Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 3, 6, 16.0 yat te krūrataraṃ yad āsthitaṃ tat ta etena kalpatām //
KS, 6, 1, 12.0 tasmād eṣaivam āhutiḥ //
KS, 6, 1, 22.0 eṣa hy evāgnihotram //
KS, 6, 1, 25.0 te etayāhutyobhe sahāsṛjyetām //
KS, 6, 1, 33.0 eṣā vā agnā āhutiḥ prathamā hutā yad agnihotram //
KS, 6, 1, 35.0 athaiṣaivāgnihotram ucyate //
KS, 6, 2, 14.0 etābhyo vai saptabhya āhutibhyas sapteme grāmyāḥ paśavo 'sṛjyanta //
KS, 6, 2, 23.0 agnidhānaṃ hy etat //
KS, 6, 2, 43.0 tad etacchiśira ājyaṃ śyāyaty agnaye //
KS, 6, 3, 11.0 eṣa hy evāgnihotram //
KS, 6, 3, 16.0 eṣa hy evāgnihotram //
KS, 6, 3, 48.0 gharmo vā eṣa pravṛjyate yad agnihotram //
KS, 6, 4, 23.0 paśūnām evaiṣā yatiḥ //
KS, 6, 4, 25.0 havir vā etad yad agnihotram //
KS, 6, 4, 29.0 apūtaṃ vā etad yad agnihotram //
KS, 6, 4, 33.0 anu vā eṣa etad dhyāyati yat paścādhiśritya puro juhoti //
KS, 6, 4, 33.0 anu vā eṣa etad dhyāyati yat paścādhiśritya puro juhoti //
KS, 6, 5, 1.0 idhmo vā eṣo 'gnihotrasya yat samit //
KS, 6, 5, 3.0 idhmam evaitam agnihotrasya karoti //
KS, 6, 5, 9.0 ahaṃ va etās svadayiṣyāmīti //
KS, 6, 5, 10.0 sa etāṃ samidham avṛṇīta //
KS, 6, 5, 15.0 etasyāṃ vā āhitāyām agnihotriṇe vīrudhas svadanti //
KS, 6, 5, 25.0 sṛṣṭir vā etad yad agnihotram //
KS, 6, 5, 50.0 etaṃ vai prajāyamānaṃ prajā anuprajāyante //
KS, 6, 5, 52.0 eṣā vā agnihotrasya sthāṇuḥ //
KS, 6, 6, 45.0 yadā hy evāsmai nāpidadhaty athaiṣo 'nugacchati //
KS, 6, 6, 51.0 yathā sanneṣu nārāśaṃseṣu dadāty evam eṣa dadāti yat kiṃ ca dadāti //
KS, 6, 6, 52.0 madhya eva yajñasya dyāvāpṛthivī etasya sadohavirdhāne ahorātrāṇīdhmo diśaḥ paridhayaḥ pruṣvāḥ prokṣaṇīr oṣadhayo barhir yajamāno yūpaḥ //
KS, 6, 7, 8.0 etad vai vāco 'nṛtaṃ yan manuṣyā vadanti //
KS, 6, 7, 17.0 etad vai vācas satyam //
KS, 6, 7, 18.0 etan mithunam //
KS, 6, 7, 19.0 etad brahma //
KS, 6, 7, 21.0 imā evaitad iṣṭakā upadhatte //
KS, 6, 7, 22.0 imā evaitad iṣṭakā upadhāyottamaṃ nākaṃ rohati //
KS, 6, 7, 27.0 sṛṣṭir vā etad yad agnihotram //
KS, 6, 7, 28.0 sṛṣṭir etad vratam //
KS, 6, 7, 33.0 udbhūtir vā etat prabhūtir yad agnihotram //
KS, 6, 7, 36.0 prajananaṃ vā etad yad agnihotram //
KS, 6, 7, 39.0 reto vā etad yad agnihotram //
KS, 6, 7, 48.0 etāni vai rudrasya krūrāṇi nāmāni //
KS, 6, 7, 49.0 tair eṣa prajā hinasty agnihotre bhāgadheyam icchamānaḥ //
KS, 6, 7, 54.0 yā vā agner jātavedasas tanūs tayaiṣa prajā hinasty agnihotre bhāgadheyam icchamānaḥ //
KS, 6, 7, 58.0 āhutyor āgneyy eṣāgneyītarā //
KS, 6, 7, 59.0 saṃvatsaraṃ vā etam indhate 'gniṃ vaiśvānaram //
KS, 6, 7, 60.0 na vā etasya saṃvatsare 'pyasti na vaiśvānare yo 'nāhitāgniḥ //
KS, 6, 8, 2.0 eṣā vai virāṭ pañcapadā //
KS, 6, 8, 5.0 yasya hy eṣāvaruddhā sa manuṣyāṇāṃ śreṣṭho bhavati //
KS, 6, 8, 29.0 rātrīm evaitad abhijuhoti //
KS, 6, 8, 35.0 ahaś caivāsyaitat sūryaś cābhijitā abhihutau bhavataḥ //
KS, 6, 8, 37.0 rātrīṃ caivaitad ahaś cābhijuhoti //
KS, 6, 8, 45.0 saṃsthitir evaiṣā svagākṛtiḥ //
KS, 6, 8, 46.0 agnihotrasya vā eṣo 'śāntam anu prajā hinasti //
KS, 6, 8, 52.0 anu vā eṣa etad dhyāyati //
KS, 6, 8, 52.0 anu vā eṣa etad dhyāyati //
KS, 7, 4, 19.0 stomam evaitayā yuktaṃ parigṛhṇāti //
KS, 7, 4, 21.0 eṣā mithunā retasvatī paśavyā //
KS, 7, 4, 22.0 yāsau dhurāṃ gāyatrī prathamā saiṣā gāyatryopāsthita //
KS, 7, 4, 27.0 yāsau dhurāṃ triṣṭup prathamā saiṣā triṣṭubhopāsthita //
KS, 7, 4, 30.0 yāsau dhurāṃ jagatī prathamā saiṣā jagatyopāsthita //
KS, 7, 4, 33.0 yāsau dhurām anuṣṭup prathamā saiṣānuṣṭubhopāsthita //
KS, 7, 4, 35.0 eṣā vā agneḥ paśavyā tanūr yā dadhikrāvatī //
KS, 7, 4, 39.0 yathā vai gaur jīryati yathāśvo yathā puruṣa evam eṣa āhito jīryati //
KS, 7, 4, 41.0 tanvo vā asyaitāḥ //
KS, 7, 4, 47.0 yoga evāsyaiṣa //
KS, 7, 4, 48.0 dama evāsyaiṣa //
KS, 7, 4, 49.0 yācña evāsyaiṣa //
KS, 7, 5, 2.0 agnīṣomayor vā etad bhāgadheyaṃ yat paurṇamāsam //
KS, 7, 5, 6.0 indrāgnyor vā etad bhāgadheyaṃ yad amāvasyā //
KS, 7, 5, 14.0 aśitraṃ vā etad agneḥ //
KS, 7, 5, 16.0 agnaya evaitad aśitraṃ kriyate //
KS, 7, 5, 21.0 agnihotrasyaivaitām āśiṣam āśāste //
KS, 7, 5, 24.0 tasmā etad bhāgadheyam akalpayad yad agnyupasthānam //
KS, 7, 5, 34.0 sambhavaty evaitayā //
KS, 7, 5, 36.0 reta evaitayā prasiñcati //
KS, 7, 5, 39.0 prāṇāpānā evaitayā dadhāti //
KS, 7, 5, 41.0 garbham evaitayā dadhāti //
KS, 7, 5, 43.0 ūdha evaitayā karoti //
KS, 7, 5, 45.0 janayati caivaitayā vardhayati ca //
KS, 7, 6, 7.0 tamasa evaiṣāndhaso mṛtyo rātryāḥ pāratīrtiḥ //
KS, 7, 6, 9.0 agnaya evaitām āśiṣam āśāste //
KS, 7, 6, 11.0 ātmana evaitām āśiṣam āśāste //
KS, 7, 6, 13.0 agnaya evaitām āśiṣam āśāste //
KS, 7, 6, 21.0 ātmana evaitām āśiṣam āśāste //
KS, 7, 6, 23.0 etaddha vai dāśarma āruṇim uvācāgnim ādadhivāṃsam udgātaḥ kenāgnir upastheya iti //
KS, 7, 6, 24.0 tasmai haitad agnyupasthānam uvāca //
KS, 7, 6, 27.0 yo vā etayopatiṣṭhate pāpīyān asmād bhrātṛvyo bhavati //
KS, 7, 6, 32.0 ātmana evaitām āśiṣam āśāste //
KS, 7, 6, 35.0 ātmana evaitām āśiṣam āśāste //
KS, 7, 6, 38.0 ātmana evaitām āśiṣam āśāste //
KS, 7, 6, 43.0 sarvasmād evainam etāḥ pānti //
KS, 7, 6, 46.0 etaddha vā āruṇir uvāca //
KS, 7, 6, 47.0 etenāhaṃ sarvān sapatnān sarvān bhrātṛvyān abhyabhavam iti //
KS, 7, 6, 56.0 ahorātrayor evaiṣā parītiḥ //
KS, 7, 6, 58.0 bhaṅge vā ete yajñasyāgnī rātry asā ādityo 'haḥ //
KS, 7, 6, 59.0 ete eva bhaṅge īṭṭa īśvaro bhūtaṃ ca bhaviṣyac cājñātor ya evaṃ veda //
KS, 7, 7, 2.0 ambho hy etāḥ //
KS, 7, 7, 4.0 maho hy etāḥ //
KS, 7, 7, 6.0 ūrjo hy etāḥ //
KS, 7, 7, 8.0 rāyaspoṣo hy etāḥ //
KS, 7, 7, 11.0 paśava etad yad antarāgnī //
KS, 7, 7, 14.0 eṣa hy āsāṃ yoniḥ //
KS, 7, 7, 16.0 eṣa hy āsāṃ goṣṭhaḥ //
KS, 7, 7, 20.0 eti vā eṣo 'smāl lokād yo 'gnim upatiṣṭhate //
KS, 7, 7, 25.0 devānām eṣa eko yo 'gnim upatiṣṭhate //
KS, 7, 7, 28.0 etāni vai gor nāmāni //
KS, 7, 7, 33.0 rūpeṇa rūpeṇa hy eṣā saṃhitā //
KS, 7, 7, 35.0 etair hy eṣā viśanty āviśati //
KS, 7, 7, 35.0 etair hy eṣā viśanty āviśati //
KS, 7, 7, 46.0 tā evaitad upadhatte //
KS, 7, 8, 8.0 yad etad yajur vadati //
KS, 7, 8, 10.0 agnir vā etasyāsmiṃl loke 'gre jāyate //
KS, 7, 8, 23.0 etaddha vai divodāso bhaimasenir āruṇim uvāca //
KS, 7, 8, 25.0 tasmai haitā uvāca //
KS, 7, 8, 28.0 eṣā vā agneḥ priyā tanūr yā varūthyā //
KS, 7, 8, 34.0 tisraḥ pūrvāś catasra etāḥ //
KS, 7, 8, 41.0 atho yā amūr iṣṭakā upadhatte tā evaitat kalpayati //
KS, 7, 8, 43.0 iḍā hy etā madhukṛtaḥ //
KS, 7, 8, 45.0 syonā hy etā irayā sahāviśanti //
KS, 7, 8, 52.0 atho iṣṭakām evaitāṃ gārhapatya upadhatte //
KS, 7, 9, 2.0 eṣa prājāpatyas tricaḥ //
KS, 7, 9, 5.0 prajāpatir vā etāḥ //
KS, 7, 9, 6.0 prajāpatim evaitad upetya sarvam āptvā sarvam avarudhya //
KS, 7, 9, 9.0 brahmavarcasam evaitayātman dhatte //
KS, 7, 9, 10.0 vaiśvadevīr vā etāḥ //
KS, 7, 9, 13.0 yad eṣā brāhmaṇaspatyā //
KS, 7, 9, 15.0 etābhir vā aditiḥ putrān anvaikṣata //
KS, 7, 9, 20.0 tam etābhir anvīkṣeta //
KS, 7, 9, 23.0 stomasyaivaitad yogaḥ //
KS, 7, 9, 25.0 etaddha vā āruṇir uvāca //
KS, 7, 9, 26.0 na tāvad rātrīṃ staryam uvasa yāvad etām ṛcam aśṛṇavam iti //
KS, 7, 9, 31.0 yad eṣā gāyatry uttamā //
KS, 7, 9, 33.0 sarvaṃ vā eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 7, 9, 37.0 mānuṣam iva vā etad upāvartate //
KS, 7, 9, 59.0 etā eva sa devatā ṛtvā parābhavati ya enam etābhyo digbhyo 'bhidāsati //
KS, 7, 9, 59.0 etā eva sa devatā ṛtvā parābhavati ya enam etābhyo digbhyo 'bhidāsati //
KS, 7, 10, 37.0 eṣa te 'gnir nediṣṭham //
KS, 7, 11, 4.0 dhanasya vā eṣa goptā //
KS, 7, 11, 7.0 agninaivaitat tanvaṃ viparidhatte //
KS, 7, 11, 11.0 prajāyā vā eṣa goptā //
KS, 7, 11, 16.0 etābhya eva devatābhyo gṛhān paridadāti //
KS, 7, 11, 19.0 annasya vā eṣa goptā //
KS, 7, 11, 25.0 etair vā etau vyṛdhyete vipravasantau prāṇair apānais tejobhir vīryaiḥ //
KS, 7, 11, 25.0 etair vā etau vyṛdhyete vipravasantau prāṇair apānais tejobhir vīryaiḥ //
KS, 7, 11, 26.0 yad etair upatiṣṭhate //
KS, 7, 11, 29.0 agninaivaitat tanvaṃ yathāyathaṃ kurute //
KS, 7, 15, 5.0 ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyate //
KS, 7, 15, 5.0 ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyate //
KS, 7, 15, 10.0 eṣāsya ghṛtyā tanūr yad ghṛtam //
KS, 7, 15, 26.0 ya eṣa odanaḥ pacyate //
KS, 7, 15, 27.0 yonir evaiṣa kriyate //
KS, 8, 1, 2.0 tata etām agnaye prācīṃ diśam arocayan yat kṛttikāḥ //
KS, 8, 1, 5.0 eṣa vāvaikaḥ prāṅ avasyati ya āhitāgniḥ //
KS, 8, 1, 7.0 āgneyam etan nakṣatraṃ yat kṛttikāḥ //
KS, 8, 1, 10.0 prajāpater vā etac chiro yat kṛttikāḥ //
KS, 8, 1, 19.0 rohiṇyāṃ vā etaṃ devā ādadhata //
KS, 8, 1, 22.0 rohiṇyāṃ vā etaṃ prajāpatir ādhatta //
KS, 8, 1, 25.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 8, 1, 33.0 tā etau divyau śvānau //
KS, 8, 1, 37.0 tad etad aindraṃ nakṣatram abhibhūtimat //
KS, 8, 1, 40.0 bhagasya vā etan nakṣatram //
KS, 8, 1, 44.0 aryamṇo vā etan nakṣatram //
KS, 8, 1, 45.0 eṣo 'ryamā yo dadāti //
KS, 8, 1, 64.0 etaddhy avardhayat //
KS, 8, 1, 67.0 etad vā ṛtūnāṃ mukham //
KS, 8, 1, 76.0 etad vai puṇyāham //
KS, 8, 1, 79.0 eṣa vai yajñaḥ //
KS, 8, 1, 80.0 yajñam evaitat prati yajñam ālabhate //
KS, 8, 2, 6.0 prajananāyaivaite //
KS, 8, 2, 7.0 paśūnāṃ vā etat priyaṃ dhāma yad ūṣāḥ //
KS, 8, 2, 43.0 pañcaite saṃbhārāḥ //
KS, 8, 2, 47.0 pañcaite saṃbhārāḥ //
KS, 8, 3, 24.0 etad vai puṇyāham //
KS, 8, 3, 27.0 etasmin vai loke prajāpatiḥ prajā asṛjata //
KS, 8, 4, 48.0 etad vāva sa trir vyāharat //
KS, 8, 4, 50.0 etad vai vācas satyam //
KS, 8, 4, 53.0 ya evaṃ vidvān etenādhatte bhavaty eva //
KS, 8, 4, 64.0 yāṃ vai tāṃ vāg devatāṃ niravadataiṣā vāva sā yad etā vyāhṛtayaḥ //
KS, 8, 4, 64.0 yāṃ vai tāṃ vāg devatāṃ niravadataiṣā vāva sā yad etā vyāhṛtayaḥ //
KS, 8, 4, 65.0 etad vai vācas sadevam //
KS, 8, 4, 71.0 eṣa hy etasya yoniḥ //
KS, 8, 4, 71.0 eṣa hy etasya yoniḥ //
KS, 8, 4, 72.0 etasmāddhy eṣo 'dhisṛjyate //
KS, 8, 4, 72.0 etasmāddhy eṣo 'dhisṛjyate //
KS, 8, 4, 75.0 eṣa yo 'sā amuṣmād adhisṛjyate //
KS, 8, 4, 80.0 eṣa hy etasya yoniḥ //
KS, 8, 4, 80.0 eṣa hy etasya yoniḥ //
KS, 8, 4, 81.0 etasmāddhy eṣo 'dhi prahriyate //
KS, 8, 4, 81.0 etasmāddhy eṣo 'dhi prahriyate //
KS, 8, 4, 83.0 asau vāvaiṣa ādityaḥ pratyaṅṅ ādhīyate //
KS, 8, 4, 84.0 tasmād eṣa sarvāḥ prajāḥ pratyaṅ //
KS, 8, 4, 97.0 etasyāṃ vai devā diśi //
KS, 8, 5, 17.0 tam etad atikrāmantaṃ manyante //
KS, 8, 5, 19.0 yajñam evaitad yajamānam abhyāvartayanti //
KS, 8, 5, 21.0 kṛṣṇo bhūtvā so 'trāgacchad yatraiṣa mṛgaśapha iva //
KS, 8, 5, 25.0 vāstu vā etat //
KS, 8, 5, 41.0 paramā vā eṣā dakṣiṇā yad aśvaḥ //
KS, 8, 5, 51.0 vīraṃ vā eṣa janayati yo 'gnim ādhatte //
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 3.0 yad etair upatiṣṭhate //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 13.0 athaitās sarparājñyā ṛcaḥ //
KS, 8, 7, 31.0 ete vai devānāṃ saṃkramāḥ //
KS, 8, 7, 33.0 etad vai devānāṃ satyam anabhijitaṃ yad āmantraṇam //
KS, 8, 8, 10.0 upa hy eṣā paya āharati //
KS, 8, 8, 17.0 devaratho vā eṣa prayujyate yad yajñaḥ //
KS, 8, 8, 56.0 eṣa tejasaḥ pradātā //
KS, 8, 8, 61.0 yad etāni havīṃṣi nirupyante //
KS, 8, 8, 62.0 tā evāsyaitat tanvas saṃbharati //
KS, 8, 8, 63.0 satanūr evaitat satejā ādhīyate //
KS, 8, 8, 64.0 ime vai lokā etāni havīṃṣi //
KS, 8, 8, 76.0 paśavo vā etāni havīṃṣi //
KS, 8, 8, 82.0 śithilaṃ vā etad yajñasya kriyate 'sayoni yat saṃvatsare 'nunirvapati //
KS, 8, 9, 4.0 tā etāḥ pavamānā pāvakā śuciḥ //
KS, 8, 9, 12.0 eṣā vā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 8, 9, 13.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idam apsu parīva dadṛśe //
KS, 8, 9, 18.0 eṣā vā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 8, 9, 19.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
KS, 8, 9, 26.0 yad etāni havīṃṣi nirupyante //
KS, 8, 9, 27.0 tā evāsyaitat tanvas saṃbharati //
KS, 8, 9, 28.0 satanūr evaitat satejā ādhīyate //
KS, 8, 9, 29.0 ime vai lokā etāni havīṃṣi //
KS, 8, 10, 3.0 āgneyam etat kriyate yad agnyādheyam //
KS, 8, 10, 4.0 agnā evaitad agniḥ pratitiṣṭhann eti yad āgneyāni havīṃṣi //
KS, 8, 10, 15.0 eṣa āyur iti //
KS, 8, 10, 16.0 agniṃ cokhyam ukhāyāṃ samupyaitam ādhatsva tena prajaniṣyasa iti //
KS, 8, 10, 63.0 etau vai no devānāṃ nediṣṭham //
KS, 8, 10, 64.0 etau hi paśyāmaḥ //
KS, 8, 10, 65.0 yathā vā idaṃ manuṣyā upāsata evam etaṃ devā upāsata //
KS, 8, 10, 70.0 abhijityā evaiṣa uddhriyate //
KS, 8, 11, 23.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
KS, 8, 11, 34.0 bhrātṛvyasahano vāvaiṣa ādhīyate hutādyāya //
KS, 8, 11, 35.0 eṣa vā ahutādyo 'lam agnyādheyāya sann anāhitāgniḥ //
KS, 8, 11, 36.0 hutam evaitena svaditam atti //
KS, 8, 12, 5.0 ayajño hy eṣa yo 'nagniḥ //
KS, 8, 12, 16.0 eṣa hy etasya yoniḥ //
KS, 8, 12, 16.0 eṣa hy etasya yoniḥ //
KS, 8, 12, 17.0 etasmāddhy eṣo 'dhi sṛjyate yas tam uddharati //
KS, 8, 12, 17.0 etasmāddhy eṣo 'dhi sṛjyate yas tam uddharati //
KS, 8, 12, 18.0 yo dakṣiṇo brahmavarcasāyaivaiṣa mathyate //
KS, 8, 12, 23.0 eṣā vā asyānavaruddhā tanūḥ //
KS, 8, 12, 26.0 devatā vā etā āvirbhavanti //
KS, 8, 12, 29.0 eṣā vā asyānnādī tanūḥ //
KS, 8, 15, 11.0 saṃbhṛtasaṃbhāro hy eṣa kṛtayajuḥ //
KS, 8, 15, 17.0 etāni vai punarādheyasya rūpāṇi //
KS, 8, 15, 20.0 āpa etā oṣadhayo yad darbhāḥ //
KS, 8, 15, 29.0 yo mā maddevatyam ādadhātai sa etābhis tanūbhis saṃbhavād iti //
KS, 8, 15, 31.0 ta etābhis tanūbhis samabhavan //
KS, 8, 15, 32.0 etābhir eva tanūbhis sambhavati ya evaṃ vidvān etam ādhatte //
KS, 8, 15, 32.0 etābhir eva tanūbhis sambhavati ya evaṃ vidvān etam ādhatte //
KS, 9, 1, 4.0 eṣa vāva sa saṃvatsaraḥ //
KS, 9, 1, 8.0 etaddhi saṃvatsarasya saṃkramaṇataraṃ yat pañcadaśa //
KS, 9, 1, 41.0 saṃvatsaraṃ vā ete parījyante //
KS, 9, 1, 51.0 ūrjā vā eṣa paśubhir utsīdan sahotsīdati //
KS, 9, 2, 4.0 cakṣuṣī vā ete yajñasya yad ājyabhāgau //
KS, 9, 2, 7.0 etāṃ somasyājyabhāgasya loke kuryāt //
KS, 9, 2, 15.0 etāṃ somasyājyabhāgasya loke kuryāt prajākāmasya vā paśukāmasya vā //
KS, 9, 2, 22.0 vīrahā vā eṣa devānāṃ yo 'gnim utsādayate //
KS, 9, 2, 24.0 yad etāś śatākṣarā akṣarapaṅktayaḥ //
KS, 9, 2, 25.0 vīram evaitad devānām avadayate //
KS, 9, 2, 33.0 yad etāś śatākṣarā akṣarapaṅktayo bhavanti //
KS, 9, 2, 36.0 āyuṣā vā eṣa vīryeṇa vyṛdhyate yo 'gnim utsādayate //
KS, 9, 3, 1.0 yajñena vā eṣa vyṛdhyate yo 'gnim utsādayate //
KS, 9, 3, 9.0 āgneyam etat kriyate yat punarādheyam //
KS, 9, 3, 16.0 samānam etad yat pañcathaś cartuṣ ṣaṣṭhaś ca //
KS, 9, 3, 30.0 ta etaṃ punar ādadhata //
KS, 9, 3, 36.0 ubhayor eva lokayor ṛdhnoti ya evaṃ vidvān etam ādhatte //
KS, 9, 3, 41.0 etair vai te tam ādadhata //
KS, 9, 3, 43.0 yadā vā etair ādhatte 'thāhitaḥ //
KS, 9, 11, 36.0 ta etau grahā agṛhṇata //
KS, 9, 11, 43.0 ta etau grahā agṛhṇata //
KS, 9, 12, 2.0 sa etena pratyagṛhṇāt //
KS, 9, 12, 4.0 ya etad vidvān aśvaṃ pratigṛhṇāty ardham indriyasyopadhatte //
KS, 9, 12, 5.0 ya etad avidvān pratigṛhṇāty ardham asyendriyasyāpakrāmati //
KS, 9, 12, 7.0 sa etena pratyagṛhṇāt //
KS, 9, 12, 9.0 ya etad vidvān hiraṇyaṃ pratigṛhṇāti tṛtīyam indriyasyopadhatte //
KS, 9, 12, 10.0 ya etad avidvān pratigṛhṇāti tṛtīyam asyendriyasyāpakrāmati //
KS, 9, 12, 12.0 sa etena pratyagṛhṇāt //
KS, 9, 12, 14.0 ya etad vidvān gāṃ pratigṛhṇāti caturtham indriyasyopadhatte //
KS, 9, 12, 15.0 ya etad avidvān pratigṛhṇāti caturtham asyendriyasyāpakrāmati //
KS, 9, 12, 17.0 sa etena pratyagṛhṇāt //
KS, 9, 12, 19.0 ya etad vidvān vāsaḥ pratigṛhṇāti pañcamam indriyasyopadhatte //
KS, 9, 12, 20.0 ya etad avidvān pratigṛhṇāti pañcamam asyendriyasyāpakrāmati //
KS, 9, 12, 22.0 sa etena pratyagṛhṇāt //
KS, 9, 12, 24.0 ya etad vidvān aprāṇat pratigṛhṇāti ṣaṣṭham indriyasyopadhatte //
KS, 9, 12, 25.0 ya etad avidvān pratigṛhṇāti ṣaṣṭham asyendriyasyāpakrāmati //
KS, 9, 12, 27.0 sa etena pratyagṛhṇāt //
KS, 9, 12, 29.0 ya etad vidvān puruṣaṃ pratigṛhṇāti saptamam indriyasyopadhatte //
KS, 9, 12, 30.0 ya etad avidvān pratigṛhṇāti saptamam asyendriyasyāpakrāmati //
KS, 9, 12, 38.0 kāmaitat ta iti //
KS, 9, 12, 56.0 ta etaṃ graham agṛhṇata //
KS, 9, 14, 3.0 amithuno hi vā eṣo 'tha na prabhavati //
KS, 9, 14, 24.0 tasyaitāś catasro dakṣiṇā aśvo hiraṇyaṃ gaur vāsaḥ //
KS, 9, 14, 26.0 vi vā eṣa cchinatti yo yajñasya saṃsthām anu pāpīyān bhavati //
KS, 9, 14, 70.0 svargasyaivaiṣa lokasya parigrahaḥ //
KS, 9, 15, 6.0 catvāro vā ete yajñāḥ //
KS, 9, 15, 11.0 eṣā vā anāhitāgner iṣṭir yac caturhotāraḥ //
KS, 9, 15, 12.0 annādyāyaivaitāṃ viduḥ //
KS, 9, 15, 18.0 aprayuktā vā ete 'navaruddhā yac caturhotāraḥ //
KS, 9, 15, 22.0 etad vai devānāṃ stotram aniruktaṃ yat sarparājñyā ṛcaḥ //
KS, 9, 15, 25.0 reta evaitad udgātāraḥ prasiñcanti //
KS, 9, 15, 29.0 brahmaṇo vā etad udaraṇaṃ yad agnyādheyam //
KS, 9, 15, 30.0 brahmaṇa etad udaraṇaṃ yac caturhotāraḥ //
KS, 9, 15, 31.0 brahmaṇa etad udaraṇaṃ yad asā āditya udeti //
KS, 9, 15, 33.0 athaite saṃbhārāḥ //
KS, 9, 15, 40.0 samṛtasoma eteṣāṃ caturbhiścaturbhiḥ pracariṣyañ juhuyāt //
KS, 9, 15, 49.0 athaitāḥ patnyaḥ //
KS, 9, 16, 3.0 sa etaṃ saptahotāram apaśyat //
KS, 9, 16, 15.0 sa etaṃ caturhotāram apaśyat //
KS, 9, 16, 27.0 sa etaṃ pañcahotāram apaśyat //
KS, 9, 16, 41.0 etad vā asyā nirṛtigṛhītam //
KS, 9, 16, 44.0 etad vai vācaḥ krūram //
KS, 9, 16, 47.0 ta ādityā etaṃ pañcahotāram apaśyan //
KS, 9, 16, 58.0 yas svargakāmas syāt sa etaṃ pañcahotāraṃ manasānūddrutya juhuyāt //
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
KS, 9, 16, 64.0 etad vai devānāṃ brahmāniruktaṃ yac caturhotāraḥ //
KS, 9, 16, 72.0 īśvaraṃ vā etā ubhau yaśo 'rtor yo vyācaṣṭe yaś ca dakṣiṇata āste //
KS, 9, 17, 7.0 na vā eta etaṃ prayāntam akāmā anuprayānti //
KS, 9, 17, 7.0 na vā eta etaṃ prayāntam akāmā anuprayānti //
KS, 9, 17, 15.0 sa etam aindrāgnam apaśyad ekādaśakapālam //
KS, 9, 17, 17.0 indrāgnī etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
KS, 9, 17, 29.0 ojasā vā eṣa vīryeṇa vyṛdhyate yas saṃgrāmaṃ jayati //
KS, 10, 1, 11.0 etām eva nirvaped abhicaran //
KS, 10, 1, 22.0 vyṛddhena vā eṣa paśunā carati yo devatāś ca yajñaṃ cānavarudhya paśum ālabhate //
KS, 10, 1, 38.0 mithunaṃ vā etad yad ghṛtaṃ ca taṇḍulāś ca //
KS, 10, 1, 47.0 mithunaṃ vā etad yad ghṛtaṃ ca taṇḍulāś ca //
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
KS, 10, 1, 66.0 saiṣādhvarakalpā nāmeṣṭiḥ //
KS, 10, 1, 67.0 yajñam evaitayāpnoti //
KS, 10, 2, 13.0 tam etayeṣṭyāyājayatām agnīṣomīyeṇaikādaśakapālena //
KS, 10, 2, 19.0 etena yajeta bubhūṣann agnīṣomīyeṇaikādaśakapālena //
KS, 10, 3, 8.0 saṃvatsarāyaiṣa samamate yas samamate //
KS, 10, 3, 12.0 saṃvatsarāyaitaṃ pratigṛhṇanti yaṃ pratigṛhṇanti //
KS, 10, 3, 16.0 saṃvatsaram eṣa prayuṅkte yo yācati //
KS, 10, 3, 18.0 saṃvatsaro vā etad etasmai sanoti yad vanute //
KS, 10, 3, 18.0 saṃvatsaro vā etad etasmai sanoti yad vanute //
KS, 10, 3, 21.0 pāśena vā eṣa carati yo yācati //
KS, 10, 3, 32.0 eṣā saṃvatsarasya krūrā tanūr yā vaiśvānarī //
KS, 10, 3, 33.0 tayaitad abhitapann abhiśocayaṃs tiṣṭhati bhāgadheyam icchamānaḥ //
KS, 10, 4, 11.0 śamalagṛhīto vā eṣa yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 10, 4, 19.0 varuṇagṛhīto vā eṣa ya āmayāvī //
KS, 10, 4, 23.0 etad vai varuṇasya bhāgadheyaṃ yad yavāḥ //
KS, 10, 4, 33.0 varuṇagṛhīto vā eṣa yo 'nyasyādadāna upaharamāṇaś carati //
KS, 10, 4, 45.0 saṃvatsaram eṣa utsādyamāno 'nūtsīdati //
KS, 10, 4, 48.0 āptāṃ vā eṣa ātmanā dakṣiṇāṃ pratigṛhṇāti yaḥ puruṣaṃ pratigṛhṇāti //
KS, 10, 5, 2.0 bahiṣpathaṃ vā eṣa eti yasya paurṇamāsī vāmāvasyā vātipadyate //
KS, 10, 5, 6.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etām antareṣṭiṃ nirvapati //
KS, 10, 5, 6.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etām antareṣṭiṃ nirvapati //
KS, 10, 5, 12.0 vājam eṣa dhāvati yas saṃgrāmaṃ jayati //
KS, 10, 5, 18.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
KS, 10, 5, 20.0 vratapatim etasya vrataṃ gacchati ya āhitāgnis sann avratyaṃ carati //
KS, 10, 5, 28.0 rakṣāṃsy etaṃ sacante ya āmayāvī //
KS, 10, 5, 37.0 vāmadevasyaitat pañcadaśaṃ rakṣoghnaṃ sāmidhenyo bhavanti //
KS, 10, 5, 44.0 sa etat sūktam apaśyat //
KS, 10, 5, 48.0 yad etad anūcyate //
KS, 10, 6, 4.0 yūyam evaitān vibhajadhvam //
KS, 10, 6, 10.0 etā gā brahmabandha iti //
KS, 10, 6, 35.0 eṣā vā agner bhiṣajyā tanūr yā surabhimatī //
KS, 10, 6, 39.0 pūtir vā eṣa śrūyate yaḥ pramītaś śrūyate //
KS, 10, 6, 43.0 śamalagṛhīto vā eṣa yam ajaghnivāṃsam abhiśaṃsanti //
KS, 10, 7, 8.0 visṛṣṭim etasmai visṛjanti yam abhicaranti //
KS, 10, 7, 12.0 devatāsu vā ete samṛcchante yeṣāṃ somau samṛcchete //
KS, 10, 7, 19.0 ye vai na ime ke ca mriyante 'gnir vāvaitān hantīti //
KS, 10, 7, 29.0 ye vā ime ke ca mriyante 'gnir vāvaitān hanti //
KS, 10, 7, 41.0 ye vai na ime ke ca mriyante rakṣāṃsi vāvaitān sumbhantīti //
KS, 10, 7, 55.0 etayā yajeta bhrātṛvyavān yo bahubhrātṛvyas syāt //
KS, 10, 7, 64.0 nainaṃ pāpīyān āpnoti ya evaṃ vidvān etayā yajate //
KS, 10, 7, 78.0 te devā etad yajur apaśyan //
KS, 10, 7, 91.0 tam āsādyaitair yajurbhir abhimṛśet //
KS, 10, 7, 95.0 saiṣā gāyatrī nāmeṣṭiḥ //
KS, 10, 8, 3.0 eṣa indraḥ //
KS, 10, 8, 4.0 eṣa brahmavarcasasya pradātā //
KS, 10, 8, 18.0 antaṃ vā eṣa gacchati yam aparundhanti //
KS, 10, 8, 19.0 eṣendrasyāntyā tanūr yārkavatī //
KS, 10, 8, 26.0 eṣa indraḥ //
KS, 10, 8, 27.0 eṣa śiraḥ prajānām //
KS, 10, 9, 7.0 aṃhasā vā eṣa gṛhīto ya āmayāvī //
KS, 10, 9, 8.0 eṣendrasya bhiṣajyā tanūr yāṃhomuk //
KS, 10, 9, 13.0 aṃhasā vā eṣa gṛhīto ya ātmanā vā gṛhair vāṃhūraṇam avaiti //
KS, 10, 9, 21.0 antam etasya yajño gacchati yaṃ yajñakāmaṃ yajño nopanamati //
KS, 10, 9, 22.0 ete indrasyāntye tanvau ye arkavatī //
KS, 10, 9, 36.0 sa etaṃ vaimṛdham apaśyat //
KS, 10, 9, 38.0 vṛtram eṣa jighāṃsati yas saṃgrāmaṃ jigīṣati //
KS, 10, 9, 46.0 sa etaṃ vaimṛdham apaśyat //
KS, 10, 9, 48.0 samantam etaṃ mṛdhas samprakampante yaṃ sarvato bhayam āgacchati //
KS, 10, 10, 27.0 śakno vā ete jātāḥ //
KS, 10, 10, 32.0 eṣā vā indrasya parivṛktī jāyā //
KS, 10, 10, 35.0 śakno vā ete jātāḥ //
KS, 10, 10, 54.0 etāni vai sarvāṇīndro 'bhavan nod //
KS, 10, 10, 55.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etayā yajate //
KS, 10, 10, 55.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etayā yajate //
KS, 10, 10, 74.0 athaitān abhibhaviṣyāma iti //
KS, 10, 10, 89.0 etayā yajeta bhrātṛvyavān yo bahubhrātṛvyas syāt //
KS, 10, 10, 92.0 mṛdhā vā eṣo 'bhiṣaṇṇo yaś śreyasā bhrātṛvyeṇa spardhate //
KS, 10, 10, 95.0 aṃhasā vā eṣa gṛhīto yo bhrātṛvyavān //
KS, 10, 10, 106.0 saiṣā vijitir nāmeṣṭiḥ //
KS, 10, 10, 107.0 uttamām eva vijitiṃ bhrātṛvyeṇa vijayate ya evaṃ vidvān etayā yajate //
KS, 10, 11, 8.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 12.0 apakrāntā vā etasmāt paśavo yo 'paśuḥ //
KS, 10, 11, 25.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 27.0 mama vā etad yad akṛṣṭapacyam iti //
KS, 10, 11, 41.0 etan marutāṃ svaṃ payo yat priyaṅgavaḥ //
KS, 10, 11, 75.0 etām eva nirvaped yadā kāmayeta //
KS, 10, 11, 83.0 agastyasyaitat sūktaṃ kayāśubhīyam //
KS, 10, 11, 89.0 sa etat sūktam apaśyat //
KS, 10, 11, 91.0 yad etad anūcyate //
KS, 11, 1, 22.0 tad etad anuvartma nāma haviḥ //
KS, 11, 1, 30.0 eṣa vāva sa somapītho yac chyāmākaḥ //
KS, 11, 1, 33.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yas somaṃ vamiti //
KS, 11, 1, 37.0 adhṛto vā etasmin somapītho yas somaṃ vamiti //
KS, 11, 1, 56.0 saiṣā rājanī nāmeṣṭiḥ //
KS, 11, 1, 57.0 etayā ha vai rajanaṃ kauṇeyaṃ kratujijjānakiś cakṣuṣkāmaṃ yājayāṃcakāra //
KS, 11, 1, 58.0 tayaitayā cakṣuṣkāma eva yajeta //
KS, 11, 1, 62.0 tam etayeṣṭyāyājayatām //
KS, 11, 1, 91.0 tad etat tridhātu nāma haviḥ //
KS, 11, 2, 6.0 asyām etad vindanti //
KS, 11, 2, 13.0 asyām etad vindanti //
KS, 11, 2, 15.0 etā vai devatā hiraṇyasyeśate //
KS, 11, 2, 18.0 yadā hiraṇyaṃ vindetāthaitām eva nirvapet //
KS, 11, 2, 46.0 pañcaitāni saṃsṛṣṭāni //
KS, 11, 2, 70.0 etadrūpā vai paśavaḥ //
KS, 11, 2, 77.0 etayeṣṭvāyuṣyayā yajeta //
KS, 11, 2, 79.0 yady etayā na yajeta varaṃ dadyāt //
KS, 11, 2, 89.0 bahu vā etat //
KS, 11, 2, 104.0 sa etām iṣṭim apaśyat //
KS, 11, 2, 109.0 prathata eva taṃ bhūmānaṃ gacchati yaṃ manur agacchad ya evaṃ vidvān etayā yajate //
KS, 11, 3, 18.0 ye svā na saṃjānīraṃs tān etayā yājayed yaṃ kāmayeta //
KS, 11, 3, 22.0 etā evainaṃ devatā bhāgadheyam abhi saṃjānānās saṃjñāpayanti //
KS, 11, 3, 28.0 saiṣā saṃjñānī nāmeṣṭiḥ //
KS, 11, 4, 4.0 bṛhaspatir etasya devatā ya ānujāvaraḥ //
KS, 11, 4, 11.0 ānuṣūkā vā ete vrīhayaḥ //
KS, 11, 4, 12.0 ya ānujāvaras tān etad agraṃ pariṇayati //
KS, 11, 4, 34.0 eṣa vā aryamā yo dadāti //
KS, 11, 4, 40.0 apobdho vā eṣa jāyate yo rājanyaḥ //
KS, 11, 4, 41.0 yad vā eṣo 'napobdho jāyeta na kiṃ cana syāt //
KS, 11, 4, 52.0 tān etayeṣṭyāyājayat //
KS, 11, 4, 56.0 etayā yajeta yaḥ pramayād bibhīyāt //
KS, 11, 4, 72.0 etayā yajeta yaḥ kāmayeta //
KS, 11, 4, 74.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 11, 4, 75.0 ṛdhnoti vasīyān bhavati ya evaṃ vidvān etayā yajate //
KS, 11, 5, 5.0 tam etayeṣṭyāyājayan //
KS, 11, 5, 7.0 tamasaiṣa prāvṛto yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 11, 5, 32.0 īśvaro duścarmā bhavitor ya etayā yajate //
KS, 11, 5, 44.0 tejāṃsi hy eṣa pratyārohann eti //
KS, 11, 5, 71.0 naiṣa jīvo na mṛto ya āmayāvī //
KS, 11, 5, 76.0 paya etasyāmayati yasyāmayati //
KS, 11, 5, 78.0 grasitaṃ vā eṣa etaṃ somārudrayor niṣkhidati yo hotā bhavati //
KS, 11, 5, 78.0 grasitaṃ vā eṣa etaṃ somārudrayor niṣkhidati yo hotā bhavati //
KS, 11, 6, 29.0 sa etam ādityebhyo bhuvadvadbhyaś caruṃ niravapat //
KS, 11, 6, 56.0 tasmād eṣo 'dhṛtas sarvāhā parṇam ejayaṃs tiṣṭhati //
KS, 11, 6, 72.0 etad viśam avāgann iti //
KS, 11, 8, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ caruṃ pūrvedyur etayā yakṣyamāṇaḥ //
KS, 11, 8, 6.0 etā eva devatāḥ pūrvedyur gṛhṇāti //
KS, 11, 8, 15.0 etā vai devatāḥ puruṣasyeśate //
KS, 11, 8, 19.0 naiṣa jīvo na mṛto ya āmayāvī //
KS, 11, 8, 21.0 varuṇagṛhīta eṣa ya āmayāvī //
KS, 11, 8, 30.0 pañcaitāni havīṃṣi //
KS, 11, 8, 39.0 etaddevatyā vai prāṇāḥ //
KS, 11, 8, 41.0 etaddevatyā diśaḥ //
KS, 11, 8, 43.0 pañcaitāni juhoti //
KS, 11, 8, 52.0 ghṛtasyaivaitaj janma bandhutāṃ vīryaṃ vyācaṣṭe //
KS, 11, 8, 56.0 yathā vadhyam uddharaty utsṛjaty unnayaty evam evainam etad uddharaty utsṛjaty unnayati //
KS, 11, 8, 59.0 ete vai devā āyuṣmantaḥ //
KS, 11, 8, 80.0 etaddevatyā vai prāṇāḥ //
KS, 11, 10, 2.0 tāni pūrvasyāgner ante nidhāya kṛṣṇaṃ vāso yajamānaṃ paridhāpayitvānvārambhayitvaitāni juhoti //
KS, 11, 10, 3.0 vātanāmāni vā etāni //
KS, 11, 10, 4.0 eṣa vai varṣasyeśe //
KS, 11, 10, 5.0 yadā hy eṣa āpyāyayati yadā samīrayati yadā pradāpayaty atha varṣati //
KS, 11, 10, 8.0 aṣṭā etāni juhoti //
KS, 11, 10, 14.0 apāṃ vā eṣa oṣadhīnāṃ raso yan madhu //
KS, 11, 10, 15.0 adbhya eṣa oṣadhibhyo varṣati //
KS, 11, 10, 18.0 etāni vā apāṃ nāmadheyāni //
KS, 11, 10, 21.0 evam evainā etan nāmagrāhaṃ divaś cyāvayati //
KS, 11, 10, 34.0 asomapītha iva hy eṣa //
KS, 11, 10, 41.0 śyāva iva hy eṣa varṣiṣyan bhavati //
KS, 11, 10, 45.0 etā vai devatā varṣasyeśate //
KS, 11, 10, 48.0 ṛksāmayor vā etad rūpaṃ yat kṛṣṇājinam //
KS, 11, 10, 55.0 etau varṣasyeśāte //
KS, 11, 10, 63.0 etā vai devatā varṣasyeśate //
KS, 11, 10, 66.0 apy avarṣiṣyan varṣaty eva ṣaḍ etāni havīṃṣi //
KS, 11, 10, 71.0 athaitā mārutīś catasraḥ pitryās tāsāṃ tisṛbhiḥ pracaranti ny ekāṃ dadhaty ṛco 'nuvākyā yajūṃṣi yājyāḥ //
KS, 11, 10, 83.0 saiṣā kārīrī nāmeṣṭiḥ //
KS, 11, 10, 84.0 saṃvatsaraṃ karīrāṇāṃ nāśnīyād ya etayā yajetātho yo 'nubruvīta //
KS, 12, 1, 5.0 varuṇagṛhīta eṣa ya āmayāvī //
KS, 12, 1, 9.0 varuṇagṛhīta eṣa ya āmayāvī //
KS, 12, 1, 13.0 tatra vaiśyasyāpi varuṇagṛhīta eṣa ya āmayāvī //
KS, 12, 1, 19.0 paya etasyāmayati yasyāmayati //
KS, 12, 1, 27.0 yathānubhidya śalyaṃ nirharaty evam evāsyaitan madhyato yakṣmaṃ nirharati //
KS, 12, 1, 30.0 athaita ekakapālāḥ //
KS, 12, 1, 39.0 vyṛddhā vā eṣāhutir yām anagnau juhoti //
KS, 12, 1, 47.0 varuṇagṛhīta eṣa yo 'laṃ sajātebhyas sann asajāto bhavati //
KS, 12, 1, 62.0 varuṇagṛhīta eṣa yo 'laṃ paśubhyas sann apaśur bhavati //
KS, 12, 1, 77.0 varuṇagṛhīta eṣa yo 'laṃ bhūtyai san na bhavati //
KS, 12, 2, 19.0 te devā etat saṃgrahaṇam apaśyan //
KS, 12, 2, 24.0 etayā yajeta paśukāmaḥ //
KS, 12, 2, 25.0 etayā vai devā asurāṇāṃ paśūn samagṛhṇan //
KS, 12, 2, 30.0 manograhaṇaṃ vā etan manasvina iva sajātāḥ //
KS, 12, 2, 45.0 manograhaṇaṃ vā etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 2, 48.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etā antarāhutīr juhoti //
KS, 12, 2, 48.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etā antarāhutīr juhoti //
KS, 12, 3, 34.0 utsaṅge pātrāṇy opyaitad rūpaṃ kṛtvā yat tārpyāṇi viṣīvyanti //
KS, 12, 3, 39.0 ya evaṃ vidvān etena yajate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 12, 3, 44.0 brahmaṇo vā eṣa yoniḥ //
KS, 12, 3, 48.0 etena vai sṛñjayā ayajanta //
KS, 12, 3, 52.0 vi vā eṣa cchinatti ya etena yajate //
KS, 12, 3, 52.0 vi vā eṣa cchinatti ya etena yajate //
KS, 12, 3, 55.0 etasya vai vīryeṇa vṛtro 'harahar iṣumātram ūrdhvo 'vardhateṣumātraṃ tiryaṅ //
KS, 12, 3, 57.0 vardhate prajayā pra paśubhir bhavati ya evaṃ vidvān etena yajate //
KS, 12, 3, 59.0 sarvo vā eṣa yajñaḥ //
KS, 12, 4, 27.0 yajuṣāṃ vā etad rūpaṃ yat tārpyāṇi viṣīvyanti //
KS, 12, 4, 30.0 etāni vai yajñasya rūpāṇi //
KS, 12, 4, 42.0 sarvo vā eṣa yajñaḥ //
KS, 12, 4, 53.0 anto vā eṣā chandasām //
KS, 12, 5, 5.0 sa etam aindram apaśyad dvādaśakapālam //
KS, 12, 5, 9.0 etena yajeta bubhūṣann aindreṇa dvādaśakapālena //
KS, 12, 5, 10.0 etāny evendriyāṇi vīryāṇy avarunddhe //
KS, 12, 5, 19.0 sarvāṇi vā etānīndriyāṇi vīryāṇi yat pṛṣṭhāni //
KS, 12, 5, 34.0 etair evendriyair vīryair ātmānam abhyatiṣajati //
KS, 12, 5, 60.0 etair evendriyair vīryais samantam ātmānam abhitaḥ paryūhate //
KS, 12, 5, 62.0 etayā yajeta yam ajaghnivāṃsam abhiśaṃseyuḥ //
KS, 12, 5, 63.0 devatā vā etasyānnaṃ nādanti yam ajaghnivāṃsam abhiśaṃsanti //
KS, 12, 5, 70.0 saiṣā sarvapṛṣṭhā nāmeṣṭiḥ //
KS, 12, 5, 71.0 pṛṣṭham eva samānānāṃ bhavati ya evaṃ vidvān etayā yajate //
KS, 12, 6, 2.0 ubhayādan vā eṣa //
KS, 12, 6, 3.0 etasyendriyaṃ vīryaṃ nirbabhasti yaḥ pratigṛhṇāti //
KS, 12, 6, 5.0 varuṇo vā etam agre pratyagṛhṇāt //
KS, 12, 6, 8.0 sa etena vāruṇena haviṣāyajata //
KS, 12, 6, 10.0 yo 'śvaṃ pratigṛhṇīyāt sa etena vāruṇena haviṣā yajeta //
KS, 12, 6, 23.0 bhūyas tvā etaṃ varuṇo gṛhṇāti ya etayeṣṭvāparam aśvaṃ pratigṛhṇāti //
KS, 12, 6, 23.0 bhūyas tvā etaṃ varuṇo gṛhṇāti ya etayeṣṭvāparam aśvaṃ pratigṛhṇāti //
KS, 12, 6, 25.0 sūryam eva devatām etaṃ lokam upapratigṛhṇāti //
KS, 12, 6, 36.0 eṣa prajāpatiḥ //
KS, 12, 6, 39.0 yas te rājan varuṇa gāyatracchandāḥ pāśas taṃ ta etad avayaje tasmai svāhā //
KS, 12, 6, 40.0 yas te rājan varuṇa triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje tasmai svāheti //
KS, 12, 6, 43.0 tair eṣa gṛhṇāti yaṃ varuṇo gṛhṇāti //
KS, 12, 6, 48.0 ṣaḍ etāni juhoti //
KS, 12, 7, 13.0 saṃvatsarāddhy etad adhibhavati //
KS, 12, 7, 15.0 saṃvatsarāddhy etad adhibhavati //
KS, 12, 7, 20.0 tebhya etaṃ bhāgam akurvan //
KS, 12, 7, 23.0 prathayaty evaitena //
KS, 12, 7, 28.0 mayi vā etad adhy asau vṛṣṭyā pacati nāvābhyām ṛta ujjeṣyatheti //
KS, 12, 7, 29.0 tābhyām etaṃ bhāgam akurvan //
KS, 12, 7, 35.0 tā asyaitenobhayīr eṣṭā bhavanti //
KS, 12, 7, 37.0 tasyaiṣa uddhāro yad akṛṣṭapacyam //
KS, 12, 7, 39.0 eṣa bhāga eva //
KS, 12, 7, 40.0 yad āraṇyaṃ tasyaitenāgraṃ kriyate //
KS, 12, 7, 43.0 reta eva hy eṣo 'prajātaḥ //
KS, 12, 7, 45.0 sarvasmai vā eṣo 'bhiṣicyate yad āgrāyaṇam //
KS, 12, 7, 49.0 ānīto vā eṣa devānāṃ ya āhitāgniḥ //
KS, 12, 7, 54.0 etena vai devā agraṃ paryāyan //
KS, 12, 8, 1.0 saṃvatsaraṃ vā etasya cchandāṃsi yātayāmāni bhavanti yas somena yajate //
KS, 12, 8, 5.0 āśā vā eṣā //
KS, 12, 8, 6.0 āśām eṣa upābhiṣicyate //
KS, 12, 8, 33.0 parācīṣv evaitad reto dhīyate //
KS, 12, 8, 40.0 yad ājāyeta dhātāraṃ purastāt kṛtvāthaitām eva nirvapet //
KS, 12, 8, 45.0 saṃvatsaro hi vā etasya lubdho 'thaitasyāmayati //
KS, 12, 8, 45.0 saṃvatsaro hi vā etasya lubdho 'thaitasyāmayati //
KS, 12, 8, 46.0 saṃvatsaram evāsmai madhyataḥ kalpayitvāthainam etasmān mithunāt punaḥ prajanayati //
KS, 12, 8, 47.0 īśvarāṇi vā enam etāni cchandāṃsy aśāntāni nirmṛjaḥ //
KS, 12, 8, 62.0 paśubhir vā eṣa vyṛdhyate yas sarvaṃ dadāti //
KS, 12, 8, 65.0 atraiṣa jaghanyaṃ paśūn paśyati yatrainān vibhajati //
KS, 12, 9, 4.3 eṣa te yoniḥ /
KS, 12, 9, 4.7 eṣa te yoniḥ /
KS, 12, 9, 4.11 eṣa te yoniḥ /
KS, 12, 9, 4.18 etābhyo hy eṣā devatābhyaḥ pacyate /
KS, 12, 9, 4.18 etābhyo hy eṣā devatābhyaḥ pacyate /
KS, 12, 9, 4.20 vyṛddhasyātipavitasyaitayā punīyāt /
KS, 12, 10, 34.0 tam ayājayatām etayā sautrāmaṇyā //
KS, 12, 10, 36.0 etayā yajeta yaṃ somo 'tipaveta //
KS, 12, 10, 37.0 vīryeṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate //
KS, 12, 10, 39.0 eṣaiva rājasūye 'pi bhavati //
KS, 12, 10, 40.0 vīryeṇa vā eṣa vyṛdhyate yo rājasūyenābhiṣicyate //
KS, 12, 10, 43.0 etayaiva brāhmaṇo vā rājanyo vā bubhūṣan yajeta //
KS, 12, 10, 47.0 ārtayajño vā eṣa nānārta etayā yajeteti //
KS, 12, 10, 47.0 ārtayajño vā eṣa nānārta etayā yajeteti //
KS, 12, 11, 17.0 madhyata eṣa pāpmanā gṛhīto yat samayātyeti //
KS, 12, 11, 25.0 vīva hy eṣa kṣariti //
KS, 12, 11, 26.0 yad vā etasya vyārdhi yat prāmāyi pitṝṃs tad agan //
KS, 12, 11, 42.0 sṛtvarī hy eṣā //
KS, 12, 12, 19.0 madhyato hy eṣa varuṇagṛhītaḥ //
KS, 12, 12, 20.0 paścād vā eṣā sṛṣṭā pratīcīnaśīrṣṇī //
KS, 12, 12, 31.0 etad vā asyā vyṛddhaṃ sad atha samṛddham //
KS, 12, 12, 32.0 nānaivaitair vīryāṇy avarunddhe //
KS, 12, 12, 46.0 tad etat kṣatriyāya brāhmaṇaṃ brūyāt //
KS, 12, 12, 48.0 prajāpater vā eṣā tanūḥ //
KS, 12, 13, 12.0 tām etām evam ālabhetādityai kāmāya //
KS, 12, 13, 21.0 te ete evam ālabheta //
KS, 12, 13, 26.0 sarasvaty etasmād apakrāmati yasmād vāg apakrāmati //
KS, 12, 13, 35.0 nānā vā etau stanā abhijāyete //
KS, 12, 13, 36.0 athaiṣa ūrjam evābhijāyate //
KS, 12, 13, 37.0 ūrjam evaitenāptvāvarunddhe //
KS, 12, 13, 42.0 etam eva saumāpauṣṇam ālabheta prajākāmo vā paśukāmo vā //
KS, 12, 13, 55.0 sa eṣa ācopaca uta puṇyo bhavaty uto yatheva tatheva //
KS, 12, 13, 67.0 aṇu vā eṣa kāmayate yaḥ kāmayate //
KS, 13, 1, 17.0 manasā vā eta etaṃ paryamanti //
KS, 13, 1, 17.0 manasā vā eta etaṃ paryamanti //
KS, 13, 1, 21.0 vācā vā eta etaṃ paryamanti //
KS, 13, 1, 21.0 vācā vā eta etaṃ paryamanti //
KS, 13, 1, 25.0 apratiṣṭhito vā eṣa yaṃ paryamanti //
KS, 13, 1, 29.0 anapimantro vā eṣa eteṣu yaṃ paryamanti //
KS, 13, 1, 29.0 anapimantro vā eṣa eteṣu yaṃ paryamanti //
KS, 13, 1, 34.0 apa vā etasmād indriyaṃ krāmati yaṃ paryamanti //
KS, 13, 1, 40.0 saṃvatsarāyaiṣa samamate yas samamate //
KS, 13, 1, 51.0 tān evaitenāptvāvarunddhe //
KS, 13, 1, 56.0 etasya sūktasya yājyānuvākye //
KS, 13, 1, 57.0 etena ha vā upaketū rarādha //
KS, 13, 1, 58.0 ṛdhnoti ya etena yajate //
KS, 13, 2, 15.0 varuṇagṛhīta eṣa ya āmayāvī //
KS, 13, 2, 22.0 sa etam avṛṇīta //
KS, 13, 2, 24.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 2, 32.0 varuṇagṛhīta eṣa yo 'laṃ bhūtyai san na bhavati //
KS, 13, 2, 43.0 etad vai pāpmano rūpam //
KS, 13, 2, 48.0 etā vai devatāḥ puruṣasyeśate //
KS, 13, 3, 17.0 tasyaiṣo 'grata udatṛṇat //
KS, 13, 3, 19.0 tasmād eṣa samīṣitaḥ pratīṣitagrīvaḥ //
KS, 13, 3, 20.0 tam etaṃ purastāt sahasrasyālabheta //
KS, 13, 3, 25.0 etasmin vai tat sahasram adhyatiṣṭhat //
KS, 13, 3, 27.0 tasmād eṣa tiryaṅṅ iva vīṣitaḥ //
KS, 13, 3, 28.0 tā etā evam abhita ālabheta //
KS, 13, 3, 38.0 tasmād eṣa tiryaṅṅ iva vīṣitaḥ //
KS, 13, 3, 46.0 aditir vā etam avardhayat //
KS, 13, 3, 51.0 soma etasya devatā yo rājya āśaṃsate //
KS, 13, 3, 77.0 etasyāṃ vā indro 'jāyata //
KS, 13, 3, 80.0 vīryāvān bhavati ya evaṃ vidvān etābhyāṃ yajate //
KS, 13, 3, 86.0 pāpmānam evāpahatyāthaitena vṛtratūr bhavati //
KS, 13, 3, 88.0 nāsmād anyas samāneṣu vasīyān bhavati ya evaṃ vidvān etābhyāṃ yajate //
KS, 13, 3, 91.0 yā eva kau ca dvā etad brāhmaṇau //
KS, 13, 4, 25.0 etena vai devā asurān astṛṇvata //
KS, 13, 4, 41.0 pāpmana eṣa bhogaiḥ parihato yo 'laṃ bhūtyai san na bhavati //
KS, 13, 4, 48.0 sa etā asṛjatarṣabhaṃ ca vaśāṃ ca yamaṃ ca yamyaṃ ca //
KS, 13, 4, 57.0 tā etā evam ālabheta yo bhrātṛvyeṇa vyāyaccheta vaiṣṇuvāruṇīṃ vaśām aindram ṛṣabham //
KS, 13, 4, 63.0 oṣadhīnāṃ vā eṣā priyā //
KS, 13, 4, 64.0 tā etāṃ sūtoḥ paribādhante //
KS, 13, 4, 65.0 tasmād eṣā sarveṣāṃ paśūnāṃ priyāpa oṣadhaya āpo 'sat khananti //
KS, 13, 4, 71.0 indro vā etasyā ajāyata //
KS, 13, 4, 76.0 tasmād eṣā nāparaṃ sūte //
KS, 13, 4, 82.0 indriyaṃ vā etad etasyā adhijāyate //
KS, 13, 4, 82.0 indriyaṃ vā etad etasyā adhijāyate //
KS, 13, 4, 87.0 sarvam eṣātitiṣṭhati //
KS, 13, 5, 4.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahaḥ puṇyo bhavaty atha tan na prāpnoti //
KS, 13, 5, 9.0 dyāvāpṛthivyor vā eṣa nirbhakto yo niruddho jyoṅniruddhaḥ //
KS, 13, 5, 12.0 paryārī vā eṣa yo niruddho jyoṅniruddhaḥ //
KS, 13, 5, 16.0 etasyā eva //
KS, 13, 5, 23.0 aindrāgnam etam anusṛṣṭam ālabheta yasya pitā pitāmahas somaṃ na pibed atha sa pipāset //
KS, 13, 5, 24.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 28.0 anusṛṣṭo vā etasya somapītho yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 31.0 yad etau //
KS, 13, 5, 41.0 te devā etam āśvinaṃ kṛṣṇalalāmam apaśyan //
KS, 13, 5, 64.0 sa etam aindrānairṛtaṃ vipuṃsakam apaśyat //
KS, 13, 6, 2.0 anājñātayakṣmo vā etāṃ vitto yā strī saty anaḍvāhī //
KS, 13, 6, 13.0 mithuno vā eṣa yo 'ṃsepāt //
KS, 13, 6, 16.0 so 'smā etasmān mithunāt paśūn prajanayati //
KS, 13, 6, 18.0 varuṇo vā etaṃ gṛhṇāti yaṃ vyemānaṃ yakṣmo gṛhṇāti //
KS, 13, 6, 21.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 6, 30.0 aśvinā etasya devatā yaḥ paścāt somapaḥ //
KS, 13, 6, 35.0 dhūmra iva vā eṣa yo durbrāhmaṇaḥ //
KS, 13, 6, 41.0 vācā vā eta etaṃ niśvāsayante //
KS, 13, 6, 41.0 vācā vā eta etaṃ niśvāsayante //
KS, 13, 6, 45.0 dhenur vā eṣā satī na duhe //
KS, 13, 6, 50.0 aśāntā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti //
KS, 13, 6, 54.0 dhenur vā eṣā satī na duhe //
KS, 13, 6, 59.0 yayā vā eṣa devatayā purā puṇyo bhavati sā hi vā etam anusṛjati //
KS, 13, 6, 59.0 yayā vā eṣa devatayā purā puṇyo bhavati sā hi vā etam anusṛjati //
KS, 13, 6, 60.0 athaiṣa pāpīyān bhavati //
KS, 13, 6, 64.0 pāpo vā eṣa purā bhūtvā paścāc chriyaṃ prāpnoti yo 'naḍvān bhūtvokṣā bhavati //
KS, 13, 7, 17.0 sa etair abhavat //
KS, 13, 7, 18.0 sa etais tejo vīryam ātmann adhatta //
KS, 13, 7, 19.0 bhavaty eva tejo vīryam ātman dhatte ya evaṃ vidvān etair yajate //
KS, 13, 7, 35.0 ete annādyasya pradātrī //
KS, 13, 7, 40.0 etayor eva vāyavyaṃ vatsaṃ śva ālabheta //
KS, 13, 7, 51.0 pṛṣṭham iva vā eṣa bhavati yo bhavati //
KS, 13, 7, 57.0 aśvinā etasya devatā ya ānujāvaraḥ //
KS, 13, 7, 60.0 pāpmanaiṣa gṛhīto ya ānujāvaraḥ //
KS, 13, 7, 68.0 aśvinā etasya devatā ya āmayāvī //
KS, 13, 7, 71.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 7, 80.0 sa etad rūpaṃ kṛtvāṅguṣṭhenātmānaṃ samabhavat //
KS, 13, 7, 84.0 so 'smā etasmān mithunāt paśūn prajanayati //
KS, 13, 7, 85.0 etena vai rūpeṇa prajāpatiḥ prajā asṛjata //
KS, 13, 7, 88.0 indro vā etāṃ tvacam etaṃ pāpmānam apāhata //
KS, 13, 7, 88.0 indro vā etāṃ tvacam etaṃ pāpmānam apāhata //
KS, 13, 8, 20.0 rasena vā eṣa vyṛdhyate yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 13, 8, 21.0 chandasām eṣa rasaḥ //
KS, 13, 8, 29.0 etau varṣasyeśāte //
KS, 13, 8, 41.0 rasena vā eṣa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
KS, 13, 8, 42.0 chandasām eṣa raso brahma bṛhaspatiḥ //
KS, 13, 8, 52.0 etad vai brahmaṇo rūpaṃ yad babhruḥ //
KS, 13, 10, 30.0 aṣṭāpadī vā eṣā //
KS, 13, 10, 32.0 aṣṭāpṛḍam etat //
KS, 13, 10, 41.0 atiriktaṃ vā etat //
KS, 13, 10, 53.0 anayor vā eṣa garbhaḥ //
KS, 13, 10, 56.0 vyṛddhena vā eṣa paśunā carati yasyaitāni na kriyante //
KS, 13, 10, 56.0 vyṛddhena vā eṣa paśunā carati yasyaitāni na kriyante //
KS, 13, 10, 57.0 yad etāni karoti //
KS, 13, 12, 6.0 tāṃ prajāpatir etena puroḍāśena nirakrīṇāt //
KS, 13, 12, 22.0 pratiṣṭhā vā etasmā eṣṭavyā yaḥ kṛṣim avasyati //
KS, 13, 12, 26.0 tām etāṃ kaṇvās sauśravasā viduḥ //
KS, 13, 12, 29.0 sarasvaty etasmād apakrāmati yasmād vāg apakrāmati //
KS, 13, 12, 32.0 tām etāṃ garbhāḥ prāvareyā viduḥ //
KS, 13, 12, 36.0 tām etāṃ yaskā gairikṣitā viduḥ //
KS, 13, 12, 40.0 tām etāṃ kāpeyā viduḥ //
KS, 13, 12, 46.0 tām etām āruṇayo viduḥ //
KS, 13, 12, 50.0 ākūtyai hy eṣālabhyate //
KS, 13, 12, 52.0 kāmāya hy eṣālabhyate //
KS, 13, 12, 54.0 samṛdhe hy eṣālabhyate //
KS, 13, 12, 69.0 pañcaitāni juhoti //
KS, 13, 12, 99.0 vīdhrasamṛddhā vā eṣā //
KS, 13, 12, 100.0 vīdhra evaitayā yajeta //
KS, 13, 12, 101.0 trayāṇām vāvaiṣāvaruddhā saṃvatsarasado gṛhamedhinas sahasrayājinaḥ //
KS, 13, 12, 102.0 ta evaitayā yajeran //
KS, 13, 13, 18.0 sa etān āgneyān ajān kṛṣṇagrīvān ālabheta //
KS, 14, 5, 4.0 athaitaṃ sarve 'paśyan //
KS, 14, 5, 12.0 sa eṣa svārājyo yajñaḥ //
KS, 14, 5, 13.0 svārājyaṃ gacchati ya etena yajate //
KS, 14, 5, 19.0 athaitaṃ prajāpatir āharat //
KS, 14, 5, 22.0 athaitena prajāpatir ayajata //
KS, 14, 5, 24.0 sa eṣa svārājyo yajñaḥ //
KS, 14, 5, 25.0 svārājyaṃ gacchati ya etena yajate //
KS, 14, 6, 1.0 saptadaśaite dvayā grahāḥ prājāpatyāḥ //
KS, 14, 6, 14.0 pañcaite grahā gṛhyante //
KS, 14, 6, 19.0 paraṃ vā etad devānām annaṃ yat somaḥ //
KS, 14, 6, 20.0 paramam etan manuṣyāṇām annādyaṃ yat surā //
KS, 14, 6, 23.0 brahmaṇo vā etat tejo yat somaḥ //
KS, 14, 6, 37.0 utsannayajño vā eṣa //
KS, 14, 6, 38.0 ko ha tad veda yāvad etasyādhiyanti yāvan na //
KS, 14, 6, 54.0 na vā etān manuṣyo yoktum arhati //
KS, 14, 7, 5.0 vāg vā eṣaikāraṇyaṃ prāviśat //
KS, 14, 7, 34.0 bṛhaspatir vā etam udajayat //
KS, 14, 7, 43.0 eṣā vas sā satyā saṃvāg abhūd yām indreṇa samadaddhvam //
KS, 14, 8, 11.0 patnyā evaiṣa yajñasyānvārambhaḥ //
KS, 14, 8, 23.0 trayodaśaitā āhutayaḥ //
KS, 14, 8, 31.0 eti vā eṣo 'smāl lokād yo 'muṃ lokaṃ gacchati //
KS, 14, 8, 53.0 bṛhaspatisavo hy eṣa //
KS, 14, 8, 56.0 indrasavo hy eṣaḥ //
KS, 14, 9, 1.0 athaite 'tigrāhyāḥ //
KS, 14, 9, 3.0 athaite paśavaḥ //
KS, 14, 9, 26.0 athaiṣā sārasvatī meṣī //
KS, 14, 9, 28.0 athaiṣā mārutī pṛśnir vaśā //
KS, 14, 9, 31.0 te devā etāṃ mārutīṃ pṛśniṃ vaśām apaśyan //
KS, 14, 9, 36.0 lokam evaitayā dvitīyaṃ vṛṅkte bhrātṛvyalokam //
KS, 14, 9, 38.0 sārasvaty eteṣāṃ pañcānām uttamā bhavati //
KS, 14, 9, 44.0 saptadaśaite prājāpatyāḥ paśava ālabhyante //
KS, 14, 10, 26.0 eṣā vai prajāpateḥ paśuṣṭhās tanūr yā śipiviṣṭavatī //
KS, 14, 10, 28.0 atiriktaṃ vā etat //
KS, 15, 7, 12.0 eṣa te janate rājā //
KS, 15, 10, 9.0 athaiṣa dvirātro vyuṣṭis tasya yāvanti saṃvatsarasyāhorātrāṇi tāvatīs stotrīyāḥ //
KS, 19, 1, 20.0 eṣa vai vanaspatīnāṃ vīryāvattamaḥ savīryatvāya //
KS, 19, 1, 24.0 sa etāni varmāṇy anahyata yāni parūṃṣi //
KS, 19, 1, 25.0 etaṃ lokam anvacarad yat suṣiraḥ //
KS, 19, 2, 5.0 etena vai devā asurān uttamam abhyabhavan //
KS, 19, 2, 7.0 etaṃ vai rakṣāṃsi nātaran //
KS, 19, 2, 13.0 tasmād eṣa samāvat paśūnāṃ reto dadhānānāṃ kaniṣṭhaḥ //
KS, 19, 2, 15.0 yad etenāsyām ūrjam arkaṃ saṃbharati tasmād eṣo 'syāṃ jīvitatamaḥ //
KS, 19, 2, 15.0 yad etenāsyām ūrjam arkaṃ saṃbharati tasmād eṣo 'syāṃ jīvitatamaḥ //
KS, 19, 2, 17.0 aśvagardabhayor evaiṣa //
KS, 19, 2, 22.0 bhavaty eṣa yo 'gniṃ cinute //
KS, 19, 2, 30.0 antarikṣadevatyo hy eṣa etarhi //
KS, 19, 2, 35.0 aṅgirasa etam agre devatābhis samabharan //
KS, 19, 2, 44.0 tasyā eṣa karṇo yad valmīkaḥ //
KS, 19, 3, 2.0 āgatya vājy adhvānaṃ sarvā mṛdho vidhūnuta iti mṛdha evaitayāpahate //
KS, 19, 3, 4.0 aicchad vā etaṃ pūrvayā prajāpatiḥ //
KS, 19, 3, 28.0 pratikṣiyantaṃ bhuvanāni viśveti tasmād eṣa sarvāḥ prajāḥ pratyaṅ kṣiyate //
KS, 19, 4, 6.0 apāṃ hy etat pṛṣṭhaṃ yonir agneḥ //
KS, 19, 4, 13.0 etad vai brahmaṇo rūpaṃ yat kṛṣṇājinam //
KS, 19, 4, 19.0 ime evaitat saṃstṛṇāti //
KS, 19, 4, 22.0 bhartam agniṃ purīṣyam iti purīṣyo hy eṣa //
KS, 19, 4, 25.0 purīṣyo 'si viśvabharā iti purīṣyo hy eṣa viśvabharāḥ //
KS, 19, 4, 27.0 prajāpatir etam agre 'manthat //
KS, 19, 5, 17.0 sujāto jyotiṣeti etarhi vā eṣa jāyate yarhi saṃbhriyate //
KS, 19, 5, 26.0 varuṇamenir vā eṣa upanaddhaḥ //
KS, 19, 5, 31.0 anayor eṣa garbhaḥ //
KS, 19, 5, 34.0 pra mātṛbhyo adhi kanikradad gā ity oṣadhayo vā etasya mātaraḥ //
KS, 19, 5, 37.0 tasmād eṣa paśūnāṃ bhārabhāritamaḥ //
KS, 19, 5, 38.0 śivo bhava prajābhyo mānuṣībhyas tvam aṅgira ity abhi vā eṣa etarhi prajāś śocayati śāntyai //
KS, 19, 5, 44.0 vṛṣāgniṃ vṛṣaṇaṃ bharann iti vṛṣā hy eṣa vṛṣāṇaṃ bharati //
KS, 19, 5, 45.0 apāṃ garbhaṃ samudriyam ity apāṃ hy eṣa garbhas samudriyaḥ //
KS, 19, 5, 47.0 pracyuto vā eṣa etarhy āyatanād agataḥ pratiṣṭhāṃ sa yajamānaṃ caivādhvaryuṃ ca dhyāyati //
KS, 19, 5, 51.0 oṣadhayaḥ pratigṛhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān ity oṣadhayo vā etasya bhāgadheyam //
KS, 19, 5, 51.0 oṣadhayaḥ pratigṛhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān ity oṣadhayo vā etasya bhāgadheyam //
KS, 19, 5, 66.0 eṣā vā agneḥ priyā tanūr yad ajā //
KS, 19, 5, 73.0 tasmād ete samāvat paśūnāṃ prajāyamānānāṃ kaniṣṭhāḥ //
KS, 19, 5, 74.0 śucā hy eta ṛtāḥ //
KS, 19, 6, 1.0 mitras saṃsṛjya pṛthivīm iti varuṇamenir vā eṣā //
KS, 19, 6, 3.0 rudrās saṃsṛjya pṛthivīṃ saṃsṛṣṭāṃ vasubhī rudrair ity etābhir vā etāṃ devatābhiḥ prajāpatis samasṛjat //
KS, 19, 6, 3.0 rudrās saṃsṛjya pṛthivīṃ saṃsṛṣṭāṃ vasubhī rudrair ity etābhir vā etāṃ devatābhiḥ prajāpatis samasṛjat //
KS, 19, 6, 11.0 vasavas tvā kurvantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir akarot //
KS, 19, 6, 11.0 vasavas tvā kurvantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir akarot //
KS, 19, 6, 19.0 dhārayā mayi prajām ity āśīr evaiṣā chandasāṃ dohaḥ //
KS, 19, 6, 41.0 yad vā eṣā purā paktor bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 6, 43.0 vasavas tvā dhūpayantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir adhūpayat //
KS, 19, 6, 43.0 vasavas tvā dhūpayantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir adhūpayat //
KS, 19, 6, 49.0 śiro vā etad yajñasya yad ukhā //
KS, 19, 7, 4.0 devānāṃ tvā patnīr iti devānāṃ vā etāṃ patnīr agre 'trādadhuḥ //
KS, 19, 7, 12.0 janayas tvācchinnapatrā iti devānāṃ vai patnīr janayas tā etām agre 'pacan //
KS, 19, 7, 18.0 ṛtubhir etāṃ devānāṃ patnīr apacan //
KS, 19, 7, 20.0 varuṇamenir vā eṣābhīddhā //
KS, 19, 7, 25.0 yad vā eṣā bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 7, 26.0 mitraitāṃ ta ukhāṃ paridadāmīti brahma vai mitraḥ //
KS, 19, 7, 30.0 vasavas tvāchṛndantu gāyatreṇa cchandaseti cchandobhir vā eṣā kriyate //
KS, 19, 8, 1.0 athaite 'gnibhyaḥ kāmebhyaḥ paśava ālabhyante //
KS, 19, 8, 3.0 sarvān evaitaiḥ kāmān abhijayati //
KS, 19, 8, 15.0 aindrā vā ete paśavo ye muṣkarāḥ //
KS, 19, 8, 21.0 athaiṣa vāyavyaś śvetas tūparaḥ //
KS, 19, 8, 22.0 sarvān vā eṣa paśūn praty ālabhyate //
KS, 19, 8, 34.0 yad vāyavya etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 19, 9, 21.0 eṣā vā agneḥ priyā tanūr yā vaiśvānarī //
KS, 19, 10, 5.0 saptaitāni juhoti //
KS, 19, 10, 27.0 ata iva vā eṣa bhavati //
KS, 19, 10, 37.0 eṣa vā agnīnāṃ svargyaḥ svargasya lokasya samaṣṭyai //
KS, 19, 10, 53.0 tad asmā etābhiḥ prayoga ṛṣir asvadayat //
KS, 19, 10, 54.0 yad etābhis samidha ādadhātīdhmam evāsmai svadayati //
KS, 19, 10, 59.0 nābhā pṛthivyās samidhāno agnim iti pṛtanā evaitayā jayati //
KS, 19, 10, 61.0 te devā etā ṛco 'paśyan //
KS, 19, 10, 63.0 yad etābhis samidha ādadhāti rakṣasām apahatyai //
KS, 19, 10, 64.0 athaitan mālimlavam //
KS, 19, 10, 66.0 te devā etan mālimlavam apaśyan //
KS, 19, 10, 68.0 yad etena samidha ādadhāti bhrātṛvyasyābhibhūtyai //
KS, 19, 10, 74.0 eṣa vai vanaspatīnāṃ sapatnasāho vijityai //
KS, 19, 11, 34.0 agner vā ete saṃbhārāḥ //
KS, 19, 11, 35.0 agnim evaitais saṃbharati //
KS, 19, 11, 36.0 etad vā agneḥ priyaṃ dhāma //
KS, 19, 11, 51.0 akrandad agnir ity etayā vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha //
KS, 19, 11, 52.0 agner evaitayā priyaṃ dhāmāvarunddhe //
KS, 19, 11, 63.0 ud uttamaṃ varuṇa pāśam asmad iti śunaśśepo vā etām ājīgartir varuṇagṛhīto 'paśyat //
KS, 19, 11, 65.0 varuṇapāśam evaitayā pramuñcate //
KS, 19, 11, 68.0 pāpmānam evaitayāpahate //
KS, 19, 11, 69.0 haṃsaś śuciṣad iti sāptāny evaitayā prīṇāti //
KS, 19, 11, 73.0 sūyate vā eṣo 'gnīnāṃ ya ukhāyāṃ bhriyate //
KS, 19, 12, 1.0 athaitad vātsapram //
KS, 19, 12, 2.0 etena vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha //
KS, 19, 12, 3.0 agner evaitena priyaṃ dhāmāvarunddhe //
KS, 19, 12, 4.0 etena vai sa ṛṣīṇām adhivādam apājayat //
KS, 19, 12, 5.0 pāpmānam evaitenādhivādam apajayati //
KS, 19, 12, 6.0 etena vai so 'bhiśastīr ajayat //
KS, 19, 12, 7.0 abhiśastīr eva jayati ya evaṃ vidvān etenopatiṣṭhate //
KS, 19, 12, 19.0 tata etad ṛṣayo 'gnaye dvīṣam ādhānam apaśyan //
KS, 19, 12, 27.0 pred agne jyotiṣmān yāhīty abhi vā eṣa etarhi prajāś śocayati śāntyai //
KS, 19, 12, 33.0 ayakṣmasyety evaitad āha //
KS, 19, 12, 44.0 āpo devīḥ pratigṛhṇīta bhasmaitad ity apsu bhasma pravapati //
KS, 19, 12, 50.0 parā vā eṣo 'gniṃ vapati yo 'psu bhasma pravapati //
KS, 19, 12, 52.0 ūrjā vā eṣa paśubhir vyṛdhyate yo 'psu bhasma pravapati //
KS, 20, 1, 6.0 yad etena devayajanam adhyavasyaty asyā evānāmṛte 'gniṃ cinute //
KS, 20, 1, 7.0 uvāca ha sanācchava etan mā katipayathaṃ yajurāyatanād acucyavad iti //
KS, 20, 1, 11.0 iṣṭakā vā etā vaiśvānarīr aparimitā yat sikatāḥ //
KS, 20, 1, 13.0 agner vā eṣā vaiśvānarasya priyā tanūr yat sikatāḥ //
KS, 20, 1, 15.0 ayaṃ so agnir ity etad viśvāmitrasya sūktam //
KS, 20, 1, 16.0 etena vai viśvāmitro 'gneḥ priyaṃ dhāmāvārunddha //
KS, 20, 1, 17.0 agner evaitena priyaṃ dhāmāvarunddhe //
KS, 20, 1, 22.0 ta etā diśyā apaśyan //
KS, 20, 1, 25.0 aṣṭā etā upadadhāti //
KS, 20, 1, 29.0 aṣṭā etā upadadhāti //
KS, 20, 1, 33.0 aṣṭā etā upadhāya trayodaśa lokaṃpṛṇayopadadhāti //
KS, 20, 1, 58.0 kṣatraṃ vā etā agnīnāṃ yaś cokhāyāṃ bhriyate yaś ca cīyate //
KS, 20, 1, 65.0 eṣā vā agneḥ priyā tanūr yac chandāṃsi //
KS, 20, 2, 1.0 athaitā nairṛtīḥ //
KS, 20, 2, 3.0 yat kṛṣṇā eṣa hi taṃ varṇas sacate yaṃ nirṛtir gṛhṇāti //
KS, 20, 2, 4.0 etad vai nirṛtyā bhāgadheyam //
KS, 20, 2, 9.0 etāṃ hi taṃ diśaṃ haranti yaṃ nirṛtir gṛhṇāti //
KS, 20, 2, 10.0 eṣā vai nirṛtyā dik //
KS, 20, 2, 13.0 etad vā asyā nirṛtigṛhītam //
KS, 20, 2, 23.0 pitṛlokaṃ vā ete nigacchanti ye dakṣiṇā nairṛtībhiś caranti //
KS, 20, 3, 20.0 saitad dviguṇaṃ kṛṣṭaṃ cākṛṣṭaṃ cākuruta //
KS, 20, 3, 24.0 tān etad agnau pratidadhāti //
KS, 20, 3, 43.0 arka evaitad arkaś cīyate //
KS, 20, 4, 21.0 samudraṃ vai nāmaitat prajāpateś chandaḥ //
KS, 20, 5, 7.0 sūryasya vā etad adhvānaṃ yanti yad aśvaṃ prāñcaṃ ca pratyañcaṃ cākramayanti //
KS, 20, 5, 14.0 vardhate hy eṣa yo bhavati //
KS, 20, 5, 27.0 yajamānalokam evaitena dādhāra //
KS, 20, 5, 38.0 etasmāddha vai purāgnicitam adidṛkṣanta //
KS, 20, 5, 39.0 sarvā hy etās tviṣīr avāruddha yāgnau yā sarpe yā sūrye //
KS, 20, 5, 40.0 athaitad vāmadevasya rākṣoghnaṃ yajñamukhe //
KS, 20, 5, 48.0 ime evaitad upadhatte //
KS, 20, 5, 75.0 mūrdhaivaitābhyāṃ kriyate //
KS, 20, 6, 6.0 imām evaitad upadhatte //
KS, 20, 6, 16.0 athaiṣā dūrveṣṭakā //
KS, 20, 6, 19.0 paśubhya evaitad āyatanaṃ karoti paśūnāṃ dhṛtyai //
KS, 20, 6, 23.0 gacchati sāhasrīṃ puṣṭiṃ paśūnāṃ ya evaṃ vidvān etām upadhatte //
KS, 20, 6, 24.0 athaiṣā vāmabhṛt //
KS, 20, 6, 25.0 etayā vai devā asurāṇāṃ vāmaṃ paśūn avṛñjata //
KS, 20, 6, 26.0 vāmam evaitayā paśūn bhrātṛvyasya vṛṅkte //
KS, 20, 6, 34.0 athaite retassicau //
KS, 20, 6, 42.0 prajāyate 'tty annaṃ ya evaṃ vidvān ete upadhatte //
KS, 20, 6, 54.0 athaiṣā tryālikhitā //
KS, 20, 6, 57.0 te devā etāṃ tryālikhitām apaśyan //
KS, 20, 6, 62.0 ya evaṃ vidvān etām uttaralakṣmāṇam upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 20, 6, 66.0 imān evaitayā lokān āpnoti //
KS, 20, 6, 67.0 yasyā mṛda ukhāṃ kurvanti tasyā etāṃ kuryāt //
KS, 20, 7, 1.0 medho vā eṣa paśūnāṃ yat kūrmaḥ //
KS, 20, 7, 2.0 yat kūrmam upadadhāty etam evainaṃ medham abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 20, 7, 8.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivyor evaitayā rūpe dādhāra //
KS, 20, 7, 10.0 apāṃ vā eṣa oṣadhīnāṃ raso yan madhu //
KS, 20, 7, 12.0 medho vā eṣa paśūnām ūrg dadhi //
KS, 20, 7, 16.0 eṣa vai svargasya lokasyottamapadī //
KS, 20, 7, 17.0 yathā kṣetravit prajānann añjasānyān nayaty evam evainam eṣa svargaṃ lokam abhinayati //
KS, 20, 7, 21.0 eṣā vai viṣṇor nābhiḥ //
KS, 20, 7, 30.0 karma hy etat kriyate //
KS, 20, 7, 31.0 athaiṣokhā //
KS, 20, 7, 32.0 ojo vā etad vīryaṃ saṃbhriyate //
KS, 20, 7, 34.0 eṣāṃ vā etal lokānāṃ jyotir avarunddhe //
KS, 20, 7, 39.0 agner vā etad vaiśvānarasya bhasma yat sikatāḥ //
KS, 20, 7, 46.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
KS, 20, 8, 9.0 vyṛddhaṃ vā etat prāṇaiḥ //
KS, 20, 8, 19.0 apa vā etasmād indriyaṃ krāmati prāṇāś śīrṣan vīryaṃ cakṣuś śrotraṃ vāk //
KS, 20, 8, 20.0 vyṛddhendriyaṃ vā etad amedhyam //
KS, 20, 8, 21.0 mṛtaśīrṣam iti vā etad āhuḥ //
KS, 20, 8, 30.0 athaitāni paśuśīrṣāṇi //
KS, 20, 8, 31.0 etā ha vai sāhasrīr iṣṭakās somadakṣaḥ kauśreyaś śyāmaparṇāyopadadhau //
KS, 20, 8, 33.0 gacchati sāhasrīṃ puṣṭiṃ paśūnāṃ ya evaṃ vidvān etā upadhatte //
KS, 20, 8, 41.0 yaviṣṭho vai nāmaiṣo 'gniḥ //
KS, 20, 8, 43.0 ekam upadhāyaitais sarvair upatiṣṭheta //
KS, 20, 8, 49.0 tān etac chucārpayati //
KS, 20, 8, 51.0 tasmād ete samāvat paśūnāṃ prajāyamānānāṃ kaniṣṭhāḥ //
KS, 20, 8, 52.0 śucā hy eta ṛtāḥ //
KS, 20, 9, 2.0 paśor eṣa yonir vikriyate //
KS, 20, 9, 12.0 saitā apasyā asṛjata //
KS, 20, 9, 16.0 adad it sa brahmaṇānnaṃ yasyaitā upadhīyanta iti //
KS, 20, 9, 17.0 atti brahmaṇānnaṃ ya evaṃ vidvān etā upadhatte //
KS, 20, 9, 60.0 ya evam etāsām ṛddhiṃ vedardhnoti //
KS, 20, 10, 1.0 athaitā āśvinīḥ //
KS, 20, 10, 2.0 utsannayajño vā eṣa yad agniḥ //
KS, 20, 10, 3.0 ko ha tad veda yāvad etasya na kriyate yāvan na cīyate tad etābhiḥ kalpayati tad bhiṣajyati //
KS, 20, 10, 3.0 ko ha tad veda yāvad etasya na kriyate yāvan na cīyate tad etābhiḥ kalpayati tad bhiṣajyati //
KS, 20, 10, 4.0 pañcaitā upadadhāti //
KS, 20, 10, 7.0 agner evaitābhir diśaḥ kalpayati //
KS, 20, 10, 9.0 imān evaitayā lokān dādhāra //
KS, 20, 10, 24.0 tasmād ete samānāḥ pariyanto na jīryanti //
KS, 20, 10, 28.0 vṛṣṭim evaitābhir avarunddhe //
KS, 20, 10, 37.0 saṃjñānaṃ vā etat paśūnāṃ yad āpaḥ //
KS, 20, 11, 2.0 antarikṣam eṣā citiḥ //
KS, 20, 11, 9.0 athaitā diśyāḥ //
KS, 20, 11, 11.0 ta etā diśyā apaśyan //
KS, 20, 11, 13.0 yad etā upadhīyante diśāṃ vidhṛtyai //
KS, 20, 11, 14.0 rājñy asi prācī dig iti tasmād eṣā diśāṃ rājñī //
KS, 20, 11, 15.0 virāḍ asi dakṣiṇā dig iti tasmād eṣā diśāṃ virājati //
KS, 20, 11, 18.0 adhipatny asi bṛhatī dig iti tasmād eṣā diśām adhipatnī //
KS, 20, 11, 19.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 11, 19.0 etāny eva sarvāṇi bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 11, 27.0 daśaitā upadadhāti //
KS, 20, 11, 43.0 svārājyaṃ gacchati ya evaṃ vidvān etā upadhatte //
KS, 20, 11, 44.0 ṣaṭtriṃśad etāḥ //
KS, 20, 11, 47.0 antarikṣam eṣā citiḥ //
KS, 20, 11, 60.0 sa etā mūrdhanyā apaśyat //
KS, 20, 11, 64.0 mūrdhaiva samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
KS, 20, 12, 24.0 etadetad vai devā etābhir aspṛṇvan //
KS, 20, 12, 24.0 etadetad vai devā etābhir aspṛṇvan //
KS, 20, 12, 24.0 etadetad vai devā etābhir aspṛṇvan //
KS, 20, 12, 25.0 etadetad evaitābhis spṛṇoti //
KS, 20, 12, 25.0 etadetad evaitābhis spṛṇoti //
KS, 20, 12, 25.0 etadetad evaitābhis spṛṇoti //
KS, 20, 12, 26.0 tā etās spṛtayo nāmeṣṭakāḥ //
KS, 20, 12, 28.0 etadetad vai devā etābhir asṛjanta //
KS, 20, 12, 28.0 etadetad vai devā etābhir asṛjanta //
KS, 20, 12, 28.0 etadetad vai devā etābhir asṛjanta //
KS, 20, 12, 29.0 etad evaitābhis sarvam avarunddhe //
KS, 20, 12, 29.0 etad evaitābhis sarvam avarunddhe //
KS, 20, 12, 30.0 arkyasya vā eṣā vidhām anuvidhīyate //
KS, 20, 12, 33.0 atty annaṃ yasyaiṣaivaṃ viduṣo vidhīyate //
KS, 20, 13, 3.0 te devā etāṃ caturthīṃ citim apaśyan //
KS, 20, 13, 7.0 ya evaṃ vidvān etāṃ caturthīṃ citim upadhatte bhrātṛvyasyānanvavāyāya bhavaty ātmanā parāsya bhrātṛvyo bhavati //
KS, 21, 1, 55.0 arkyasya vā eṣā vidhām anuvidhīyate //
KS, 21, 1, 58.0 atty annaṃ yasyaiṣaivaṃ viduṣo vidhīyate //
KS, 21, 1, 67.0 ya evam etāsām ṛddhiṃ vedardhnoti //
KS, 21, 2, 23.0 tā etā abhrātṛvyā nāmeṣṭakāḥ //
KS, 21, 2, 24.0 nāsya bhrātṛvyo bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 25.0 athaitā virājaḥ //
KS, 21, 2, 33.0 yāny eva devānāṃ chandāṃsy aniruktāni svargyāṇi tais saha svargaṃ lokam eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 34.0 athaite stomabhāgāḥ //
KS, 21, 2, 35.0 bṛhaspatir vā etāṃ yajñasya pratiṣṭhām āharat //
KS, 21, 2, 36.0 yad eta upadhīyante yajñasya pratiṣṭhityai //
KS, 21, 2, 37.0 bṛhaspatir vā etat tejo yajñasya samabharat //
KS, 21, 2, 38.0 yad eta upadhīyante satejasam evāgniṃ cinute //
KS, 21, 2, 41.0 yad eta upadhīyante prajananāya //
KS, 21, 2, 44.0 yad ete dakṣiṇata udañca upadhīyante yajñasya pratyuttabdhyai //
KS, 21, 2, 46.0 athaitā nākasadaḥ //
KS, 21, 2, 48.0 yad etā upadhīyante svargasya lokasyābhijityai //
KS, 21, 2, 51.0 tā etās sarvapṛṣṭhā nāmeṣṭakāḥ //
KS, 21, 2, 52.0 yad eva kiṃca pṛṣṭhā nāmeṣṭakā yad eva kiṃca pṛṣṭhānāṃ tejas tad avarunddhe ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 53.0 athaitāḥ pañcacūḍāḥ //
KS, 21, 2, 56.0 apsaraso vā etāḥ //
KS, 21, 2, 57.0 etad rūpaṃ kṛtvā patnyo bhūtvāmuṣmiṃl loke yajamānam upaśerate //
KS, 21, 2, 60.0 tanūpānīr vā etā yajamānasya //
KS, 21, 2, 61.0 sarvam āyur eti ya evaṃ vidvān etā upadhatte //
KS, 21, 2, 62.0 etā vai devatās svargyāḥ //
KS, 21, 2, 64.0 etā vai devatā abhicaraṇīyāḥ //
KS, 21, 2, 66.0 etābhya evainaṃ devatābhya āvṛścati //
KS, 21, 3, 7.0 athaiṣā vikarṇī //
KS, 21, 3, 8.0 devānāṃ vā eṣā vikrāntiḥ //
KS, 21, 3, 14.0 saṃ vā enam etad inddhe yac cinoti //
KS, 21, 3, 22.0 satanūr evaitad vaiśvānaraś cīyate //
KS, 21, 3, 27.0 antarikṣam iva vā eṣā yā madhyamā citiḥ //
KS, 21, 3, 31.0 ṛtubhyo vā etā devā niramimata //
KS, 21, 3, 33.0 āyantamāyantam ṛtuṃ pratitiṣṭhati ya evaṃ vidvān etā upadhatte //
KS, 21, 3, 37.0 agner vā eṣā vaiśvānarasya yonir yad avakā //
KS, 21, 3, 39.0 ṛdhnoti ya evaṃ vidvān etā upadhatte //
KS, 21, 3, 40.0 athaitā viśvajyotiṣaḥ //
KS, 21, 3, 41.0 prāṇabhṛto vā etā yajamānasya //
KS, 21, 3, 43.0 etā vai devatās svargyāḥ //
KS, 21, 3, 45.0 etā vai devatā jyotiṣmatīḥ //
KS, 21, 3, 49.0 ādhipatyam evaitābhir gacchati //
KS, 21, 4, 6.0 etāṃ ha vai yajñasenaś caitraś citiṃ vidāṃcakāra //
KS, 21, 4, 8.0 ṛdhnoti ya evaṃ vidvān etā upadhatte //
KS, 21, 4, 17.0 saiṣottaravedir nāma citiḥ //
KS, 21, 4, 18.0 tasmād etā uttamāyāṃ cityām upadhīyante //
KS, 21, 4, 19.0 uttamas samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 5, 35.0 caturo vā etaṃ māso vasavo 'bibharuḥ //
KS, 21, 6, 2.0 jyotiṣmatīr etās sāhasrīr iṣṭakāḥ //
KS, 21, 6, 7.0 ghnanti vā etad agner yad asyātra na kriyate yan na cīyate //
KS, 21, 6, 14.0 te devā etac chatarudriyam apaśyan //
KS, 21, 6, 38.0 eṣā vai rudrasya dik //
KS, 21, 6, 41.0 etarhi vā eṣa jāyate yarhi cīyate //
KS, 21, 6, 42.0 yathā vatso jātas stanaṃ prepsaty evaṃ vā eṣa etarhi bhāgadheyaṃ prepsati //
KS, 21, 6, 53.0 etā vai devatās svargyāḥ //
KS, 21, 6, 55.0 etā vai devatā abhicaraṇīyāḥ //
KS, 21, 6, 57.0 etābhya evainaṃ devatābhya āvṛścati //
KS, 21, 7, 2.0 prajāpater vā eṣa raso yad āpaḥ //
KS, 21, 7, 18.0 varuṇamenir vā eṣa saṃcitaḥ //
KS, 21, 7, 22.0 tasmād etaṃ vasantā ca prāvṛṣi cābhigacchati //
KS, 21, 7, 23.0 śucā hy eṣa ṛtaḥ //
KS, 21, 7, 25.0 apāṃ vā etac charo yad avakāpām etat puṣyaṃ yad vetasaḥ //
KS, 21, 7, 25.0 apāṃ vā etac charo yad avakāpām etat puṣyaṃ yad vetasaḥ //
KS, 21, 7, 46.0 eṣā vā asyāṃ śuk //
KS, 21, 7, 60.0 agnicid attvaitān ubhayān avarunddhe //
KS, 21, 7, 67.0 brahmaṇo vā etad rūpaṃ yat kṛṣṇājinam //
KS, 21, 7, 74.0 prāṇair vā eṣa paśubhir vyṛdhyate yo 'gniṃ cinute //