Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3703
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto lekhyarogapratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
nava ye 'bhihitā lekhyāḥ sāmānyasteṣvayaṃ vidhiḥ / (3.1) Par.?
snigdhavāntaviriktasya nivātātapasadmani // (3.2) Par.?
sukhodakaprataptena vāsasā susamāhitaḥ / (4.1) Par.?
svedayedvartma nirbhujya vāmāṅguṣṭhāṅgulisthitam // (4.2) Par.?
aṅgulyaṅguṣṭhakābhyāṃ tu nirbhugnaṃ vartma yatnataḥ / (5.1) Par.?
plotāntarābhyāṃ na yathā calati sraṃsate 'pi vā // (5.2) Par.?
tataḥ pramṛjya plotena vartma śastrapadāṅkitam / (6.1) Par.?
likhecchastreṇa patrair vā tato rakte sthite punaḥ // (6.2) Par.?
svinnaṃ manohvākāsīsavyoṣārdrāñjanasaindhavaiḥ / (7.1) Par.?
ślakṣṇapiṣṭaiḥ samākṣīkaiḥ pratisāryoṣṇavāriṇā // (7.2) Par.?
prakṣālya haviṣā siktaṃ vraṇavat samupācaret / (8.1) Par.?
svedāvapīḍaprabhṛtīṃstryahādūrdhvaṃ prayojayet // (8.2) Par.?
vyāsataste samuddiṣṭaṃ vidhānaṃ lekhyakarmaṇi / (9.1) Par.?
asṛgāsrāvarahitaṃ kaṇḍūśophavivarjitam // (9.2) Par.?
samaṃ nakhanibhaṃ vartma likhitaṃ samyagiṣyate / (10.1) Par.?
raktam akṣi sravet skannaṃ kṣatācchastrakṛtāddhruvam // (10.2) Par.?
rāgaśophaparisrāvāstimiraṃ vyādhyanirjayaḥ / (11.1) Par.?
vartma śyāvaṃ guru stabdhaṃ kaṇḍūharṣopadehavat // (11.2) Par.?
netrapākamudīrṇaṃ vā kurvītāpratikāriṇaḥ / (12.1) Par.?
etaddurlikhitaṃ jñeyaṃ snehayitvā punarlikhet // (12.2) Par.?
vyāvartate yadā vartma pakṣma cāpi vimuhyati / (13.1) Par.?
syāt saruk srāvabahulaṃ tadatisrāvitaṃ viduḥ // (13.2) Par.?
snehasvedādiriṣṭaḥ syāt kramastatrānilāpahaḥ / (14.1) Par.?
vartmāvabandhaṃ kliṣṭaṃ ca bahalaṃ yacca kīrtitam // (14.2) Par.?
pothakīścāpyavalikhet pracchayitvāgrataḥ śanaiḥ / (15.1) Par.?
samaṃ likhettu medhāvī śyāvakardamavartmanī // (15.2) Par.?
kumbhīkinīṃ śarkarāṃ ca tathaivotsaṅginīm api / (16.1) Par.?
kalpayitvā tu śastreṇa likhet paścādatandritaḥ // (16.2) Par.?
bhaveyurvartmasu ca yāḥ piḍakāḥ kaṭhinā bhṛśam / (17.1) Par.?
hrasvāstāmrāśca tāḥ pakvā bhindyādbhinnā likhed api // (17.2) Par.?
taruṇīścālpasaṃrambhā piḍakā bāhyavartmajāḥ / (18.1) Par.?
viditvaitāḥ praśamayet svedālepanaśodhanaiḥ // (18.2) Par.?
Duration=0.074362993240356 secs.