Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3557
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā / (1.1) Par.?
rākṣasā rākṣasendrāya rāvaṇāya nyavedayan // (1.2) Par.?
śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam / (2.1) Par.?
rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca // (2.2) Par.?
pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau / (3.1) Par.?
triśirāścātikāyaśca ruruduḥ śokapīḍitāḥ // (3.2) Par.?
bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā / (4.1) Par.?
mahodaramahāpārśvau śokākrāntau babhūvatuḥ // (4.2) Par.?
tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ / (5.1) Par.?
kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ // (5.2) Par.?
hā vīra ripudarpaghna kumbhakarṇa mahābala / (6.1) Par.?
śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi // (6.2) Par.?
idānīṃ khalvahaṃ nāsmi yasya me patito bhujaḥ / (7.1) Par.?
dakṣiṇo yaṃ samāśritya na bibhemi surāsurān // (7.2) Par.?
katham evaṃvidho vīro devadānavadarpahā / (8.1) Par.?
kālāgnipratimo hyadya rāghaveṇa raṇe hataḥ // (8.2) Par.?
yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā / (9.1) Par.?
sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale // (9.2) Par.?
ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ / (10.1) Par.?
nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ // (10.2) Par.?
dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ / (11.1) Par.?
ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ // (11.2) Par.?
rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā / (12.1) Par.?
kumbhakarṇavihīnasya jīvite nāsti me ratiḥ // (12.2) Par.?
yadyahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam / (13.1) Par.?
nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam // (13.2) Par.?
adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama / (14.1) Par.?
na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe // (14.2) Par.?
devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam / (15.1) Par.?
katham indraṃ jayiṣyāmi kumbhakarṇa hate tvayi // (15.2) Par.?
tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham / (16.1) Par.?
yad ajñānānmayā tasya na gṛhītaṃ mahātmanaḥ // (16.2) Par.?
vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ / (17.1) Par.?
vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ // (17.2) Par.?
tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ / (18.1) Par.?
yanmayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ // (18.2) Par.?
iti bahuvidham ākulāntarātmā kṛpaṇam atīva vilapya kumbhakarṇam / (19.1) Par.?
nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā // (19.2) Par.?
Duration=0.067620992660522 secs.