Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa
Ānandakanda
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 21.1 gaganaṃ khagavadgate ca tasmin nṛvaraḥ saṃjahṛṣe visismiye ca /
Lalitavistara
LalVis, 7, 33.1 yadā bodhisattvaścaramabhavika upajāyate yadā cānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate tadā asyemānyevaṃrūpāṇi ṛddhiprātihāryāṇi bhavanti tasmin khalu punarbhikṣavaḥ samaye saṃhṛṣitaromakūpajātāḥ sarvasattvā abhūvan /
Mahābhārata
MBh, 1, 14, 11.2 te bhārye varasaṃhṛṣṭe kaśyapo vanam āviśat //
MBh, 1, 69, 33.5 pativrateti saṃhṛṣṭāḥ puṣpavṛṣṭiṃ vavarṣire //
MBh, 1, 96, 34.2 apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ //
MBh, 1, 115, 28.25 pṛthā mādrī ca saṃhṛṣṭe vasudevaṃ praśaṃsatām /
MBh, 1, 115, 28.45 dadau pārthāya saṃhṛṣṭo mahoragasamaprabhān /
MBh, 1, 124, 22.4 āśīrbhiśca prayuktābhiḥ sarve saṃhṛṣṭamānasāḥ /
MBh, 1, 124, 30.1 atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau /
MBh, 1, 141, 9.2 karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe //
MBh, 1, 142, 31.1 hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭāste tarasvinaḥ /
MBh, 1, 142, 31.4 pūjayanti sma saṃhṛṣṭāḥ sādhu sādhviti pāṇḍavam /
MBh, 1, 142, 31.5 bhrātaraścāpi saṃhṛṣṭā yudhiṣṭhirapurogamāḥ /
MBh, 1, 151, 1.32 abhyagacchat susaṃhṛṣṭaḥ sa tatra manujair vṛtaḥ /
MBh, 1, 151, 13.2 vāryupaspṛśya saṃhṛṣṭastasthau yudhi mahābalaḥ /
MBh, 1, 151, 25.45 etacchrutvā tu saṃhṛṣṭo dhṛtarāṣṭraḥ sabāndhavaḥ /
MBh, 1, 152, 9.2 dṛṣṭvā saṃhṛṣṭaromāṇo babhūvustatra nāgarāḥ /
MBh, 1, 163, 7.3 vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo 'bhyadhikaṃ babhau /
MBh, 1, 204, 7.2 varāsaneṣu saṃhṛṣṭau saha strībhir niṣedatuḥ //
MBh, 1, 205, 19.1 dhanur ādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata /
MBh, 1, 212, 1.153 tataḥ paramasaṃhṛṣṭaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 213, 10.2 nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ //
MBh, 2, 11, 30.11 upāsate ca saṃhṛṣṭā brahmāṇam amitaujasam //
MBh, 2, 16, 50.1 tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca /
MBh, 2, 17, 9.1 tasyāgamanasaṃhṛṣṭaḥ sāmātyaḥ sapuraḥsaraḥ /
MBh, 2, 21, 10.2 vīrau paramasaṃhṛṣṭāvanyonyajayakāṅkṣiṇau //
MBh, 2, 21, 12.1 ubhau paramasaṃhṛṣṭau balenātibalāvubhau /
MBh, 2, 22, 18.2 taṃ prāpya samahṛṣyanta rathaṃ te puruṣarṣabhāḥ //
MBh, 2, 58, 41.1 dhṛtarāṣṭrastu saṃhṛṣṭaḥ paryapṛcchat punaḥ punaḥ /
MBh, 2, 70, 11.2 paraiḥ parītān saṃhṛṣṭaiḥ suhṛdbhiścānuśocitān //
MBh, 3, 13, 87.2 paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā //
MBh, 3, 17, 11.2 yodhayāmāsa saṃhṛṣṭaḥ kṣemavṛddhiṃ camūpatim //
MBh, 3, 17, 33.1 evaṃ bruvati saṃhṛṣṭe pradyumne pāṇḍunandana /
MBh, 3, 20, 25.1 tataḥ paramasaṃhṛṣṭaḥ pradyumnaḥ śaram uttamam /
MBh, 3, 37, 16.1 amarṣī nityasaṃhṛṣṭas tatra karṇo mahārathaḥ /
MBh, 3, 39, 28.2 śīghraṃ gacchata saṃhṛṣṭā yathāgatam atandritāḥ /
MBh, 3, 71, 3.2 śrutvā ca samahṛṣyanta pureva nalasaṃnidhau //
MBh, 3, 124, 1.3 saṃhṛṣṭaḥ senayā sārdham upāyād bhārgavāśramam //
MBh, 3, 124, 5.1 tataḥ paramasaṃhṛṣṭaḥ śaryātiḥ pṛthivīpatiḥ /
MBh, 3, 141, 30.2 tasmād deśāt susaṃhṛṣṭā draṣṭukāmā dhanaṃjayam //
MBh, 3, 157, 41.1 tataḥ saṃhṛṣṭaromāṇaḥ śabdaṃ tam abhidudruvuḥ /
MBh, 3, 170, 60.1 māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalir ānayat /
MBh, 3, 183, 28.2 tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanāḥ /
MBh, 3, 198, 16.1 bāḍham ityeva saṃhṛṣṭo vipro vacanam abravīt /
MBh, 3, 235, 16.2 sahāpsarobhiḥ saṃhṛṣṭāś citrasenamukhā yayuḥ //
MBh, 4, 1, 13.4 yasya yasya vaco hīdaṃ samaharṣata pāṇḍavān //
MBh, 4, 22, 2.1 sarve saṃhṛṣṭaromāṇaḥ saṃtrastāḥ prekṣya kīcakam /
MBh, 4, 63, 6.1 ācakhyustasya saṃhṛṣṭāḥ striyaḥ kanyāśca veśmani /
MBh, 4, 63, 48.2 avakīryamāṇaḥ saṃhṛṣṭo nagaraṃ svairam āgamat //
MBh, 5, 12, 32.2 samahṛṣyata duṣṭātmā kāmopahatacetanaḥ //
MBh, 5, 92, 29.1 tato 'bhyāśagate kṛṣṇe samahṛṣyannarādhipāḥ /
MBh, 5, 105, 16.2 darśayāmāsa taṃ prāha saṃhṛṣṭaḥ priyakāmyayā //
MBh, 5, 141, 30.2 suvarṇapātryāṃ saṃhṛṣṭo bhuktavān ghṛtapāyasam //
MBh, 5, 148, 4.2 bhīṣmaṃ senāpatiṃ kṛtvā saṃhṛṣṭāḥ kālacoditāḥ //
MBh, 5, 149, 65.2 niśamya sarvasainyāni samahṛṣyanta sarvaśaḥ //
MBh, 5, 151, 18.2 ājñāpite tadā yoge samahṛṣyanta sainikāḥ //
MBh, 5, 152, 10.2 saṃhṛṣṭavāhanāḥ sarve sarve śataśarāsanāḥ //
MBh, 5, 197, 21.2 vādayanti sma saṃhṛṣṭāḥ sahasrāyutaśo narāḥ //
MBh, 6, 4, 33.1 parasparajñāḥ saṃhṛṣṭā vyavadhūtāḥ suniścitāḥ /
MBh, 6, 44, 40.3 tarjayanti ca saṃhṛṣṭāstatra tatra parasparam //
MBh, 6, 47, 16.2 abhyarakṣata saṃhṛṣṭaḥ saubaleyasya vāhinīm //
MBh, 6, 48, 44.1 ubhau paramasaṃhṛṣṭāvubhau yuddhābhinandinau /
MBh, 6, 50, 27.3 udakrośacca saṃhṛṣṭastrāsayāno varūthinīm //
MBh, 6, 51, 8.2 abhyavartata saṃhṛṣṭas tato yuddham avartata //
MBh, 6, 53, 13.2 nyapātayanta saṃhṛṣṭāḥ parasparakṛtāgasaḥ //
MBh, 6, 58, 19.2 abhyavartanta saṃhṛṣṭāḥ parasparavadhaiṣiṇaḥ /
MBh, 6, 75, 59.2 mūrdhni caitāvupāghrāya saṃhṛṣṭaḥ śibiraṃ yayau //
MBh, 6, 83, 21.2 draupadeyāśca saṃhṛṣṭā rākṣasaśca ghaṭotkacaḥ //
MBh, 6, 96, 46.1 bibheda ca susaṃhṛṣṭaḥ punaścainān susaṃśitaiḥ /
MBh, 6, 106, 22.2 abhyadravanta saṃhṛṣṭā gāṅgeyasya rathaṃ prati //
MBh, 6, 106, 23.2 nyavārayanta saṃhṛṣṭāstāvakāḥ puruṣarṣabhāḥ //
MBh, 6, 107, 30.2 mādrīputraṃ susaṃhṛṣṭo daśabhir niśitaiḥ śaraiḥ /
MBh, 6, 110, 39.2 abhyadravata saṃhṛṣṭo bhayaṃ tyaktvā yatavratam //
MBh, 7, 7, 5.1 draupadeyāśca saṃhṛṣṭā dhṛṣṭaketuḥ sasātyakiḥ /
MBh, 7, 32, 20.1 vayaṃ paramasaṃhṛṣṭāḥ pāṇḍavāḥ śokakarśitāḥ /
MBh, 7, 39, 14.2 prāvādayanta saṃhṛṣṭāḥ pāṇḍūnāṃ tatra sainikāḥ //
MBh, 7, 42, 15.1 tatastvadīyāḥ saṃhṛṣṭāḥ sādhu sādhviti cukruśuḥ /
MBh, 7, 57, 80.1 saṃhṛṣṭaromā durdharṣaḥ kṛtaṃ kāryam amanyata /
MBh, 7, 57, 80.2 vavandatuśca saṃhṛṣṭau śirobhyāṃ tau maheśvaram //
MBh, 7, 58, 5.2 vādayanti sma saṃhṛṣṭāḥ kuśalāḥ sādhuśikṣitāḥ //
MBh, 7, 64, 21.2 āsan saṃhṛṣṭaromāṇaḥ kampitā gatacetasaḥ //
MBh, 7, 75, 16.2 yojayāmāsa saṃhṛṣṭaḥ punar eva rathottame //
MBh, 7, 81, 3.1 pāñcālā hi jighāṃsanto droṇaṃ saṃhṛṣṭacetasaḥ /
MBh, 7, 83, 39.1 apūjayanmārutiṃ ca saṃhṛṣṭāste mahābalam /
MBh, 7, 87, 56.2 saṃhṛṣṭamanaso 'vyagrān vidhivat kalpite rathe //
MBh, 7, 91, 10.1 parājitya ca saṃhṛṣṭaḥ kṛtavarmāṇam āhave /
MBh, 7, 95, 47.2 cāraṇāḥ prekṣya saṃhṛṣṭāstvadīyāścāpyapūjayan //
MBh, 7, 101, 50.2 abhyadravanta saṃhṛṣṭā bhāradvājaṃ yuyutsayā //
MBh, 7, 133, 4.1 ete nadanti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ /
MBh, 7, 159, 4.2 abhidravantu saṃhṛṣṭāḥ kumbhayoniṃ samantataḥ //
MBh, 7, 161, 1.3 kurūṇāṃ pāṇḍavānāṃ ca saṃhṛṣṭānāṃ viśāṃ pate //
MBh, 7, 170, 13.2 avādayanta saṃhṛṣṭāḥ kurupāṇḍavasainikāḥ //
MBh, 7, 172, 62.3 dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ saṃhṛṣṭātmā mumude devadevam //
MBh, 8, 5, 54.2 visarjayanti saṃhṛṣṭāḥ krīḍamānāḥ kumārakāḥ //
MBh, 8, 11, 10.2 nākampayata saṃhṛṣṭo vāryogha iva parvatam //
MBh, 8, 16, 12.1 tena śabdena mahatā saṃhṛṣṭāś cakrur āhavam /
MBh, 8, 56, 46.2 vādayāmāsa saṃhṛṣṭo nānāvādyāni sarvaśaḥ //
MBh, 9, 3, 19.2 gāṇḍīvasya ca nirghoṣāt saṃhṛṣyanti manāṃsi naḥ //
MBh, 9, 18, 39.1 teṣām āpatatāṃ tatra saṃhṛṣṭānāṃ parasparam /
MBh, 9, 18, 41.2 prakṣveḍyāsphoṭya saṃhṛṣṭā vīralokaṃ yiyāsavaḥ //
MBh, 9, 23, 2.2 yudhyadhvam iti saṃhṛṣṭāḥ punaḥ punar ariṃdamaḥ /
MBh, 9, 29, 60.1 ime hyāyānti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ /
MBh, 9, 31, 41.1 tam uttīrṇaṃ tu samprekṣya samahṛṣyanta sarvaśaḥ /
MBh, 9, 32, 35.2 niryūtham iva mātaṅgaṃ samahṛṣyanta pāṇḍavāḥ //
MBh, 9, 42, 36.2 jagāma saṃhṛṣṭamanāstridivaṃ tridaśeśvaraḥ //
MBh, 9, 54, 3.3 yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān //
MBh, 9, 54, 36.1 ubhau paramasaṃhṛṣṭāvubhau paramasaṃmatau /
MBh, 9, 60, 63.2 pāñcālā bhṛśasaṃhṛṣṭā vineduḥ siṃhasaṃghavat //
MBh, 9, 63, 14.2 yathā saṃhṛṣyate pāpaḥ pāṇḍuputro vṛkodaraḥ //
MBh, 12, 47, 68.2 sahasotthāya saṃhṛṣṭo yānam evānvapadyata //
MBh, 12, 58, 26.1 sādhu sādhviti saṃhṛṣṭāḥ puṣyamāṇair ivānanaiḥ /
MBh, 12, 59, 75.2 devān uvāca saṃhṛṣṭaḥ sarvāñ śakrapurogamān //
MBh, 12, 103, 20.1 parasparajñāḥ saṃhṛṣṭāstyaktaprāṇāḥ suniścitāḥ /
MBh, 12, 145, 5.2 upasarpata saṃhṛṣṭaḥ śvāpadādhyuṣitaṃ vanam //
MBh, 12, 150, 8.2 vasanti tava saṃhṛṣṭā manoharatarāstathā //
MBh, 12, 170, 5.2 na sukhaṃ prāpya saṃhṛṣyenna duḥkhaṃ prāpya saṃjvaret //
MBh, 12, 221, 9.2 cakratustau kathāśīlau śucisaṃhṛṣṭamānasau /
MBh, 12, 253, 46.2 samutthāya susaṃhṛṣṭaḥ svāgatenābhyapūjayat //
MBh, 12, 273, 4.2 vṛtrasyopari saṃhṛṣṭāścakravat paribabhramuḥ //
MBh, 12, 306, 13.2 gṛham āgatya saṃhṛṣṭo 'cintayaṃ vai sarasvatīm //
MBh, 12, 315, 22.3 tathetyuvāca saṃhṛṣṭo vedābhyāse dṛḍhavrataḥ //
MBh, 13, 15, 10.1 saṃhṛṣṭaromā kaunteya vismayotphullalocanaḥ /
MBh, 13, 50, 17.1 abhītarūpāḥ saṃhṛṣṭāste 'nyonyavaśavartinaḥ /
MBh, 13, 53, 14.1 saṃhṛṣṭavadano rājā sabhāryaḥ kuśiko munim /
MBh, 13, 103, 33.2 evam astviti saṃhṛṣṭāḥ pratyūcuste pitāmaham //
MBh, 13, 137, 6.2 nyamantrayata saṃhṛṣṭaḥ sa dvijaśca varaistribhiḥ //
MBh, 14, 15, 4.2 caṅkramyamāṇau saṃhṛṣṭāvaśvināviva nandane //
MBh, 14, 60, 38.2 samahṛṣyata vārṣṇeyī vairāṭīṃ cābravīd idam //
MBh, 14, 93, 41.2 saktūn ādāya saṃhṛṣṭā guruṃ taṃ vākyam abravīt //
Rāmāyaṇa
Rām, Bā, 2, 18.2 pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ //
Rām, Bā, 17, 27.2 pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ //
Rām, Bā, 25, 16.2 surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan //
Rām, Bā, 32, 26.1 somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām /
Rām, Bā, 39, 4.2 devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam //
Rām, Bā, 73, 6.1 dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam /
Rām, Ay, 10, 20.1 tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ /
Rām, Ay, 14, 12.1 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ /
Rām, Ay, 17, 9.2 abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍabā yathā //
Rām, Ay, 77, 6.2 rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā //
Rām, Ay, 78, 14.1 labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ /
Rām, Ay, 79, 11.1 sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam /
Rām, Ay, 90, 15.2 ete bhrājanti saṃhṛṣṭā gajān āruhya sādinaḥ //
Rām, Ay, 93, 12.2 āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam //
Rām, Ay, 99, 17.2 gaccha tvaṃ puravaram adya samprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye //
Rām, Ay, 104, 8.2 rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat //
Rām, Ay, 105, 12.1 ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite /
Rām, Ay, 110, 13.1 tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ /
Rām, Ār, 10, 44.2 idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt //
Rām, Ār, 14, 25.1 susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā /
Rām, Ār, 41, 8.2 uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā //
Rām, Ār, 52, 6.1 tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ /
Rām, Ār, 66, 5.2 achindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ //
Rām, Ār, 68, 5.2 utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ //
Rām, Ki, 4, 3.1 tataḥ paramasaṃhṛṣṭo hanumān plavagarṣabhaḥ /
Rām, Ki, 13, 26.2 sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ //
Rām, Ki, 49, 10.2 abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ //
Rām, Ki, 62, 14.1 tasya tadvacanaṃ śrutvā prītisaṃhṛṣṭamānasāḥ /
Rām, Ki, 63, 19.2 abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam //
Rām, Su, 12, 2.1 sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ /
Rām, Su, 15, 33.1 sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat //
Rām, Su, 32, 5.2 prītisaṃhṛṣṭasarvāṅgī hanūmantam athābravīt //
Rām, Su, 33, 36.2 saṃhṛṣṭā darśayāmāsur gatiṃ tu na vidustava //
Rām, Su, 43, 4.2 visphārayantaḥ saṃhṛṣṭāstaḍidvanta ivāmbudāḥ //
Rām, Su, 55, 12.1 jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ /
Rām, Su, 60, 4.2 sādhu sādhviti saṃhṛṣṭā vānarāḥ pratyapūjayan //
Rām, Yu, 10, 5.1 nityam anyonyasaṃhṛṣṭā vyasaneṣvātatāyinaḥ /
Rām, Yu, 34, 16.2 rāmam evābhyadhāvanta saṃhṛṣṭāḥ śaravṛṣṭibhiḥ //
Rām, Yu, 37, 5.1 rāvaṇaścāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam /
Rām, Yu, 41, 20.2 kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt //
Rām, Yu, 41, 23.2 vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan //
Rām, Yu, 45, 22.2 saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasāstadā //
Rām, Yu, 50, 6.2 tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat //
Rām, Yu, 56, 11.1 dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 60, 10.2 saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ //
Rām, Yu, 62, 6.2 prāsādeṣu ca saṃhṛṣṭāḥ sasṛjuste hutāśanam //
Rām, Yu, 77, 32.2 tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan //
Rām, Yu, 78, 49.1 tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ /
Rām, Yu, 97, 25.1 tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ /
Rām, Yu, 100, 11.2 tathetyuktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade //
Rām, Yu, 100, 16.2 ājahrur atha saṃhṛṣṭāḥ paurāstasmai niśācarāḥ //
Rām, Yu, 101, 11.2 ayaṃ cābhyeti saṃhṛṣṭastvaddarśanasamutsukaḥ //
Rām, Yu, 107, 18.2 vanānnivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana //
Rām, Yu, 112, 16.2 bāḍham ityeva saṃhṛṣṭaḥ śrīmān varam ayācata //
Rām, Utt, 3, 6.1 tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ /
Rām, Utt, 3, 30.2 abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ //
Rām, Utt, 5, 17.2 ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama //
Rām, Utt, 7, 40.1 tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ /
Rām, Utt, 22, 42.2 puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt //
Rām, Utt, 23, 30.2 vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān //
Rām, Utt, 24, 1.1 nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān /
Rām, Utt, 28, 20.1 rāvaṇistvatha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ /
Rām, Utt, 42, 3.2 kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ //
Rām, Utt, 55, 3.2 uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā //
Rām, Utt, 70, 7.2 tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha //
Rām, Utt, 88, 19.1 kecid vineduḥ saṃhṛṣṭāḥ kecid dhyānaparāyaṇāḥ /
Saundarānanda
SaundĀ, 1, 16.2 saṃhṛṣṭā iva yatnena tāpasāstepire tapaḥ //
SaundĀ, 6, 7.2 prītyāṃ prasaktaiva ca saṃjaharṣa priyopayānaṃ pariśaṅkamānā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 10, 11.1 saṃhṛṣṭaromā piṣṭena piṣṭavad bahalaṃ sitam /
Kūrmapurāṇa
KūPur, 2, 37, 92.2 jagmuḥ saṃhṛṣṭamanaso devadāruvanaṃ punaḥ //
Liṅgapurāṇa
LiPur, 1, 70, 216.1 yasmādbhavanti saṃhṛṣṭā jyotsnāyā udbhave prajāḥ /
LiPur, 2, 1, 71.2 utsārayantaḥ saṃhṛṣṭā dhiṣṭhitāḥ parvatopamāḥ //
LiPur, 2, 3, 15.1 māṃ vinirdhūya saṃhṛṣṭaḥ samāhūya ca tuṃbarum /
LiPur, 2, 5, 18.2 bhakṣayāmāsa saṃhṛṣṭā phalaṃ tadgatamānasā //
LiPur, 2, 6, 42.2 bhakṣyāṇi tatra saṃhṛṣṭaḥ sabhāryastvaṃ samāviśa //
Matsyapurāṇa
MPur, 154, 196.2 uvāca so'pi saṃhṛṣṭo nāradaṃ tu himācalaḥ //
MPur, 167, 19.2 devadarśanasaṃhṛṣṭo vismayaṃ paramaṃ gataḥ //
MPur, 176, 1.2 evamastviti saṃhṛṣṭaḥ śakrastridaśavardhanaḥ /
Suśrutasaṃhitā
Su, Utt., 39, 44.2 saṃhṛṣṭaromā srastāṅgo mandasantāpavedanaḥ //
Su, Utt., 59, 6.2 saṃhṛṣṭaromā gurubhiḥ śleṣmāghātena mehati //
Viṣṇupurāṇa
ViPur, 5, 18, 3.2 tataḥ praviṣṭau saṃhṛṣṭau tamādāyātmamandiram //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 18.2 saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 1.2 iti sampraśnasaṃhṛṣṭo viprāṇāṃ raumaharṣaṇiḥ /
BhāgPur, 3, 3, 25.2 yayuḥ prabhāsaṃ saṃhṛṣṭā rathair devavimohitāḥ //
Bhāratamañjarī
BhāMañj, 6, 268.2 sādhu putreti saṃhṛṣṭaḥ parākramamapūjayat //
Hitopadeśa
Hitop, 3, 128.7 parasparajñāḥ saṃhṛṣṭās tyaktuṃ prāṇān suniścitāḥ /
Skandapurāṇa
SkPur, 13, 71.2 puṇyānvaivāhikānmantrāñjepuḥ saṃhṛṣṭamānasāḥ //
Ānandakanda
ĀK, 1, 3, 121.2 svecchāhāravihāraśca sukhī saṃhṛṣṭamānasaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 38.1 dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evam anuvicintayāmāsa /
SDhPS, 4, 51.1 atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānaso dāruṇamārtasvaraṃ muñced āraved viravet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 24.1 arcayāmāsa saṃhṛṣṭo mantrairvedāṃgasaṃbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 1.2 etacchrutvā vaco rājansaṃhṛṣṭā ṛṣayo 'bhavan /
SkPur (Rkh), Revākhaṇḍa, 15, 19.1 saṃpranṛtyati saṃhṛṣṭo mṛtyunā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 75.2 sāhasotthāya saṃhṛṣṭo vavande caraṇau muneḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 21.2 mudaṃ prayānti saṃhṛṣṭāḥ pitarastasya sarvaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 2.1 indrādidevaiḥ saṃhṛṣṭaiḥ satataṃ jayabuddhibhiḥ /