Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 2, 41.0 agnir bhūyām iti tisṛbhir upasamādadhāti asmai kṣatrāṇi etam idhmam iti vā //
KauśS, 1, 6, 14.0 dakṣiṇenāgniṃ trīn viṣṇukramān kramate viṣṇoḥ kramo 'si iti dakṣiṇena pādenānusaṃharati savyam //
KauśS, 1, 7, 19.0 trayodaśyādayas tisro dadhimadhuni vāsayitvā badhnāti //
KauśS, 2, 2, 16.0 jihvāyā utsādyam akṣyoḥ paristaraṇaṃ mastṛhaṇaṃ hṛdayaṃ dūrśa upanahya tisro rātrīḥ palpūlane vāsayati //
KauśS, 2, 3, 11.0 audumbaryādīni trīṇi //
KauśS, 2, 6, 13.0 tisraḥ snāvarajjūr aṅgāreṣvavadhāya //
KauśS, 2, 7, 24.0 vāpyais triṣandhīni vajrarūpāṇyarbudirūpāṇi //
KauśS, 2, 7, 33.0 tisṛṇāṃ prātaraśite puroḍāśe hvayante //
KauśS, 3, 1, 23.0 tejovrataṃ trirātram aśnāti //
KauśS, 3, 2, 20.0 tisṛṇāṃ prātar aśnāti //
KauśS, 3, 3, 9.0 tisraḥ sītāḥ prācīr gamayanti kalyāṇīr vāco vadantaḥ //
KauśS, 3, 3, 22.0 sītāśiraḥsu darbhān āstīrya plakṣodumbarasya trīṃstrīṃścamasān nidadhāti //
KauśS, 3, 3, 22.0 sītāśiraḥsu darbhān āstīrya plakṣodumbarasya trīṃstrīṃścamasān nidadhāti //
KauśS, 3, 4, 2.0 śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti //
KauśS, 3, 4, 13.0 tisraḥ kūdīmayīr ūrṇanābhikulāya parihitā anvaktā ādadhāti //
KauśS, 3, 4, 20.0 tasyā amāvāsyāyāṃ tisraḥ prādeśamātrīr ādadhāti //
KauśS, 3, 5, 2.0 abhṛṣṭaṃ plakṣodumbarasyottarato 'gnes triṣu camaseṣu pūrvāhṇasya tejasāgram annasya prāśiṣam iti pūrvāhṇe //
KauśS, 3, 7, 33.0 udīrāṇā iti trīṇi padāni prāṅ vodaṅ vā bāhyenopaniṣkramya yāvat te iti vīkṣate //
KauśS, 4, 2, 27.0 trividagdhaṃ kāṇḍamaṇim //
KauśS, 4, 2, 32.0 āmapātra opyāsicya mauñje tripāde vayoniveśane prabadhnāti //
KauśS, 4, 6, 8.0 imā yās tisra iti vṛkṣabhūmau jātā jvālenāvasiñcati //
KauśS, 4, 6, 18.0 aparedyuḥ sahasrākṣāyāpsu balīṃstrīn puroḍāśasaṃvartāṃścatuṣpathe 'vakṣipyāvakirati //
KauśS, 4, 10, 3.0 nissālām ity avatokāyai kṛṣṇavasanāyai triṣu vimiteṣu prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 4, 11, 25.0 navanītānvaktaṃ kuṣṭhaṃ trir ahnaḥ pratapati trirātre //
KauśS, 4, 11, 27.0 uṣṇodakaṃ tripāde pattaḥ prabadhyāṅguṣṭhābhyām ardayañśete //
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 4, 12, 17.0 trīṇi keśamaṇḍalāni kṛṣṇasūtrena vigrathya triśile 'śmottarāṇi vyatyāsam //
KauśS, 4, 12, 17.0 trīṇi keśamaṇḍalāni kṛṣṇasūtrena vigrathya triśile 'śmottarāṇi vyatyāsam //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 5, 5, 7.0 udapātreṇa saṃpātavatā saṃprokṣyāmapātraṃ tripāde 'śmānam avadhāyāpsu nidadhāti //
KauśS, 5, 6, 18.0 trirātram arasāśī snātavrataṃ carati //
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
KauśS, 5, 9, 4.2 etāni trīṇi tryaṅgāni sviṣṭakṛdbhāga eva //
KauśS, 5, 9, 4.2 etāni trīṇi tryaṅgāni sviṣṭakṛdbhāga eva //
KauśS, 5, 10, 15.0 trirātram aparyāvartamānaḥ śayīta //
KauśS, 6, 1, 18.0 ayaṃ vajra iti bāhyato daṇḍam ūrdhvam avāgagraṃ tisṛbhir anvṛcaṃ nihanti //
KauśS, 6, 1, 34.0 kathaṃ trīṃstrīn kāśīn trirātram //
KauśS, 6, 1, 34.0 kathaṃ trīṃstrīn kāśīn trirātram //
KauśS, 6, 1, 34.0 kathaṃ trīṃstrīn kāśīn trirātram //
KauśS, 6, 1, 35.0 dvau dvau trirātram //
KauśS, 6, 1, 46.0 paścād agner lavaṇamṛḍīcīs tisro 'śītīr vikarṇīḥ śarkarāṇām //
KauśS, 6, 3, 22.0 aśiśiṣoḥ kṣīraudanādīni trīṇi //
KauśS, 7, 1, 6.0 trīṇi padāni pramāyottiṣṭhati //
KauśS, 7, 1, 7.0 tisro diṣṭīḥ //
KauśS, 7, 1, 10.0 upasthās ta iti trīṇyopyātikrāmati //
KauśS, 7, 2, 12.0 tisro naladaśākhā vatsān pāyayati //
KauśS, 7, 2, 16.0 trīṇi silāñjālāgrāṇyurvarāmadhye nikhanati //
KauśS, 7, 6, 19.0 pracchādya trīn prāṇāyāmān kṛtvāvacchādya vatsatarīm udapātre samavekṣayet //
KauśS, 7, 8, 19.0 sapta kulāni brāhmaṇaś caret trīṇi kṣatriyo dve vaiśyaḥ //
KauśS, 7, 8, 29.0 yad annam iti tisṛbhir bhaikṣasya juhoti //
KauśS, 8, 2, 15.0 trayo varā iti trīn varān vṛṇīṣveti //
KauśS, 8, 2, 15.0 trayo varā iti trīn varān vṛṇīṣveti //
KauśS, 8, 2, 27.0 trayo lokā ity avakṣīṇān abhimṛśataḥ //
KauśS, 8, 3, 10.1 nidhiṃ nidhipā iti trīṇi kāṇḍāni karoti //
KauśS, 8, 8, 19.0 yad devā devaheḍanaṃ yad vidvāṃso yad avidvāṃso 'pamityam apratīttam ity etais tribhiḥ sūktair anvārabdhe dātari pūrṇahomaṃ juhuyāt //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 9, 3, 12.1 kravyādam iti tisṛbhir hrīyamāṇam anumantrayate //
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
KauśS, 10, 5, 1.0 sapta maryādā iti tisṛṇāṃ prātar āvapate //
KauśS, 10, 5, 15.0 śaṇaśakalena pariveṣṭya tisro rātrīḥ prati suptāste //
KauśS, 11, 2, 41.0 sarvair upatiṣṭhanti trīṇi prabhṛtir vā //
KauśS, 11, 3, 33.1 syonāsmai bhaveti bhūmau trirātram arasāśinaḥ karmāṇi kurvate //
KauśS, 11, 3, 43.1 ekacailas tricailo vā //
KauśS, 11, 4, 3.0 śatātṛṇṇasahasrātṛṇṇau ca pāśīm ūṣam sikatāḥ śaṅkhaṃ śālūkaṃ sarvasurabhiśamīcūrṇakṛtaṃ śāntavṛkṣasya nāvaṃ tripādakam //
KauśS, 11, 4, 24.0 api vā trīṇi ṣaṣṭiśatāni palāśatsarūṇām //
KauśS, 11, 4, 30.0 etad vaḥ pitaraḥ pātram iti trīṇy udakaṃsān ninayati //
KauśS, 11, 4, 31.0 trīn snātānuliptān brāhmaṇān madhumanthaṃ pāyayati //
KauśS, 11, 6, 4.0 sapta dakṣiṇato mimīte saptottarataḥ pañca purastāt trīṇi paścāt //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 28.0 āyāpanādīni trīṇi //
KauśS, 11, 8, 29.0 ud īratām iti tisṛbhir udapātrāṇyanvṛcaṃ ninayet //
KauśS, 11, 9, 11.1 uddhṛtyājyena saṃnīya trīn piṇḍān saṃhatān nidadhāty etat te pratatāmaheti //
KauśS, 11, 9, 20.1 yo 'sāvantaragnir bhavati taṃ pradakṣiṇam avekṣya tisras tāmīs tāmyati //
KauśS, 12, 1, 3.1 sa khalv ekaśākham eva prathamaṃ pādyaṃ dviśākham āsanaṃ triśākhaṃ madhuparkāya //
KauśS, 13, 2, 7.1 trīṇi parvāṇi karmaṇaḥ paurṇamāsyamāvāsye puṇyaṃ nakṣatram //
KauśS, 13, 2, 9.1 snāto 'hatavasanaḥ surabhir vratavān karmaṇya upavasatyekarātraṃ trirātraṃ ṣaḍrātraṃ dvādaśarātraṃ vā //
KauśS, 13, 16, 2.8 pāhi gīrbhis tisṛbhir ūrjāṃ pate pāhi catasṛbhir vaso /
KauśS, 13, 28, 5.0 agnir bhūmyām iti tisṛbhir abhimantryālabhya //
KauśS, 13, 34, 4.0 sa khalu pūrvaṃ navarātram āraṇyaśākamūlaphalabhakṣaś cāthottaraṃ trirātraṃ nānyad udakāt //
KauśS, 13, 41, 1.1 atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā //
KauśS, 14, 1, 6.1 trīn madhye ardhacaturthān agrataḥ //
KauśS, 14, 1, 7.1 trayāṇāṃ purastād uttaravediṃ vidadhyāt //
KauśS, 14, 1, 21.1 aparās tisro madhye //
KauśS, 14, 3, 20.1 trirātronāṃścaturo māsāñchiṣyebhyaḥ prabrūyād ardhapañcamān vā //
KauśS, 14, 3, 24.1 pauṣasyāparapakṣe trirātraṃ nādhīyīta //
KauśS, 14, 4, 10.0 abhibhūr yajña ity etais tribhiḥ sūktair anvārabdhe rājani pūrṇahomaṃ juhuyāt //
KauśS, 14, 4, 14.0 indraṃ copasadya yajeraṃs trirātraṃ pañcarātraṃ vā //
KauśS, 14, 5, 5.1 ardhamāsaṃ copākṛtya kṣaperaṃs tryaham utsṛjya /
KauśS, 14, 5, 9.1 sūtakotthānachardaneṣu triṣu caraṇam //
KauśS, 14, 5, 24.2 mārgaśīrṣapauṣamāghāparapakṣeṣu tisro 'ṣṭakāḥ //
KauśS, 14, 5, 26.1 trīṇi cānadhyāni //
KauśS, 14, 5, 28.1 sūtake tv eko nādhīyīta trirātram upādhyāyaṃ varjayet //
KauśS, 14, 5, 37.1 astamite dvisattāyāṃ trisattāyāṃ ca pāṭavaḥ /
KauśS, 14, 5, 44.1 trirātraṃ sthānāsanaṃ brahmacaryam arasāśaṃ copayeyuḥ //