UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14493
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
devā vai varuṇam ayājayan / (1.1)
Par.?
sa yasyai yasyai devatāyai dakṣiṇām anayat / (1.2)
Par.?
tām avlīnāt / (1.3)
Par.?
vyāvṛtya pratigṛhṇāma / (1.5)
Par.?
tathā no dakṣiṇā na vleṣyatīti / (1.6)
Par.?
te vyāvṛtya pratyagṛhṇan / (1.7)
Par.?
tato vai tān dakṣiṇā nāvlīnāt / (1.8)
Par.?
ya evaṃ vidvān vyāvṛtya dakṣiṇāṃ pratigṛhṇāti / (1.9)
Par.?
nainaṃ dakṣiṇā vlīnāti // (1.10)
Par.?
rājā tvā varuṇo nayatu devi dakṣiṇe 'gnaye hiraṇyam ity āha / (2.1)
Par.?
āgneyaṃ vai hiraṇyam / (2.2)
Par.?
svayaivainad devatayā pratigṛhṇāti / (2.3)
Par.?
somāya vāsa ity āha / (2.4)
Par.?
saumyaṃ vai vāsaḥ / (2.5)
Par.?
svayaivainad devatayā pratigṛhṇāti / (2.6)
Par.?
rudrāya gām ity āha / (2.7)
Par.?
raudrī vai gauḥ / (2.8)
Par.?
svayaivaināṃ devatayā pratigṛhṇāti / (2.9)
Par.?
varuṇāyāśvam ity āha // (2.10)
Par.?
vāruṇo vā aśvaḥ / (3.1)
Par.?
svayaivainaṃ devatayā pratigṛhṇāti / (3.2)
Par.?
prajāpataye puruṣam ity āha / (3.3)
Par.?
prājāpatyo vai puruṣaḥ / (3.4)
Par.?
svayaivainaṃ devatayā pratigṛhṇāti / (3.5)
Par.?
manave talpam ity āha / (3.6)
Par.?
mānavo vai talpaḥ / (3.7)
Par.?
svayaivainaṃ devatayā pratigṛhṇāti / (3.8)
Par.?
uttānāyāṅgīrasāyāna ity āha / (3.9)
Par.?
iyaṃ vā uttāna āṅgīrasaḥ // (3.10)
Par.?
anayaivainat pratigṛhṇāti / (4.1)
Par.?
vaiśvānaryarcā rathaṃ pratigṛhṇāti / (4.2)
Par.?
vaiśvānaro vai devatayā rathaḥ / (4.3)
Par.?
svayaivainaṃ devatayā pratigṛhṇāti / (4.4)
Par.?
tenāmṛtatvam aśyām ity āha / (4.5)
Par.?
amṛtam evātman dhatte / (4.6)
Par.?
vayo dātra ity āha / (4.7)
Par.?
vaya evainaṃ kṛtvā / (4.8)
Par.?
suvargaṃ lokaṃ gamayati / (4.9)
Par.?
mayo mahyam astu pratigrahītra ity āha // (4.10)
Par.?
yad vai śivam / (5.1)
Par.?
ātmana evaiṣā parīttiḥ / (5.3)
Par.?
ka idaṃ kasmā adād ity āha / (5.4)
Par.?
prajāpatir vai kaḥ / (5.5)
Par.?
sa prajāpataye dadāti / (5.6)
Par.?
kāmaḥ kāmāyety āha / (5.7)
Par.?
kāmena hi dadāti / (5.8)
Par.?
kāmena pratigṛhṇāti / (5.9)
Par.?
kāmo dātā kāmaḥ pratigrahītety āha // (5.10)
Par.?
kāmo hi dātā / (6.1)
Par.?
kāmaḥ pratigrahītā / (6.2)
Par.?
kāmaṃ samudram āviśety āha / (6.3)
Par.?
samudra iva hi kāmaḥ / (6.4)
Par.?
neva hi kāmasyānto 'sti / (6.5)
Par.?
na samudrasya / (6.6) Par.?
kāmena tvā pratigṛhṇāmīty āha / (6.7)
Par.?
yena kāmena pratigṛhṇāti / (6.8)
Par.?
sa evainam amuṣmiṃlloke kāma āgacchati / (6.9)
Par.?
kāmaitat ta eṣā te kāma dakṣiṇety āha / (6.10)
Par.?
kāma eva tad yajamāno 'muṣmiṃlloke dakṣiṇām icchati / (6.11)
Par.?
na pratigrahītari / (6.12)
Par.?
ya evaṃ vidvān dakṣiṇāṃ pratigṛhṇāti / (6.13)
Par.?
anṛṇām evaināṃ pratigṛhṇāti // (6.14)
Par.?
Duration=0.41441488265991 secs.