandharvāpsarasāṃ gaṇān // (38.2) Par.?
visasarja tanuṃ tāṃ vai jyotsnāṃ kāntimatīṃ priyām / (39.1) Par.?
ta eva cādaduḥ prītyā viśvāvasupurogamāḥ // (39.2) Par.?
sṛṣṭvā bhūtapiśācāṃś ca bhagavān ātmatandriṇā / (40.1) Par.?
digvāsaso muktakeśān vīkṣya cāmīlayad dṛśau // (40.2) Par.?
jagṛhus tadvisṛṣṭāṃ tāṃ jṛmbhaṇākhyāṃ tanuṃ prabhoḥ / (41.1) Par.?
nidrām indriyavikledo yayā bhūteṣu dṛśyate / (41.2) Par.?
yenocchiṣṭān dharṣayanti tam unmādaṃ pracakṣate // (41.3) Par.?
ūrjasvantaṃ manyamāna ātmānaṃ bhagavān ajaḥ / (42.1) Par.?
sādhyān gaṇān pitṛgaṇān parokṣeṇāsṛjat prabhuḥ // (42.2) Par.?
ta ātmasargaṃ taṃ kāyaṃ pitaraḥ pratipedire / (43.1) Par.?
sādhyebhyaś ca pitṛbhyaś ca kavayo yad vitanvate // (43.2) Par.?
siddhān vidyādharāṃś caiva tirodhānena so 'sṛjat / (44.1) Par.?
tebhyo 'dadāt tam ātmānam antardhānākhyam adbhutam // (44.2) Par.?
sa kiṃnarān kimpuruṣān pratyātmyenāsṛjat prabhuḥ / (45.1) Par.?
mānayann ātmanātmānam ātmābhāsaṃ vilokayan // (45.2) Par.?
te tu taj jagṛhū rūpaṃ tyaktaṃ yat parameṣṭhinā / (46.1) Par.?
mithunībhūya gāyantas tam evoṣasi karmabhiḥ // (46.2) Par.?
dehena vai bhogavatā śayāno bahucintayā / (47.1) Par.?
sarge 'nupacite krodhād utsasarja ha tad vapuḥ // (47.2) Par.?
ye 'hīyantāmutaḥ keśā ahayas te 'ṅga jajñire / (48.1) Par.?
sarpāḥ prasarpataḥ krūrā nāgā bhogorukaṃdharāḥ // (48.2) Par.?
sa ātmānaṃ manyamānaḥ kṛtakṛtyam ivātmabhūḥ / (49.1) Par.?
tadā manūn sasarjānte manasā lokabhāvanān // (49.2) Par.?
tebhyaḥ so 'sṛjat svīyaṃ puraṃ puruṣam ātmavān / (50.1) Par.?
tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṃsuḥ prajāpatim // (50.2) Par.?
aho etaj jagatsraṣṭaḥ sukṛtaṃ bata te kṛtam / (51.1) Par.?
pratiṣṭhitāḥ kriyā yasmin sākam annam adāma he // (51.2) Par.?
tapasā vidyayā yukto yogena susamādhinā / (52.1) Par.?
ṛṣīn ṛṣir hṛṣīkeśaḥ sasarjābhimatāḥ prajāḥ // (52.2) Par.?
tebhyaś caikaikaśaḥ svasya dehasyāṃśam adād ajaḥ / (53.1) Par.?
yat tat samādhiyogarddhitapovidyāviraktimat // (53.2) Par.?
Duration=0.36002683639526 secs.