Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 2, 3.1 apo devīr upa bruve yatra gāvaḥ pibanti naḥ /
AVP, 1, 3, 3.1 vṛkṣaṃ yad gāvaḥ pariṣasvajānā anusphuraṃ śaram arcanty ṛbhum /
AVP, 1, 10, 4.1 yadi haṁsy aśvaṃ yadi gāṃ yadi pūruṣam /
AVP, 1, 22, 4.1 svasti mātra uta pitre no astu svasti gobhya uta pūruṣebhyaḥ /
AVP, 1, 28, 1.2 yo rohitasya gor varṇas tena tvā pari dadhmasi //
AVP, 1, 28, 3.1 yā rohiṇīr devatyā gāvo yā rohiṇīr uta /
AVP, 1, 39, 1.1 agne gobhir na ā gahīndo rayyā sacasva naḥ /
AVP, 1, 40, 4.1 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhuvan /
AVP, 1, 49, 1.2 gojid bhūyāsam aśvajit kṛtaṃcayo hiraṇyajit //
AVP, 1, 49, 2.1 akṣāḥ phalavatīṃ divaṃ datta gāṃ kṣīriṇīm iva /
AVP, 1, 52, 1.1 ye purastād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 52, 2.1 ye adharād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 52, 3.1 ye paścād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 52, 4.1 ye uttarād āsyandete gāvau svaṛṣabhe iva /
AVP, 1, 59, 1.2 gāvo vatsam iva jānānās tat paraitu yathāyatham //
AVP, 1, 61, 2.1 abhi tvā jarimāhita gām ukṣaṇam iva rajjvā /
AVP, 1, 64, 2.1 padena gām anu yanti padenāśvaṃ padā ratham /
AVP, 1, 72, 3.1 udbāhur hiraṇyajid gojid aśvajitau bhare /
AVP, 1, 106, 3.2 ā no goṣu bhajantv ā prajāyāṃ suśarmaṇy eṣāṃ trivarūthe syāma //
AVP, 1, 110, 3.2 yaśasā gāvo gopatim upa tiṣṭhanty āyatīr yaśo gṛhītvā pṛthivīm anu saṃ carema //
AVP, 1, 110, 3.2 yaśasā gāvo gopatim upa tiṣṭhanty āyatīr yaśo gṛhītvā pṛthivīm anu saṃ carema //
AVP, 1, 111, 2.1 ni gāvo goṣṭhe asadan ni vatsā adhi tantyām /
AVP, 4, 10, 7.1 yad giriṣu parvateṣu goṣv aśveṣu yan madhu /
AVP, 4, 10, 8.1 yad varco gavi kalyāṇe yad vā sūyavase tṛṇe /
AVP, 4, 13, 7.1 yā no yā no gṛhān yā na sphātim upāharān /
AVP, 4, 16, 7.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
AVP, 4, 20, 4.2 gāvo yā jajñire madhu tābhyo 'haṃ madhumattarā //
AVP, 4, 27, 3.1 gobhājam aṃśaṃ tava ye samānāḥ sarve samagrā dadhṛg ā bharanta /
AVP, 4, 31, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
AVP, 4, 39, 3.2 yena jitāḥ sindhavo yena gāvaḥ sa no muñcatv aṃhasaḥ //
AVP, 4, 40, 2.1 bāhuṃ vatsam upanayan pātre gāṃ duhann abravīt /
AVP, 5, 2, 8.2 bhinad valaṃ vi mṛdho dardarīti kanikradad gāḥ svar apo jigāya //
AVP, 5, 4, 10.1 arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ /
AVP, 5, 9, 5.2 dadau te adya gauḥ kaṇve parehy avaraṃ mṛṇe //
AVP, 5, 11, 1.2 tatas te putro jāyatāṃ sa varmī goṣu yudhyatām //
AVP, 5, 15, 3.1 memā bhavo mā śarvo vadhīd mā vatsān klomaśvayo vidan naḥ /
AVP, 5, 15, 4.1 imā gāvo vijāvatīḥ prajāvatī strīṣu saṃmanaso bhavantu /
AVP, 5, 15, 5.1 pra vīyantāṃ striyo gāvo viṣṇur yonim anu kalpayāti /
AVP, 5, 17, 4.1 yathā gāvaś ca bhūmyāṃ puruṣāś ca nyokasaḥ /
AVP, 5, 20, 6.1 idaṃ yad gavi bheṣajaṃ viśvād rūpāt samābhṛtam /
AVP, 5, 21, 8.1 takman na ta ihāśvā na gāvo neha te gṛhāḥ /
AVP, 5, 23, 8.1 kṣudhāmāraṃ tṛṣṇāmāram agotām anapatyatām /
AVP, 5, 24, 6.2 yāṃ kṣetre cakrur yāṃ gobhyo yāṃ vā te puruṣebhyaḥ //
AVP, 5, 26, 3.1 yā svapnayā carati gaur bhūtvā janāṁ anu /
AVP, 5, 29, 1.2 some varco yad goṣu varco mayi devā rāṣṭrabhṛtas tad akran //
AVP, 10, 1, 13.1 parīme gām aneṣata pary agnim ahṛṣata /
AVP, 10, 2, 3.2 tvaṃ sahasravīryas tava bāhū gavāṃ patī //
AVP, 10, 2, 5.1 tvaṃ vaśī satyākūtaḥ satyadharmā gaveṣaṇaḥ /
AVP, 10, 2, 7.2 tvaṃ devānāṃ bhava priyas tvayi gāvo adhiśritāḥ //
AVP, 10, 4, 1.1 idaṃ rāṣṭraṃ prathatāṃ gobhir aśvair idaṃ rāṣṭram annenerayā rasena /
AVP, 10, 4, 9.1 saṃsṛṣṭaṃ vo rāṣṭraṃ paśubhir gobhir aśvaiḥ saṃsṛṣṭam annenerayā rasena /
AVP, 10, 5, 8.2 paśor annasya bhūmānaṃ gavāṃ sphātiṃ ni yacchatu //
AVP, 10, 6, 5.1 bhago mā goṣv avatu bhago māvatu dhānye /
AVP, 10, 7, 1.1 gobhiṣ ṭvā pātv ṛṣabho vṛṣā tvā pātu vājibhiḥ /
AVP, 10, 11, 10.1 yo me gobhya irasyaty aśvebhyaḥ puruṣebhyaḥ /
AVP, 12, 5, 6.2 hantāraṃ śatrūṇāṃ kṛṇmo virājaṃ gopatiṃ gavām //
AVP, 12, 9, 6.1 iyam ambhasā vājasu tastabhe gaur yasyām indro varuṇas titviṣāte /
AVP, 12, 9, 8.2 vaśā saṃbhūtyā adhi gaur amīmet tasyāḥ pīvo abhavad varmavāsasam //
AVP, 12, 10, 5.2 yatīṃ na praty ā vartayed yasya goṣu vaśā syāt //
AVP, 12, 13, 1.1 dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ /
AVP, 12, 13, 2.2 ajayo ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //
AVP, 12, 14, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo udājad apadhā valasya /
AVP, 12, 14, 7.1 yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ /
AVP, 12, 17, 1.1 śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ /
AVP, 12, 17, 4.2 śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ //
AVP, 12, 18, 2.2 tvaṃ bhiṣag bheṣajasyāpi kartā tvayā gām aśvaṃ puruṣaṃ sanema //