Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Gheraṇḍasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 80, 1.1 saṃpaśyamānā amṛtāyāyan śuddhā yonibhyas pari jāyamānāḥ /
AVP, 1, 97, 4.2 sa yatra tvaṃ prajāpate trir ekasyāhnaḥ prajāḥ saṃpaśyasi /
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 18.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā //
AVŚ, 13, 2, 38.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā //
AVŚ, 13, 2, 44.2 viśvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi //
AVŚ, 13, 2, 45.2 sarvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi //
AVŚ, 13, 3, 14.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā /
AVŚ, 13, 3, 25.2 catuṣpāc cakre dvipadām abhisvare saṃpaśyan paṅktim upatiṣṭhamānaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 7.5 yaṃ manuṣyāṇāṃ bhūtau saṃpaśyasi teṣvabhibhūyāsam /
Maitrāyaṇīsaṃhitā
MS, 1, 5, 3, 8.1 saṃpaśyāmi prajā aham iḍaprajaso mānavīḥ /
MS, 1, 5, 10, 21.1 saṃpaśyāmi prajā aham iḍaprajaso mānavīḥ /
MS, 2, 10, 3, 4.3 tam id garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samapaśyanta viśve /
MS, 2, 10, 5, 4.2 tasya pūṣā prasave yāti vidvānt saṃpaśyan viśvā bhuvanāni gopāḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 7, 8.0 saṃpaśyāmi prajā aham iti gṛhān paśūṃś ca //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 1.1 saṃpaśyāmi prajā aham iti gṛhān prekṣate //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 7.4 athādo varṣam akurmādo varṣam akurmeti saṃvatsarānt saṃpaśyanti /
ŚBM, 10, 4, 3, 21.2 kim anyatropahitā iha saṃpaśyemeti /
ŚBM, 10, 4, 3, 22.3 atha taṃ saṃpaśyati /
ŚBM, 10, 4, 3, 22.4 kim u taṃ saṃpaśyann itarā na saṃpaśyet /
ŚBM, 10, 4, 3, 22.4 kim u taṃ saṃpaśyann itarā na saṃpaśyet /
ŚBM, 10, 4, 3, 23.1 tad āhuḥ katham u tā atra na saṃpaśyatīti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 1, 1.0 atha gārgyo bālākir anūcānaḥ saṃspaṣṭa āsa //
Ṛgveda
ṚV, 3, 31, 10.1 saṃpaśyamānā amadann abhi svam payaḥ pratnasya retaso dughānāḥ /
ṚV, 10, 25, 6.2 samākṛṇoṣi jīvase vi vo made viśvā saṃpaśyan bhuvanā vivakṣase //
ṚV, 10, 82, 5.2 kaṃ svid garbham prathamaṃ dadhra āpo yatra devāḥ samapaśyanta viśve //
ṚV, 10, 139, 1.2 tasya pūṣā prasave yāti vidvān saṃpaśyan viśvā bhuvanāni gopāḥ //
Aṣṭasāhasrikā
ASāh, 4, 5.2 sarvasattvānāṃ hi bhagavaṃstathāgato 'rhan samyaksaṃbuddhaścittacaritāni samyak prajānāti saṃpaśyati /
ASāh, 4, 5.4 tathā hi kauśika bodhisattvo mahāsattvo dīrgharātraṃ prajñāpāramitāyāṃ carati tena sarvasattvānāṃ cittacaritāni prajñāpāramitāyāṃ samyak prajānāti saṃpaśyati //
Buddhacarita
BCar, 12, 63.2 kiṃcinnāstīti saṃpaśyann ākiṃcanya iti smṛtaḥ //
Carakasaṃhitā
Ca, Indr., 9, 23.3 bhavantyetāni saṃpaśyedanyānyevaṃvidhāni ca //
Ca, Indr., 11, 5.2 saṃvatsarānte jantuḥ sa saṃpaśyati mahattamaḥ //
Mahābhārata
MBh, 1, 64, 11.3 saṃpaśyan sa mahātejā babhūva muditastadā //
MBh, 1, 99, 3.43 sā satyavati saṃpaśya dharmaṃ satyaparāyaṇe /
MBh, 3, 23, 20.2 sādhu saṃpaśya vārṣṇeya śālvaṃ saubhapatiṃ sthitam //
MBh, 3, 42, 1.2 tasya saṃpaśyatastveva pinākī vṛṣabhadhvajaḥ /
MBh, 3, 173, 22.2 mahānti cānyāni sarāṃsi pārthāḥ saṃpaśyamānāḥ prayayur narāgryāḥ //
MBh, 3, 174, 9.2 kuberakāntāṃ nalinīṃ viśokāḥ saṃpaśyamānāḥ surasiddhajuṣṭām //
MBh, 3, 175, 9.1 sa saṃpaśyan girinadīr vaiḍūryamaṇisaṃnibhaiḥ /
MBh, 3, 205, 2.1 pravṛttacakṣur jāto 'smi saṃpaśya tapaso balam /
MBh, 3, 254, 5.2 na me vyathā vidyate tvadbhayaṃ vā saṃpaśyantyāḥ sānujaṃ dharmarājam //
MBh, 5, 16, 15.2 uttiṣṭha vajrin saṃpaśya devarṣīṃśca samāgatān //
MBh, 5, 26, 5.3 saṃpaśyemaṃ bhogacayaṃ mahāntaṃ sahāsmābhir dhṛtarāṣṭrasya rājñaḥ //
MBh, 5, 27, 1.3 mahāsrāvaṃ jīvitaṃ cāpyanityaṃ saṃpaśya tvaṃ pāṇḍava mā vinīnaśaḥ //
MBh, 6, BhaGī 3, 20.2 lokasaṃgrahamevāpi saṃpaśyankartumarhasi //
MBh, 6, 55, 22.2 anekaśatasāhasraṃ samapaśyanta lāghavāt //
MBh, 6, 90, 40.2 anyonyaṃ samapaśyanta nikṛttānmedinītale /
MBh, 7, 9, 50.1 śatād viśiṣṭaṃ yaṃ yuddhe samapaśyanta vṛṣṇayaḥ /
MBh, 7, 44, 20.2 ācitaṃ samapaśyāma śvāvidhaṃ śalalair iva //
MBh, 7, 80, 10.2 dhvajāgraṃ samapaśyāma bālasūryasamaprabham //
MBh, 7, 121, 3.2 saṃgrāme samapaśyāma haṃsapaṅktīr ivāmbare //
MBh, 7, 122, 51.1 sarve ca samapaśyanta tad yuddham atimānuṣam /
MBh, 7, 154, 24.2 saṃpaśyāmo lohitābhraprakāśāṃ dedīpyantīm agniśikhām ivogrām //
MBh, 7, 154, 45.2 asaṃmohaṃ pūjayanto 'sya saṃkhye saṃpaśyanto vijayaṃ rākṣasasya //
MBh, 7, 170, 6.1 tasmāt saṃpaśyatastasya drāvayiṣyāmi vāhinīm /
MBh, 9, 16, 71.2 ākāśe samapaśyāma pataṃgān iva śīghragān //
MBh, 9, 20, 14.2 ākāśe samapaśyāma pataṃgān iva śīghragān //
MBh, 9, 49, 25.1 so 'ntarikṣacarān siddhān samapaśyat samāhitān /
MBh, 9, 49, 39.2 tāni sarvāṇyatītaṃ ca samapaśyat tato 'sitaḥ //
MBh, 11, 16, 25.1 etad evaṃvidhaṃ vīra saṃpaśyāyodhanaṃ vibho /
MBh, 12, 149, 6.1 saṃpaśyata jagat sarvaṃ sukhaduḥkhair adhiṣṭhitam /
MBh, 12, 172, 18.1 iti bhūtāni saṃpaśyann anuṣaktāni mṛtyunā /
MBh, 12, 202, 10.1 pṛthivīṃ cārtarūpāṃ te samapaśyan divaukasaḥ /
MBh, 12, 249, 10.1 upāyam anyaṃ saṃpaśya prajānāṃ hitakāmyayā /
MBh, 12, 308, 132.2 ātmanātmani saṃpaśyet kiṃ tasminmuktalakṣaṇam //
MBh, 12, 313, 29.2 saṃpaśyannopalipyeta jale vāricaro yathā //
MBh, 12, 317, 25.1 athāpyupāyaṃ saṃpaśyed duḥkhasya parimokṣaṇe /
MBh, 13, 54, 17.1 kiṃ tvidaṃ mahad āścaryaṃ saṃpaśyāmītyacintayat /
MBh, 13, 139, 10.2 tasyāstulyaṃ patiṃ soma utathyaṃ samapaśyata //
MBh, 14, 19, 21.2 yogī niṣkṛṣṭam ātmānaṃ tathā saṃpaśyate tanau //
MBh, 14, 79, 12.1 ulūpi sādhu saṃpaśya bhartāraṃ nihataṃ raṇe /
Manusmṛti
ManuS, 6, 42.2 siddhim ekasya saṃpaśyan na jahāti na hīyate //
ManuS, 6, 73.2 dhyānayogena saṃpaśyed gatim asyāntarātmanaḥ //
ManuS, 7, 143.2 saṃpaśyataḥ sabhṛtyasya mṛtaḥ sa na tu jīvati //
ManuS, 7, 176.1 yadi tatrāpi saṃpaśyed doṣaṃ saṃśrayakāritam /
ManuS, 7, 206.2 mitraṃ hiraṇyaṃ bhūmiṃ vā saṃpaśyaṃs trividhaṃ phalam //
ManuS, 7, 222.1 alaṃkṛtaś ca saṃpaśyed āyudhīyaṃ punar janam /
ManuS, 8, 10.1 so 'sya kāryāṇi saṃpaśyet sabhyair eva tribhir vṛtaḥ /
ManuS, 8, 45.1 satyam arthaṃ ca saṃpaśyed ātmānam atha sākṣiṇaḥ /
ManuS, 12, 118.1 sarvam ātmani saṃpaśyet sac cāsac ca samāhitaḥ /
ManuS, 12, 118.2 sarvaṃ hy ātmani saṃpaśyan nādharme kurute manaḥ //
Rāmāyaṇa
Rām, Ay, 9, 3.1 idaṃ tv idānīṃ saṃpaśya kenopāyena manthare /
Rām, Ay, 31, 27.2 mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm /
Rām, Ay, 103, 23.1 etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava /
Rām, Ār, 51, 17.2 vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān //
Rām, Ki, 27, 2.2 saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ //
Saundarānanda
SaundĀ, 10, 16.1 kā nanda rūpeṇa ca ceṣṭayā ca saṃpaśyataścārutarā matā te /
Bodhicaryāvatāra
BoCA, 7, 9.2 bandhūn nirāśān saṃpaśyan yamadūtamukhāni ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 3.1 iti saṃpaśyamāno 'ham apaśyaṃ hastinīgatam /
Divyāvadāna
Divyāv, 18, 549.1 sa ca dārakaḥ prabhātakāle tāṃ paṭṭikāṃ śirasi mañcasyāvatiṣṭhantīṃ saṃpaśyati //
Divyāv, 18, 551.1 tatra ca gataḥ saṃpaśyati tamevātmīyaṃ prāvaraṇaṃ tasyā mātuḥ śirasi prāvṛtam //
Laṅkāvatārasūtra
LAS, 2, 143.14 anādikālaprapañcadauṣṭhulyavicitravipākavikalpavāsanābhiniveśahetukāḥ sarvabhāvasvabhāvā iti saṃpaśyan pratyātmāryajñānagativiṣayam abhilaṣate /
Liṅgapurāṇa
LiPur, 1, 69, 6.2 yathaiva śṛṇumo dūrāt saṃpaśyāmastathāntikāt //
LiPur, 1, 86, 61.1 sarvamātmani saṃpaśyetsaccāsacca samāhitaḥ /
LiPur, 1, 86, 61.2 sarvaṃ hyātmani saṃpaśyan na bāhye kurute manaḥ //
Matsyapurāṇa
MPur, 118, 64.1 saṃpaśyanparamāṃ prītimavāpa vasudhādhipaḥ /
Suśrutasaṃhitā
Su, Śār., 4, 69.2 suptaḥ san kanakapalāśakarṇikārān saṃpaśyed api ca hutāśavidyudulkāḥ //
Su, Śār., 4, 73.2 suptaḥ san sakamalahaṃsacakravākān saṃpaśyed api ca jalāśayān manojñān //
Su, Utt., 8, 11.1 saṃpaśyataḥ ṣaḍ api ye 'bhihitāstu kācāste pakṣmakopasahitāstu bhavanti yāpyāḥ /
Viṣṇupurāṇa
ViPur, 4, 13, 5.1 yathaiva śṛṇumo dūrāt saṃpaśyāmastathāntikāt /
Yājñavalkyasmṛti
YāSmṛ, 3, 64.2 dhyānayogena saṃpaśyet sūkṣma ātmātmani sthitaḥ //
Bhāratamañjarī
BhāMañj, 13, 516.2 na tu dāridryasaṃspaṣṭaṃ kaścitspṛśati pūruṣam //
Gheraṇḍasaṃhitā
GherS, 4, 13.3 saṃpaśyan nāsikāgraṃ svaṃ diśaś cānavalokayan //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 149.1 tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati //
SDhPS, 5, 188.1 sa labdhacakṣuḥ saṃpaśyet sūryendugrahatārakāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 41.1 dhiṣṭhitāṃ samapaśyaṃste sarve mātaṃgagāminīm /
SkPur (Rkh), Revākhaṇḍa, 103, 147.2 kṛmirāśigataṃ sarvaṃ govindaṃ samapaśyata //