Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Toḍalatantra
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Paraśurāmakalpasūtra
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 1, 20, 4.1 mānuṣeṇāgninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati na cātrānyo 'gnir jvalati vaidyutena bhasmanā mṛtsaṃyuktena karakavāriṇāvaliptaṃ ca //
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 48.1 vyapojhya sarvānaṅgārān prokṣya caivoṣṇavāriṇā /
Ca, Nid., 1, 38.2 yathā prajvalitaṃ veśma pariṣiñcanti vāriṇā /
Mahābhārata
MBh, 1, 16, 24.2 vāriṇā meghajenendraḥ śamayāmāsa sarvataḥ //
MBh, 1, 21, 8.1 sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava /
MBh, 1, 162, 8.1 vāriṇātha suśītena śirastasyābhyaṣecayat /
MBh, 1, 168, 4.1 mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā /
MBh, 1, 217, 1.20 vanapālaistadā devaiḥ śamito vāriṇāgamat /
MBh, 3, 3, 7.2 divas tejaḥ samuddhṛtya janayāmāsa vāriṇā //
MBh, 3, 126, 10.1 saṃbhṛto mantrapūtena vāriṇā kalaśo mahān /
MBh, 3, 195, 27.3 yogī yogena vahniṃ ca śamayāmāsa vāriṇā //
MBh, 3, 265, 18.1 aśivenātivāmorūr ajasraṃ netravāriṇā /
MBh, 5, 46, 4.2 candraprabhāṃ surucirāṃ siktāṃ paramavāriṇā //
MBh, 7, 25, 43.1 tasyābhidravato vāhān hastamuktena vāriṇā /
MBh, 9, 62, 37.2 prakṣālya vāriṇā netre ācamya ca yathāvidhi /
MBh, 11, 17, 4.2 vāriṇā netrajenoraḥ siñcantī śokatāpitā /
MBh, 12, 163, 13.1 tasya mūlaṃ susaṃsiktaṃ varacandanavāriṇā /
MBh, 12, 188, 17.2 sahasā vāriṇā siktā na yānti paribhāvanām //
MBh, 12, 311, 12.2 svarūpiṇī tadābhyetya snāpayāmāsa vāriṇā //
MBh, 13, 12, 8.2 saro 'paśyat suruciraṃ pūrṇaṃ paramavāriṇā /
MBh, 13, 138, 7.1 tathā samudro nṛpate pūrṇo mṛṣṭena vāriṇā /
Manusmṛti
ManuS, 3, 244.1 sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā /
ManuS, 5, 117.1 carūṇāṃ sruksruvāṇāṃ ca śuddhir uṣṇena vāriṇā /
Rāmāyaṇa
Rām, Ay, 13, 7.3 padmotpalayutā bhānti pūrṇāḥ paramavāriṇā //
Rām, Ay, 58, 2.1 tatas taṃ ghaṭam ādāya pūrṇaṃ paramavāriṇā /
Rām, Ay, 61, 8.2 abhivarṣati parjanyo mahīṃ divyena vāriṇā //
Rām, Ay, 108, 17.1 apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā /
Rām, Su, 12, 22.1 vāpīśca vividhākārāḥ pūrṇāḥ paramavāriṇā /
Rām, Su, 12, 33.1 kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā /
Rām, Su, 64, 8.2 parāsum iva toyena siñcantī vākyavāriṇā //
Rām, Yu, 115, 6.1 siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā /
Rām, Utt, 41, 7.1 dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā /
Saundarānanda
SaundĀ, 1, 31.2 tadāśramamahīprāntaṃ paricikṣepa vāriṇā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 39.2 evaṃ nirhṛtaśalyāṃ tu siñced uṣṇena vāriṇā //
AHS, Cikitsitasthāna, 5, 53.2 pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā //
AHS, Cikitsitasthāna, 6, 72.2 kaphodbhavāyāṃ vamanaṃ nimbaprasavavāriṇā //
AHS, Cikitsitasthāna, 9, 107.1 pibecchleṣmātisārārtaścūrṇitāḥ koṣṇavāriṇā /
AHS, Cikitsitasthāna, 10, 10.2 sāme kaphānile koṣṭharukkare koṣṇavāriṇā //
AHS, Cikitsitasthāna, 10, 11.2 chardihṛdrogaśūleṣu peyam uṣṇena vāriṇā //
AHS, Cikitsitasthāna, 16, 42.2 pibennikumbhakalkaṃ vā dviguḍaṃ śītavāriṇā //
AHS, Cikitsitasthāna, 17, 25.1 snānaṃ vā nimbavarṣābhūnaktamālārkavāriṇā /
AHS, Cikitsitasthāna, 22, 56.2 pañcamūlakaṣāyeṇa vāriṇā śītalena vā //
AHS, Kalpasiddhisthāna, 1, 11.1 tribhāgatriphalācūrṇaṃ kovidārādivāriṇā /
AHS, Kalpasiddhisthāna, 1, 26.1 jīmūtakalkaṃ cūrṇaṃ vā pibecchītena vāriṇā /
AHS, Kalpasiddhisthāna, 3, 34.1 śuklaṃ vā bhāvitaṃ vastram āvānaṃ koṣṇavāriṇā /
AHS, Kalpasiddhisthāna, 5, 26.1 dāhādiṣu trivṛtkalkaṃ mṛdvīkāvāriṇā pibet /
AHS, Utt., 5, 13.2 ebhirevauṣadhair bastavāriṇā kalpito 'gadaḥ //
AHS, Utt., 5, 31.1 nasyāñjanaṃ vacāhiṅgulaśunaṃ bastavāriṇā /
AHS, Utt., 5, 34.1 śītena vāriṇā piṣṭaṃ nāvanāñjanayor hitam /
AHS, Utt., 9, 7.1 yathāsvam uktairanu ca prakṣālyoṣṇena vāriṇā /
AHS, Utt., 11, 30.1 tris trivṛdvāriṇā pakvaṃ kṣataśukre ghṛtaṃ pibet /
AHS, Utt., 16, 23.2 pittaraktāpahā vartiḥ piṣṭā divyena vāriṇā //
AHS, Utt., 19, 1.4 nīcātyuccopadhānena pītenānyena vāriṇā //
AHS, Utt., 24, 21.1 arūṃṣikā jalaukobhir hṛtāsrā nimbavāriṇā /
AHS, Utt., 24, 32.2 varjayed vāriṇā sekaṃ yāvad romasamudbhavaḥ //
AHS, Utt., 26, 24.1 pādau vilambimuṣkasya prokṣya netre ca vāriṇā /
AHS, Utt., 30, 26.1 śarapuṅkhodbhavaṃ mūlaṃ piṣṭaṃ taṇḍulavāriṇā /
AHS, Utt., 36, 67.1 piṣṭo govāriṇāṣṭāṅgo hanti gonasajaṃ viṣam /
AHS, Utt., 36, 83.1 tamālaḥ kesaraṃ śītaṃ pītaṃ taṇḍulavāriṇā /
Divyāvadāna
Divyāv, 12, 242.1 atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 17, 403.1 tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṃchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhir nikūjitāḥ //
Divyāv, 20, 5.1 taiśca bhagavān anupaliptaḥ padmamiva vāriṇā //
Harivaṃśa
HV, 9, 74.2 yogī yogena vahniṃ ca śamayāmāsa vāriṇā //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 99.1 ayatnopanatena phalamūlenāmṛtarasam apy atiśiśayiṣamāṇena ca svādimnā śiśireṇa śoṇavāriṇā śarīrasthitim akarot //
Kirātārjunīya
Kir, 2, 31.1 abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā /
Kir, 4, 6.1 kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā /
Kūrmapurāṇa
KūPur, 2, 11, 65.2 plāvayitvātmano dehaṃ tenaiva jñānavāriṇā //
KūPur, 2, 39, 70.1 rajakena yathā vastraṃ śuklaṃ bhavati vāriṇā /
KūPur, 2, 43, 18.1 te sūryā vāriṇā dīptā bahusāhasraraśmayaḥ /
Liṅgapurāṇa
LiPur, 1, 3, 30.1 aṇḍaṃ daśaguṇenaiva vāriṇā prāvṛtaṃ bahiḥ /
LiPur, 1, 26, 25.1 yajuṣāṃ parimṛjyaivaṃ dviḥ prakṣālya ca vāriṇā /
LiPur, 1, 26, 26.2 nāsike brāhmaṇo 'ṅgānāṃ kṣālya kṣālya ca vāriṇā //
LiPur, 1, 26, 34.1 bahireva gṛhātpādau hastau prakṣālya vāriṇā /
LiPur, 1, 27, 8.1 secayedarcanasthānaṃ gandhacandanavāriṇā /
LiPur, 1, 27, 11.1 darbhair ācchādayeccaiva prokṣayecchuddhavāriṇā /
LiPur, 1, 27, 32.1 snāpayedvidhinā rudraṃ gandhacandanavāriṇā /
LiPur, 1, 28, 16.2 tejasā vāriṇā caiva yajamānaṃ tathā vinā //
LiPur, 1, 64, 13.2 utthāpya śvaśuraṃ natvā netre saṃmṛjya vāriṇā //
LiPur, 1, 71, 151.1 nandī bhavaś cāndrayātu snātayā gandhavāriṇā /
LiPur, 1, 77, 32.2 yaḥ kuryādvastrapūtena gandhagomayavāriṇā //
LiPur, 1, 77, 67.2 kṛtvā maṇḍalakaṃ kṣetraṃ gandhagomayavāriṇā //
LiPur, 1, 78, 12.2 tasmātsarvaprayatnena vastrapūtena vāriṇā //
LiPur, 1, 81, 9.1 kṛtvā kanīyasaṃ liṅgaṃ snāpya candanavāriṇā /
LiPur, 1, 89, 61.2 uṣṇena vāriṇā śuddhis tathā sruksruvayorapi //
LiPur, 2, 22, 71.1 ṣaṣṭhenollekhanaṃ kuryāt prokṣayedvāriṇā punaḥ /
LiPur, 2, 27, 18.2 nava paṅktīrharenmadhye gandhagomayavāriṇā //
LiPur, 2, 27, 41.1 tāmrajāni yathānyāyaṃ praṇavenārghyavāriṇā /
LiPur, 2, 27, 45.1 pūrvavatpraṇavenaiva pūrayedgandhavāriṇā /
Matsyapurāṇa
MPur, 7, 15.1 kāmanāmnā harerarcāṃ snāpayedgandhavāriṇā /
MPur, 7, 44.2 sarvauṣadhībhiḥ koṣṇena vāriṇā snānamācaret //
MPur, 17, 41.1 sārvavarṇikamannādyaṃ saṃnīyāplāvya vāriṇā /
MPur, 17, 45.2 upalipte mahīpṛṣṭhe gośakṛnmūtravāriṇā //
MPur, 72, 37.1 mantreṇānena dattvārghyaṃ raktacandanavāriṇā /
Suśrutasaṃhitā
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Cik., 9, 66.2 srutadoṣaṃ samutthāpya snātaṃ khadiravāriṇā //
Su, Cik., 15, 19.1 evaṃ nirhṛtaśalyāṃ tu siñceduṣṇena vāriṇā /
Su, Cik., 20, 27.2 arūṃṣikāṃ hṛte rakte secayennimbavāriṇā //
Su, Cik., 20, 38.2 padminīkaṇṭake roge chardayennimbavāriṇā //
Su, Cik., 31, 32.1 viṣṭabhya cāpi jīryettaṃ vāriṇoṣṇena vāmayet /
Su, Ka., 5, 16.2 candanośīrayuktena vāriṇā pariṣecayet //
Su, Utt., 13, 7.2 ślakṣṇapiṣṭaiḥ samākṣīkaiḥ pratisāryoṣṇavāriṇā //
Su, Utt., 39, 198.2 saśarkarām akṣamātrāṃ kaṭukāmuṣṇavāriṇā //
Su, Utt., 40, 50.2 śṛṅgaveraṃ guḍūcīṃ ca pibeduṣṇena vāriṇā //
Su, Utt., 42, 109.2 vamanaṃ kārayettatra pippalīvāriṇā bhiṣak //
Su, Utt., 42, 117.1 taduṣṇavāriṇā pītaṃ śleṣmaśūle bhiṣagjitam /
Su, Utt., 55, 24.2 kolapramāṇāni pibedāntarikṣeṇa vāriṇā //
Su, Utt., 55, 48.2 kṛṣṇāṃ nirdahanīṃ cāpi pibeduṣṇena vāriṇā //
Su, Utt., 58, 41.2 piṣṭvāthavā suśītena śālitaṇḍulavāriṇā //
Su, Utt., 59, 24.2 phalguvṛścīradarbhāśmasāracūrṇaṃ ca vāriṇā //
Viṣṇupurāṇa
ViPur, 2, 8, 52.2 tena dahyanti te pāpā vajrībhūtena vāriṇā //
ViPur, 6, 7, 20.1 prakṣālyate yadā so 'sya reṇur jñānoṣṇavāriṇā /
Viṣṇusmṛti
ViSmṛ, 81, 22.1 sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā /
Yājñavalkyasmṛti
YāSmṛ, 1, 183.1 pātrāṇāṃ camasānāṃ ca vāriṇā śuddhir iṣyate /
YāSmṛ, 1, 183.2 carusruksruvasasnehapātrāṇy uṣṇena vāriṇā //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 21.1 sphuṭakumudacitānāṃ rājahaṃsāśritānāṃ marakatamaṇibhāsā vāriṇā bhūṣitānām /
Bhāratamañjarī
BhāMañj, 1, 523.1 vyāsavākyādathāsiktā sā peśī śītavāriṇā /
BhāMañj, 13, 998.1 dhanena vardhane tṛṣṇā lāvaṇeneva vāriṇā /
Garuḍapurāṇa
GarPur, 1, 97, 2.1 pātrāṇāṃ cāsanānāṃ ca vāriṇā śuddhiriṣyate /
GarPur, 1, 113, 37.2 yo 'nnārthaiḥ śuciḥ śaucānna mṛdā vāriṇā śuciḥ //
Hitopadeśa
Hitop, 4, 94.3 tatrābhiṣekaṃ kuru pāṇḍuputra na vāriṇā śuṣyati cāntarātmā //
Kathāsaritsāgara
KSS, 6, 1, 121.1 itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā /
Mātṛkābhedatantra
MBhT, 5, 5.1 pañcāmṛtena deveśaṃ snāpayec chuddhavāriṇā /
Rasamañjarī
RMañj, 3, 35.1 vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā /
RMañj, 6, 102.1 samudraphalanīreṇa vijayāvāriṇā tathā /
RMañj, 6, 185.1 sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /
RMañj, 6, 342.3 gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā //
RMañj, 8, 9.1 vāriṇā timiraṃ hanti arbudaṃ hanti mastunā /
RMañj, 8, 21.1 triphalā lauhacūrṇaṃ tu vāriṇā peṣayet samam /
RMañj, 9, 15.1 niśā ṣaṭtinducūrṇena bhāvitenājavāriṇā /
RMañj, 9, 35.1 sapadmabījaṃ sitayā bhakṣitaṃ padmavāriṇā /
RMañj, 9, 37.1 haritālacūrṇakalikā lepāt tenaiva vāriṇā sadyaḥ /
RMañj, 9, 39.1 taṇḍulīyakamūlāni piṣṭvā taṇḍulavāriṇā /
Rasaprakāśasudhākara
RPSudh, 4, 27.2 mardayed dinamekaṃ tu satataṃ nimbuvāriṇā //
RPSudh, 4, 89.1 mṛtaṃ baṃgaṃ tataḥ paścānmardayetpūravāriṇā /
RPSudh, 6, 46.2 mahiṣasya purīṣeṇa snāyācchītena vāriṇā //
RPSudh, 7, 57.1 tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu /
Rasaratnasamuccaya
RRS, 3, 40.2 mahiṣīchagaṇam liptvā snāyācchītena vāriṇā //
RRS, 3, 41.1 tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /
RRS, 5, 185.2 sarvamekatra saṃcūrṇya puṭettriphalavāriṇā //
RRS, 12, 110.2 nasye ca girikarṇyutthabījaikaṃ śītavāriṇā //
RRS, 12, 139.2 tatsamaśca raso gandhaṣṭaṅkaṇo nimbavāriṇā /
RRS, 12, 142.1 tatraikīkṛtya gandhābhre peṣyaṃ jambīravāriṇā /
RRS, 13, 7.2 sahadevyāḥ kumāryāśca parpaṭasyāpi vāriṇā //
RRS, 13, 74.2 vidvatpuñjavatī kṛmipratibhaṭaṃ nirguṇḍikāvāriṇā tulyāṃśāś caṇakapramāṇavaṭikāḥ saśvāsakāsaghnikāḥ //
RRS, 14, 6.1 gandhakaṃ śodhayeddugdhe rasakaṃ naravāriṇā /
RRS, 14, 46.1 aṅgatode ghṛtenāṅgaṃ mardayitvoṣṇavāriṇā /
RRS, 16, 54.2 vallatulyo raso jīravāriṇā sahitaḥ prage //
RRS, 16, 106.2 vāriṇā tilaparṇyutthamūlaṃ piṣṭvā pibedanu //
RRS, 16, 134.1 saptadhā bhāvayetpaścāccaṇakakṣāravāriṇā /
Rasaratnākara
RRĀ, Ras.kh., 1, 18.2 tryahaṃ pibet tatpraśāntyai vāriṇā karkaṭīphalam //
RRĀ, Ras.kh., 5, 38.1 triphalā lohacūrṇaṃ tu vāriṇā peṣayetsamam /
RRĀ, V.kh., 7, 44.2 dattvātha mardayedyāmaṃ sarvamunmattavāriṇā //
Rasendracintāmaṇi
RCint, 7, 44.1 putrajīvakamajjā vā pīto nimbukavāriṇā /
RCint, 8, 166.1 nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu /
RCint, 8, 207.1 eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ /
RCint, 8, 276.1 gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /
Rasendracūḍāmaṇi
RCūM, 11, 29.1 mahiṣīchagaṇairliptvā snāyācchītena vāriṇā /
RCūM, 11, 29.2 tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā //
RCūM, 14, 156.2 sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //
RCūM, 14, 216.1 nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā /
RCūM, 15, 63.1 caṇakakṣāratoyena rājanimbukavāriṇā /
Rasendrasārasaṃgraha
RSS, 1, 52.1 tataśca jambīravāriṇā cāṅgeryāśca rasena pariplutam /
RSS, 1, 237.1 jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā /
RSS, 1, 237.1 jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā /
RSS, 1, 311.1 sthālīpāke susampakvaṃ prakṣālya svacchavāriṇā /
Rasādhyāya
RAdhy, 1, 70.1 śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā /
RAdhy, 1, 305.1 catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ /
RAdhy, 1, 360.2 gandhakāmalasāro'pi vāriṇā tena peṣayet //
RAdhy, 1, 365.2 pītena vāriṇā tena bhasmībhavati pāradaḥ //
RAdhy, 1, 406.2 maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā //
Rasārṇava
RArṇ, 6, 136.1 vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā /
RArṇ, 8, 77.2 śilayā ca triguṇayā kvathitenājavāriṇā //
RArṇ, 12, 302.1 athavā sūtakaṃ devi vāriṇā saha mardayet /
RArṇ, 15, 45.2 śalyāviśalyāmūlasya vāriṇā mardayeddinam //
RArṇ, 17, 82.1 rājāvartaṃ ca kaṅkuṣṭhaṃ śākapallavavāriṇā /
RArṇ, 18, 6.2 kīṭasya pātanaṃ kuryādatha kākeṣṭavāriṇā //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 35.1 devatāprītaye paścāt snāpayecchuddhavāriṇā /
Ānandakanda
ĀK, 1, 2, 90.1 pūrvavatpañcapātrāṇi pūrayecchuddhavāriṇā /
ĀK, 1, 2, 156.2 nālikerekṣusalilaiḥ sugandhodakavāriṇā //
ĀK, 1, 3, 29.2 kṛtvā tanmūrdhni saṃprokṣya śivavardhanivāriṇā //
ĀK, 1, 4, 36.1 soṣṇena vāriṇā vāpi sūtamutthāpayetpriye /
ĀK, 1, 4, 362.1 ṣoḍaśāṃśān rasendrasya kṣipejjambīravāriṇā /
ĀK, 1, 15, 64.2 sa pañcāṅgaṃ harenmuṇḍīṃ samyak śītena vāriṇā //
ĀK, 1, 15, 182.2 pippalīṃ śodhayetpūrvaṃ kiṃśukakṣāravāriṇā //
ĀK, 1, 15, 350.1 aṅkure ca samutpanne siñcetsaghṛtavāriṇā /
ĀK, 1, 15, 624.2 koṣṇena vāriṇā piṣṭvā prāṅmukhodaṅmukhaḥ pibet //
ĀK, 1, 19, 164.2 sukhoṣṇavāriṇā snānaṃ śuklakāṣāyamambaram //
ĀK, 1, 23, 504.1 athavā sūtakaṃ devi vāriṇā saha mardayet /
ĀK, 1, 24, 35.2 śalyāviśalyāmūlasya vāriṇā mardayeddinam //
Śyainikaśāstra
Śyainikaśāstra, 5, 77.2 bilvamūlatvacaṃ cāpi piṣṭvā gomūtravāriṇā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 68.1 triphalāvāriṇā tadvatpuṭedevaṃ puṭaistribhiḥ /
ŚdhSaṃh, 2, 12, 145.2 haridrāvāriṇā caiva mocakandarasena ca //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 7.0 triphalāvāriṇā triphalākvāthenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 4.2 saptāhāt sveditaḥ śuddho rasako naravāriṇā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 6.2 śaṅkhaṃ cāśvatthamūlaṃ vā vāriṇājīrṇajid bhavet /
Bhāvaprakāśa
BhPr, 7, 3, 100.1 dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā /
BhPr, 7, 3, 239.1 jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā /
BhPr, 7, 3, 239.1 jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā /
Gheraṇḍasaṃhitā
GherS, 1, 44.2 yatnena kṣālayed guhyaṃ vāriṇā ca punaḥ punaḥ //
Gorakṣaśataka
GorŚ, 1, 52.1 aṅgānāṃ mardanaṃ kuryāc chramajātena vāriṇā /
Haribhaktivilāsa
HBhVil, 1, 236.2 mantreṇa vāriṇā yantre tarpaṇaṃ tarpaṇaṃ smṛtam //
HBhVil, 3, 193.2 pādakṣālanaśeṣeṇa nācāmet vāriṇā dvijaḥ /
HBhVil, 4, 76.1 paścāc ca vāriṇā prokṣya śucīty evam udāharet /
HBhVil, 4, 117.3 tena santaḥ praśaṃsanti snānam uṣṇena vāriṇā //
HBhVil, 4, 119.2 snātasya vahnitaptena tathaivātapavāriṇā /
HBhVil, 4, 121.3 aspṛśyasparśane caiva na snāyād uṣṇavāriṇā //
HBhVil, 4, 122.2 paurṇamāsyāṃ tathā darśe yaḥ snāyād uṣṇavāriṇā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Rasasaṃketakalikā
RSK, 2, 18.2 vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ //
RSK, 4, 90.2 daśāṃśanavasāreṇa yutaṃ conmattavāriṇā //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 59.1 tamenaṃ śītalena vāriṇā parisiñcitvā na bhūya ālapet //
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
SDhPS, 5, 30.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 3.1 tato mahāghano bhūtvā plāvayāmāsa vāriṇā /
SkPur (Rkh), Revākhaṇḍa, 126, 5.1 ayonije mahādevaṃ snāpayed gandhavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 146, 103.2 kṣīreṇa madhunā vāpi dadhnā vā śītavāriṇā //
SkPur (Rkh), Revākhaṇḍa, 147, 5.2 tattīrthavāriṇā snātur na punarbhavasambhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 9.1 arghaṃ dattvā vidhānena raktacandanavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 179, 13.1 pañcagavyena madhunā dadhnā vā śītavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 197, 8.1 karavīrais tato gatvā raktacandanavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 202, 4.1 devān ṛṣīn pitṝṃścānyāṃs tarpayet tilavāriṇā /
Uḍḍāmareśvaratantra
UḍḍT, 2, 46.2 tailenodvartayel liṅgaṃ kṣālayet śītavāriṇā //
Yogaratnākara
YRā, Dh., 54.2 dalaṃ hutāśane dhmātaṃ siktaṃ traiphalavāriṇā /
YRā, Dh., 187.2 triphalāvāriṇā svedyaṃ taddvayaṃ śuddhimṛcchati //
YRā, Dh., 239.1 bhūlatāśīvarīmūlaṃ vāriṇā mardayeddṛḍham /
YRā, Dh., 263.2 vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāriṇā //