Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 5, 1, 9.1 yad arodīt tad rudrasya rudratvam //
TS, 1, 5, 1, 40.1 ayātayāmatvāya //
TS, 1, 7, 3, 11.1 tad anvāhāryasyānvāhāryatvam //
TS, 1, 7, 4, 61.1 tad vedasya vedatvam //
TS, 2, 1, 4, 4.1 yamatvam /
TS, 2, 1, 11, 5.3 ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru /
TS, 2, 1, 11, 6.3 anāgāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ /
TS, 2, 5, 2, 1.8 yad avartayat tad vṛtrasya vṛtratvam /
TS, 2, 5, 2, 2.5 yad imāṃllokān avṛṇot tad vṛtrasya vṛtratvam /
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 1, 40.1 sayonitvāya //
TS, 5, 1, 6, 40.1 mithunatvāya //
TS, 5, 1, 7, 8.1 sayonitvāya //
TS, 5, 1, 8, 11.1 medhyatvāya //
TS, 5, 1, 8, 27.1 yat paryagnikṛtān utsṛjati śīrṣṇām ayātayāmatvāya //
TS, 5, 1, 10, 35.1 tan nirbādhānāṃ nirbādhatvam //
TS, 5, 2, 4, 36.1 medhyatvāya //
TS, 5, 2, 6, 15.1 tac charkarāṇāṃ śarkaratvam //
TS, 5, 2, 9, 16.1 savīryatvāya //
TS, 5, 2, 9, 25.1 medhyatvāya //
TS, 5, 2, 10, 41.1 savīryatvāya //
TS, 5, 2, 10, 57.1 tat saṃyatāṃ saṃyattvam //
TS, 5, 3, 2, 50.1 sapta vai śīrṣaṇyāḥ prāṇāḥ dvāv avāñcau prāṇānāṃ savīryatvāya //
TS, 5, 3, 4, 70.1 anayor lokayoḥ savīryatvāya //
TS, 5, 3, 5, 28.1 savīryatvāya //
TS, 5, 3, 5, 46.1 saptasaptopadadhāti savīryatvāya //
TS, 5, 3, 7, 2.0 tan nākasadāṃ nākasattvam //
TS, 5, 3, 10, 10.0 tat saṃyānīnāṃ saṃyānitvam //
TS, 5, 3, 12, 4.0 yad aśvayat tad aśvasyāśvatvam //
TS, 5, 3, 12, 22.0 yac catuṣṭoma stomo bhavaty aśvasya sarvatvāya //
TS, 5, 4, 3, 19.0 tad arkasyārkatvam //
TS, 5, 4, 3, 20.0 arkaparṇena juhoti sayonitvāya //
TS, 5, 4, 5, 20.0 prājāpatyo vai grumuṣṭiḥ sayonitvāya //
TS, 5, 4, 6, 34.0 tad apratirathasyāpratirathatvam //
TS, 5, 4, 8, 44.0 yugmadayuje juhoti mithunatvāya //
TS, 5, 5, 1, 15.0 vāyumatī śvetavatī yājyānuvākye bhavataḥ satejastvāya //
TS, 5, 5, 1, 17.0 prajāpatir vai hiraṇyagarbhaḥ prajāpater anurūpatvāya //
TS, 5, 5, 2, 6.0 yat samacinvan tac cityasya cityatvam //
TS, 5, 5, 3, 28.0 tad vāmabhṛto vāmabhṛttvam //
TS, 5, 5, 6, 18.0 anucaravatī bhavaty ajāmitvāya //
TS, 5, 5, 8, 13.0 tad vāravantīyasya vāravantīyatvam //
TS, 5, 5, 8, 15.0 tac chyaitasya śyaitatvam //
TS, 6, 1, 1, 68.0 satūlayāṅkte mitratvāya //
TS, 6, 1, 2, 6.0 sruveṇa catasro juhoti dīkṣitatvāya srucā pañcamīm //
TS, 6, 1, 2, 38.0 yad ṛg udayacchat tad audgrahaṇasyaudgrahaṇatvam //
TS, 6, 1, 3, 5.1 ye 'ntaḥśarā aśīryanta te śarā abhavan tac charāṇāṃ śaratvam /
TS, 6, 1, 3, 5.5 mekhalayā yajamānaṃ dīkṣayati yoktreṇa patnīm mithunatvāya //
TS, 6, 1, 3, 7.5 sayonim eva yajñaṃ karoti sayoniṃ dakṣiṇāṃ sayonim indraṃ sayonitvāya /
TS, 6, 1, 3, 8.4 nītāsu dakṣiṇāsu cātvāle kṛṣṇaviṣāṇām prāsyati yonir vai yajñasya cātvālaṃ yoniḥ kṛṣṇaviṣāṇā yonāv eva yoniṃ dadhāti yajñasya sayonitvāya //
TS, 6, 1, 6, 28.0 tad ajāyā ajatvam //
TS, 6, 1, 6, 39.0 āśiram avanayati saśukratvāya //
TS, 6, 2, 1, 57.0 upariṣṭād eva rakṣāṃsy apahanti yajuṣānyāṃ tūṣṇīm anyāṃ mithunatvāya //
TS, 6, 2, 2, 71.0 svayaivainad devatayā vratayati sayonitvāya śāntyai //
TS, 6, 2, 3, 25.0 yāḥ prātaryājyāḥ syus tāḥ sāyam puronuvākyāḥ kuryād ayātayāmatvāya //
TS, 6, 2, 4, 23.0 yat tad vittaṃ vedyam asurāṇām avindanta tad ekaṃ vedyai veditvam //
TS, 6, 2, 4, 31.0 yad imām avindanta tad vedyai veditvam //
TS, 6, 2, 5, 3.0 tisra eva sāhnasyopasado dvādaśāhīnasya yajñasya savīryatvāya //
TS, 6, 2, 9, 12.0 patnī hi sarvasya mitraṃ mitratvāya //
TS, 6, 3, 1, 1.2 yonir vai yajñasya cātvālaṃ yajñasya sayonitvāya /
TS, 6, 3, 1, 2.5 saśukratvāya /
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 5, 3.3 mithunatvāya /
TS, 6, 3, 10, 2.3 manuṣyā no 'nvābhaviṣyantīti tasya śiraś chittvā medham prākṣārayant sa prakṣo 'bhavat tat prakṣasya prakṣatvaṃ yat plakṣaśākhottarabarhir bhavati samedhasyaiva //
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 4, 2, 3.0 tad vasatīvarīṇāṃ vasatīvaritvam //
TS, 6, 4, 3, 36.0 yajñasya sayonitvāya //
TS, 6, 4, 6, 7.0 tad antaryāmasyāntaryāmatvam //
TS, 6, 4, 10, 44.0 tad yavasya yavatvam //
TS, 6, 4, 11, 18.0 tad āgrayaṇasyāgrayaṇatvam //
TS, 6, 5, 2, 16.0 tad dhruvasya dhruvatvam //
TS, 6, 5, 5, 21.0 tan mahendrasya mahendratvam //
TS, 6, 5, 6, 34.0 ūrjam eva paśūnām madhyato dadhāti śṛtātaṅkyena medhyatvāya //
TS, 6, 5, 8, 33.0 patnīva ity āha mithunatvāya //
TS, 6, 5, 9, 14.0 yad dhānābhir hāriyojanaṃ śrīṇāti śṛtatvāya //
TS, 6, 5, 11, 35.0 atha kiṃ yajñasya pāṅktatvam iti //
TS, 6, 5, 11, 37.0 tad yajñasya pāṅktatvam //
TS, 6, 6, 1, 33.0 yatasva sadasyair ity āha mitratvāya //
TS, 6, 6, 4, 26.0 tad upaśayasyopaśayatvam //
TS, 6, 6, 5, 20.0 nirvaruṇatvāya vāruṇaḥ //
TS, 6, 6, 7, 3.3 upāṃśu yajati mithunatvāya /
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 8, 3.0 tad atigrāhyāṇām atigrāhyatvam //
TS, 6, 6, 8, 11.0 viśvajiti sarvapṛṣṭhe grahītavyā yajñasya savīryatvāya //
TS, 6, 6, 8, 16.0 apy agniṣṭome grahītavyā yajñasya satanutvāya //
TS, 6, 6, 9, 5.0 yad vai devā asurān adābhyenādabhnuvan tad adābhyasyādābhyatvam //
TS, 6, 6, 11, 7.0 tat ṣoḍaśinaḥ ṣoḍaśitvam //