Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 2.2 dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ //
Rām, Bā, 1, 12.1 dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ /
Rām, Bā, 1, 18.2 tam evaṃguṇasampannaṃ rāmaṃ satyaparākramam //
Rām, Bā, 6, 5.1 tena satyābhisaṃdhena trivargam anutiṣṭhatā /
Rām, Bā, 10, 2.2 rājā daśaratho nāmnā śrīmān satyapratiśravaḥ //
Rām, Bā, 12, 18.2 mithilādhipatiṃ śūraṃ janakaṃ satyavikramam //
Rām, Bā, 16, 2.1 satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ /
Rām, Bā, 17, 8.1 bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ /
Rām, Bā, 17, 15.1 teṣām api mahātejā rāmaḥ satyaparākramaḥ /
Rām, Bā, 18, 3.2 kuruṣva rājaśārdūla bhava satyapratiśravaḥ //
Rām, Bā, 18, 8.1 svaputraṃ rājaśārdūla rāmaṃ satyaparākramam /
Rām, Bā, 18, 14.1 ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Bā, 25, 18.1 prajāpater bhṛśāśvasya putrān satyaparākramān /
Rām, Bā, 26, 18.1 satyam astraṃ mahābāho tathā māyādharaṃ param /
Rām, Bā, 28, 18.2 siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava //
Rām, Bā, 33, 11.1 sā tu satyavatī puṇyā satye dharme pratiṣṭhitā /
Rām, Bā, 36, 6.2 tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ //
Rām, Bā, 37, 10.2 śrotum icchāvahe brahman satyam astu vacas tava //
Rām, Bā, 66, 23.1 mama satyā pratijñā ca vīryaśulketi kauśika /
Rām, Bā, 70, 6.2 mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ //
Rām, Bā, 76, 13.1 teṣām atiyaśā loke rāmaḥ satyaparākramaḥ /
Rām, Ay, 1, 18.1 kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ /
Rām, Ay, 2, 19.1 divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ /
Rām, Ay, 2, 20.2 dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ //
Rām, Ay, 8, 7.1 dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ /
Rām, Ay, 10, 24.1 satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ /
Rām, Ay, 16, 23.1 yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi /
Rām, Ay, 17, 12.1 satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava /
Rām, Ay, 19, 7.1 satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ /
Rām, Ay, 19, 7.1 satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ /
Rām, Ay, 19, 7.1 satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ /
Rām, Ay, 23, 20.1 rājñā satyapratijñena pitrā daśarathena me /
Rām, Ay, 26, 6.2 purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane //
Rām, Ay, 26, 9.2 kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ //
Rām, Ay, 31, 4.1 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ /
Rām, Ay, 31, 32.2 tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha //
Rām, Ay, 31, 36.2 na jīvitaṃ tvām anṛtena yojayan vṛṇīya satyaṃ vratam astu te tathā //
Rām, Ay, 36, 6.2 dharmyaṃ satyavrataṃ rāmaṃ vanavāse pravatsyati //
Rām, Ay, 40, 1.1 anuraktā mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Ay, 40, 4.2 kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata //
Rām, Ay, 45, 22.1 api satyapratijñena sārdhaṃ kuśalinā vayam /
Rām, Ay, 46, 37.2 katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ //
Rām, Ay, 58, 50.2 na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākramam //
Rām, Ay, 62, 12.1 nikūlavṛkṣam āsādya divyaṃ satyopayācanam /
Rām, Ay, 65, 3.1 satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām /
Rām, Ay, 66, 28.1 ārye kim abravīd rājā pitā me satyavikramaḥ /
Rām, Ay, 69, 14.2 satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ //
Rām, Ay, 69, 32.2 vatsa satyapratijño me satāṃ lokān avāpsyasi //
Rām, Ay, 76, 27.1 sa rāghavaḥ satyadhṛtiḥ pratāpavān bruvan suyuktaṃ dṛḍhasatyavikramaḥ /
Rām, Ay, 80, 22.1 api satyapratijñena sārdhaṃ kuśalinā vayam /
Rām, Ay, 81, 15.1 tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ /
Rām, Ay, 82, 26.2 api me devatāḥ kuryur imaṃ satyaṃ manoratham //
Rām, Ay, 86, 23.2 ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau //
Rām, Ay, 94, 4.1 kaccid daśaratho rājā kuśalī satyasaṃgaraḥ /
Rām, Ay, 96, 15.2 mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ //
Rām, Ay, 96, 29.1 sa rāghavaḥ satyadhṛtiśca lakṣmaṇo mahānubhāvo bharataś ca dhārmikaḥ /
Rām, Ay, 98, 44.1 amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ /
Rām, Ay, 101, 1.1 jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ /
Rām, Ay, 101, 16.2 satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ //
Rām, Ay, 101, 17.2 setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ //
Rām, Ay, 102, 27.1 ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ /
Rām, Ay, 103, 30.2 sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani //
Rām, Ay, 110, 44.1 lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ /
Rām, Ay, 110, 48.1 tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā /
Rām, Ār, 3, 4.1 tam uvāca virādhas tu rāmaṃ satyaparākramam /
Rām, Ār, 6, 6.2 tan mābhivada dharmajña maharṣe satyavikrama //
Rām, Ār, 8, 13.1 purā kila mahābāho tapasvī satyavāk śuciḥ /
Rām, Ār, 35, 13.1 rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ /
Rām, Ār, 45, 7.3 dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam //
Rām, Ār, 45, 10.2 rāmeti prathito loke guṇavān satyavāk śuciḥ /
Rām, Ār, 54, 2.2 satyasaṃdhaḥ parijñāto yasya putraḥ sa rāghavaḥ //
Rām, Ār, 62, 9.2 asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava //
Rām, Ār, 65, 28.1 kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama /
Rām, Ār, 65, 31.1 iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān /
Rām, Ār, 67, 11.2 pitāmahavacaḥ satyaṃ tad astv iti mamābravīt //
Rām, Ār, 71, 25.2 ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam //
Rām, Ki, 3, 2.2 upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ //
Rām, Ki, 5, 2.2 lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ //
Rām, Ki, 5, 6.1 tapasā satyavākyena vasudhā yena pālitā /
Rām, Ki, 18, 7.1 tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ /
Rām, Ki, 26, 16.2 satyavikramayuktena tad uktaṃ lakṣmaṇa tvayā //
Rām, Ki, 30, 40.1 satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau /
Rām, Ki, 30, 43.2 rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ //
Rām, Ki, 53, 20.2 śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati //
Rām, Ki, 61, 5.2 tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ //
Rām, Ki, 63, 16.2 kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam //
Rām, Ki, 64, 26.1 tad bhavān asyā kāryasya sādhane satyavikramaḥ /
Rām, Ki, 65, 25.2 aśastravadhyatāṃ tāta samare satyavikrama //
Rām, Su, 1, 153.2 gamiṣye yatra vaidehī satyaṃ cāstu vacastava //
Rām, Su, 11, 28.1 kṛtajñaḥ satyasaṃdhaśca sugrīvaḥ plavagādhipaḥ /
Rām, Su, 23, 12.1 lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ /
Rām, Su, 26, 11.1 hā rāma satyavrata dīrghabāho hā pūrṇacandrapratimānavaktra /
Rām, Su, 29, 3.1 ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ /
Rām, Su, 29, 7.1 tasya satyābhisaṃdhasya vṛddhasya vacanāt pituḥ /
Rām, Su, 31, 18.1 sa rājā satyavāg devyā varadānam anusmaran /
Rām, Su, 31, 21.2 api jīvitahetor hi rāmaḥ satyaparākramaḥ //
Rām, Su, 33, 24.1 vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram /
Rām, Su, 37, 17.1 tasya tadvacanaṃ śrutvā samyak satyaṃ subhāṣitam /
Rām, Su, 49, 11.1 sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ /
Rām, Su, 51, 27.1 yadi māṃ tārayatyāryaḥ sugrīvaḥ satyasaṃgaraḥ /
Rām, Su, 56, 63.2 yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ //
Rām, Su, 61, 2.2 abhayaṃ te bhaved vīra satyam evābhidhīyatām //
Rām, Su, 62, 21.2 kvacid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te //
Rām, Yu, 4, 1.2 tato 'bravīnmahātejā rāmaḥ satyaparākramaḥ //
Rām, Yu, 18, 6.2 asitāñjanasaṃkāśān yuddhe satyaparākramān //
Rām, Yu, 26, 4.3 bhavataścāpyahaṃ vedmi yuddhe satyaparākramān //
Rām, Yu, 38, 8.1 satyānīmāni padmāni strīṇām uktāni lakṣaṇe /
Rām, Yu, 40, 50.1 sabhāgyaścāsi dharmajña rāma satyaparākrama /
Rām, Yu, 47, 46.1 tam abravīnmahātejā rāmaḥ satyaparākramaḥ /
Rām, Yu, 72, 15.2 jānāmi tasya raudrasya māyāṃ satyaparākrama //
Rām, Yu, 78, 31.1 dharmātmā satyasaṃdhaśca rāmo dāśarathir yadi /
Rām, Yu, 80, 32.1 tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ /
Rām, Yu, 89, 30.1 tāṃ pratijñāṃ pratijñāya purā satyaparākrama /
Rām, Yu, 93, 7.2 satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ //
Rām, Yu, 99, 21.1 satyavāk sa mahābhāgo devaro me yad abravīt /
Rām, Yu, 105, 11.2 abravīcchṛṇu me rāma satyaṃ satyaparākrama //
Rām, Yu, 109, 5.2 sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ //
Rām, Yu, 113, 21.1 sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ /
Rām, Yu, 114, 14.1 śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ /
Rām, Yu, 114, 28.1 tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ /
Rām, Yu, 114, 46.1 tataḥ sa satyaṃ hanumadvaco mahan niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ /
Rām, Yu, 115, 1.1 śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ /
Rām, Yu, 115, 18.2 arthaṃ vijñāpayann eva bharataṃ satyavikramam //
Rām, Yu, 115, 31.1 āropito vimānaṃ tad bharataḥ satyavikramaḥ /
Rām, Yu, 116, 1.2 babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam //
Rām, Yu, 116, 20.2 āruroha mahābāhū rāmaḥ satyaparākramaḥ //
Rām, Yu, 116, 42.1 tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ /
Rām, Utt, 17, 14.1 tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati /
Rām, Utt, 19, 23.2 yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me //
Rām, Utt, 22, 38.2 satyaṃ mama kuruṣvedaṃ lokāṃstvaṃ samavekṣya ca //
Rām, Utt, 25, 42.1 satyavāg bhava rājendra mām avekṣasva yācatīm /
Rām, Utt, 27, 8.2 tacca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ //
Rām, Utt, 63, 5.2 uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam //
Rām, Utt, 63, 16.1 āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Utt, 74, 15.2 praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ //