Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Manusmṛti
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 6, 27, 2.2 agnir hi vipro juṣatām havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu //
AVŚ, 7, 71, 1.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
AVŚ, 18, 4, 61.2 astoṣata svabhānavo viprā yaviṣṭhā īmahe //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 11.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 2.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
MS, 1, 2, 9, 2.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
MS, 1, 10, 3, 9.2 astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī //
MS, 3, 16, 1, 5.2 anv enaṃ viprā ṛṣayo madanti devānāṃ puṣṭe cakṛmā subandhum //
MS, 3, 16, 1, 6.1 hotādhvaryur āvayā agnimindho grāvagrābha uta śaṃstā suvipraḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 18.1 vāje vāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
VSM, 11, 26.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
VSM, 12, 80.2 vipraḥ sa ucyate bhiṣag rakṣohāmīvacātanaḥ //
Ṛgveda
ṚV, 1, 76, 5.1 yathā viprasya manuṣo havirbhir devāṁ ayajaḥ kavibhiḥ kaviḥ san /
ṚV, 1, 77, 5.1 evāgnir gotamebhir ṛtāvā viprebhir astoṣṭa jātavedāḥ /
ṚV, 1, 112, 13.2 yābhir vipram pra bharadvājam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 150, 3.1 sa candro vipra martyo maho vrādhantamo divi /
ṚV, 1, 162, 5.1 hotādhvaryur āvayā agnimindho grāvagrābha uta śaṃstā suvipraḥ /
ṚV, 1, 162, 7.2 anv enaṃ viprā ṛṣayo madanti devānām puṣṭe cakṛmā subandhum //
ṚV, 1, 182, 3.2 ati kramiṣṭaṃ juratam paṇer asuṃ jyotir viprāya kṛṇutaṃ vacasyave //
ṚV, 3, 2, 13.1 ṛtāvānaṃ yajñiyaṃ vipram ukthyam ā yaṃ dadhe mātariśvā divi kṣayam /
ṚV, 3, 5, 1.1 praty agnir uṣasaś cekitāno 'bodhi vipraḥ padavīḥ kavīnām /
ṚV, 3, 5, 3.2 ā haryato yajataḥ sānv asthād abhūd u vipro havyo matīnām //
ṚV, 3, 13, 3.1 sa yantā vipra eṣāṃ sa yajñānām athā hi ṣaḥ /
ṚV, 3, 14, 5.2 yajiṣṭhena manasā yakṣi devān asredhatā manmanā vipro agne //
ṚV, 3, 21, 3.1 tubhyaṃ stokā ghṛtaścuto 'gne viprāya santya /
ṚV, 3, 26, 2.2 bṛhaspatim manuṣo devatātaye vipraṃ śrotāram atithiṃ raghuṣyadam //
ṚV, 3, 27, 8.2 vipro yajñasya sādhanaḥ //
ṚV, 3, 29, 7.1 jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ /
ṚV, 3, 30, 20.2 svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran //
ṚV, 3, 34, 7.2 vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti //
ṚV, 3, 50, 4.2 svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran //
ṚV, 3, 53, 10.2 devebhir viprā ṛṣayo nṛcakṣaso vi pibadhvaṃ kuśikāḥ somyam madhu //
ṚV, 3, 62, 12.1 devaṃ naraḥ savitāraṃ viprā yajñaiḥ suvṛktibhiḥ /
ṚV, 4, 3, 16.2 nivacanā kavaye kāvyāny aśaṃsiṣam matibhir vipra ukthaiḥ //
ṚV, 4, 8, 8.1 sa vipraś carṣaṇīnāṃ śavasā mānuṣāṇām /
ṚV, 4, 19, 10.1 pra te pūrvāṇi karaṇāni viprāvidvāṃ āha viduṣe karāṃsi /
ṚV, 4, 26, 1.1 aham manur abhavaṃ sūryaś cāhaṃ kakṣīvāṁ ṛṣir asmi vipraḥ /
ṚV, 4, 50, 1.2 tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam //
ṚV, 5, 32, 12.1 evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi /
ṚV, 5, 41, 6.1 pra vo vāyuṃ rathayujaṃ kṛṇudhvam pra devaṃ vipram panitāram arkaiḥ /
ṚV, 5, 51, 3.1 viprebhir vipra santya prātaryāvabhir ā gahi /
ṚV, 5, 51, 3.1 viprebhir vipra santya prātaryāvabhir ā gahi /
ṚV, 5, 54, 14.1 yūyaṃ rayim maruta spārhavīraṃ yūyam ṛṣim avatha sāmavipram /
ṚV, 5, 74, 7.2 ko vipro vipravāhasā ko yajñair vājinīvasū //
ṚV, 5, 74, 7.2 ko vipro vipravāhasā ko yajñair vājinīvasū //
ṚV, 5, 81, 1.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
ṚV, 5, 81, 1.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
ṚV, 6, 10, 3.1 pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ /
ṚV, 6, 13, 3.1 sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam /
ṚV, 6, 15, 4.2 vipraṃ na dyukṣavacasaṃ suvṛktibhir havyavāham aratiṃ devam ṛñjase //
ṚV, 6, 15, 7.2 vipraṃ hotāram puruvāram adruhaṃ kaviṃ sumnair īmahe jātavedasam //
ṚV, 6, 35, 5.2 mā nir araṃ śukradughasya dhenor āṅgirasān brahmaṇā vipra jinva //
ṚV, 6, 39, 1.1 mandrasya kaver divyasya vahner vipramanmano vacanasya madhvaḥ /
ṚV, 6, 45, 2.1 avipre cid vayo dadhad anāśunā cid arvatā /
ṚV, 7, 15, 9.1 upa tvā sātaye naro viprāso yanti dhītibhiḥ /
ṚV, 7, 22, 9.1 ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ /
ṚV, 7, 43, 1.2 yeṣām brahmāṇy asamāni viprā viṣvag viyanti vanino na śākhāḥ //
ṚV, 7, 44, 2.2 iᄆāṃ devīm barhiṣi sādayanto 'śvinā viprā suhavā huvema //
ṚV, 7, 58, 4.1 yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī /
ṚV, 7, 66, 8.2 iyaṃ viprā medhasātaye //
ṚV, 7, 93, 3.1 upo ha yad vidathaṃ vājino gur dhībhir viprāḥ pramatim icchamānāḥ /
ṚV, 7, 93, 4.1 gīrbhir vipraḥ pramatim icchamāna īṭṭe rayiṃ yaśasam pūrvabhājam /
ṚV, 8, 3, 18.1 ime hi te kāravo vāvaśur dhiyā viprāso medhasātaye /
ṚV, 8, 11, 5.2 viprāso jātavedasaḥ //
ṚV, 8, 11, 6.1 vipraṃ viprāso 'vase devam martāsa ūtaye /
ṚV, 8, 11, 6.1 vipraṃ viprāso 'vase devam martāsa ūtaye /
ṚV, 8, 13, 17.1 tam id viprā avasyavaḥ pravatvatībhir ūtibhiḥ /
ṚV, 8, 19, 17.1 te ghed agne svādhyo ye tvā vipra nidadhire nṛcakṣasam /
ṚV, 8, 39, 9.2 sa trīṃr ekādaśāṁ iha yakṣac ca piprayac ca no vipro dūtaḥ pariṣkṛto nabhantām anyake same //
ṚV, 8, 42, 5.1 yathā vām atrir aśvinā gīrbhir vipro ajohavīt /
ṚV, 8, 43, 1.1 ime viprasya vedhaso 'gner astṛtayajvanaḥ /
ṚV, 8, 43, 14.1 tvaṃ hy agne agninā vipro vipreṇa san satā /
ṚV, 8, 43, 14.1 tvaṃ hy agne agninā vipro vipreṇa san satā /
ṚV, 8, 44, 10.1 vipraṃ hotāram adruhaṃ dhūmaketuṃ vibhāvasum /
ṚV, 8, 46, 32.1 śataṃ dāse balbūthe vipras tarukṣa ā dade /
ṚV, 8, 60, 5.2 tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ //
ṚV, 8, 61, 8.2 ā purandaraṃ cakṛma vipravacasa indraṃ gāyanto 'vase //
ṚV, 8, 61, 9.1 avipro vā yad avidhad vipro vendra te vacaḥ /
ṚV, 8, 61, 9.1 avipro vā yad avidhad vipro vendra te vacaḥ /
ṚV, 8, 66, 13.1 vayaṃ ghā te tve id v indra viprā api ṣmasi /
ṚV, 8, 79, 1.2 ṛṣir vipraḥ kāvyena //
ṚV, 8, 97, 12.1 nemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā /
ṚV, 8, 98, 1.1 indrāya sāma gāyata viprāya bṛhate bṛhat /
ṚV, 9, 17, 6.1 abhi viprā anūṣata mūrdhan yajñasya kāravaḥ /
ṚV, 9, 17, 7.1 tam u tvā vājinaṃ naro dhībhir viprā avasyavaḥ /
ṚV, 9, 40, 1.2 śumbhanti vipraṃ dhītibhiḥ //
ṚV, 9, 43, 3.2 viprasya medhyātitheḥ //
ṚV, 9, 43, 6.1 pavasva vājasātaye viprasya gṛṇato vṛdhe /
ṚV, 9, 44, 5.1 sa no bhagāya vāyave vipravīraḥ sadāvṛdhaḥ /
ṚV, 9, 63, 20.1 kavim mṛjanti marjyaṃ dhībhir viprā avasyavaḥ /
ṚV, 9, 63, 21.2 matī viprāḥ sam asvaran //
ṚV, 9, 64, 23.1 taṃ tvā viprā vacovidaḥ pariṣkṛṇvanti vedhasaḥ /
ṚV, 9, 65, 29.1 ā mandram ā vareṇyam ā vipram ā manīṣiṇam /
ṚV, 9, 66, 8.2 vipram ājā vivasvataḥ //
ṚV, 9, 84, 5.2 dhanañjayaḥ pavate kṛtvyo raso vipraḥ kaviḥ kāvyenā svarcanāḥ //
ṚV, 9, 87, 3.1 ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena /
ṚV, 9, 92, 2.2 sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ //
ṚV, 10, 61, 24.2 saraṇyur asya sūnur aśvo vipraś cāsi śravasaś ca sātau //
ṚV, 10, 67, 2.2 vipram padam aṅgiraso dadhānā yajñasya dhāma prathamam mananta //
ṚV, 10, 114, 5.1 suparṇaṃ viprāḥ kavayo vacobhir ekaṃ santam bahudhā kalpayanti /
Ṛgvedakhilāni
ṚVKh, 4, 9, 2.2 vipro dūtaḥ pariṣkṛto yakṣaś ca yajñiyaḥ kaviḥ /
ṚVKh, 4, 11, 10.1 yena karmāṇi pracaranti dhīrā viprā vācā manasā karmaṇā ca /
Manusmṛti
ManuS, 8, 378.1 sahasraṃ brāhmaṇo daṇḍyo guptāṃ viprāṃ balād vrajan /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 4, 1.14 ime viprasya /