Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14273
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan namnamāne / (1.1) Par.?
yaded antā adadṛhanta pūrvā ād id dyāvāpṛthivī aprathetām // (1.2) Par.?
viśvakarmā vimame yo vihāyā dhartā vidhartā paramota saṃdṛk / (2.1) Par.?
teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ / (2.2) Par.?
ta āyajanta draviṇā sam asminn ṛṣayaḥ pūrve jaritāro na bhūnā / (2.3) Par.?
asūrtā sūrte rajasi niṣattā ye bhūtāni samakṛṇvann imāni // (2.4) Par.?
yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna / (3.1) Par.?
yo devānāṃ nāmadhā eka eva taṃ saṃpraśnaṃ bhuvanā yanty anyā // (3.2) Par.?
paro divaḥ para enā pṛthivyāḥ paro devebhyo asuraṃ yad asti / (4.1) Par.?
kaṃ svid garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samagacchanta sarve / (4.2) Par.?
tam id garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samapaśyanta viśve / (4.3) Par.?
ajasya nābhā adhy ekam arpitaṃ yasmin viśvā bhuvanādhi tasthuḥ // (4.4) Par.?
viśvakarmā ced ajaniṣṭa deva ād id gandharvo abhavad dvitīyaḥ / (5.1) Par.?
tṛtīyaḥ pitā janitauṣadhīnām apāṃ garbhaṃ vyadadhuḥ purutrā // (5.2) Par.?
na taṃ vidātha ya imā jajānānyad yuṣmākam antaraṃ babhūva / (6.1) Par.?
nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti // (6.2) Par.?
Duration=0.023633003234863 secs.