Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 106.10 subhadrāyāḥ saputrāyāḥ kṛṣṇena dvārakāṃ purīm /
MBh, 1, 57, 17.6 indradattaṃ vimānaṃ tadāsthāya prayayau purīm //
MBh, 1, 68, 13.13 tāṃ purīṃ puruhūtena ailasyārthe vinirmitām /
MBh, 1, 84, 14.1 tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāyatām /
MBh, 1, 96, 4.2 jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati //
MBh, 1, 96, 5.4 vaṅgāḥ puṇḍrāḥ kaliṅgāśca te jagmustāṃ purīṃ prati //
MBh, 1, 152, 6.4 sa eva rākṣaso nūnaṃ punar āyāti naḥ purīm /
MBh, 1, 157, 16.13 gacchato nastu pāñcālān drupadasya purīṃ prati /
MBh, 1, 168, 20.1 tuṣṭapuṣṭajanākīrṇā sā purī kurunandana /
MBh, 1, 168, 21.1 tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm /
MBh, 1, 192, 7.210 te tvadīrgheṇa kālena gatvā dvāravatīṃ purīm /
MBh, 1, 199, 35.2 purīṃ sarvaguṇopetāṃ nirmitāṃ viśvakarmaṇā /
MBh, 1, 199, 46.9 nadī ca nandinī nāma sā purīm upagūhate /
MBh, 1, 212, 1.70 tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam /
MBh, 1, 212, 1.280 ājagāma purīṃ rātrau dvārakāṃ svajanair vṛtaḥ /
MBh, 1, 212, 2.3 vṛttaiḥ sahotsavair evaṃ vṛṣṇayo 'pyagaman purīm //
MBh, 1, 212, 9.2 vikrośan prādravat sarvo dvārakām abhitaḥ purīm //
MBh, 1, 213, 12.47 dūrād upavanopetāṃ dāśārhapratimāṃ purīm /
MBh, 1, 213, 55.3 keśavenābhyanujñātā gantukāmāḥ purīṃ prati /
MBh, 1, 213, 55.4 pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm //
MBh, 2, 2, 20.2 svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ //
MBh, 2, 13, 49.2 kuśasthalīṃ purīṃ ramyāṃ raivatenopaśobhitām //
MBh, 2, 13, 65.2 mathurāṃ samparityajya gatā dvāravatīṃ purīm /
MBh, 2, 22, 53.2 dhaumyam āmantrayitvā ca prayayau svāṃ purīṃ prati //
MBh, 2, 28, 11.1 tato ratnānyupādāya purīṃ māhiṣmatīṃ yayau /
MBh, 2, 28, 22.1 tataḥ prabhṛti ye kecid ajñānāt tāṃ purīṃ nṛpāḥ /
MBh, 2, 28, 23.1 tasyāṃ puryāṃ tadā caiva māhiṣmatyāṃ kurūdvaha /
MBh, 2, 28, 34.1 mayā tu rakṣitavyeyaṃ purī bharatasattama /
MBh, 2, 42, 49.2 avaśyaṃ cāpi gantavyā tvayā dvāravatī purī //
MBh, 2, 42, 55.3 prayayau puṇḍarīkākṣastato dvāravatīṃ purīm //
MBh, 3, 16, 2.3 upāyād bharataśreṣṭha śālvo dvāravatīṃ purīm //
MBh, 3, 16, 4.1 tatrastho 'tha mahīpālo yodhayāmāsa tāṃ purīm /
MBh, 3, 16, 5.1 purī samantād vihitā sapatākā satoraṇā /
MBh, 3, 21, 9.1 nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati /
MBh, 3, 23, 47.2 jagāma pāṇḍavān dṛṣṭvā ramyāṃ śuktimatīṃ purīm //
MBh, 3, 43, 38.2 tato dadarśa śakrasya purīṃ tām amarāvatīm //
MBh, 3, 44, 1.2 sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām /
MBh, 3, 44, 7.2 praviveśa mahābāhuḥ śakrasya dayitāṃ purīm //
MBh, 3, 62, 20.1 praviśantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā /
MBh, 3, 65, 6.1 tataś cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ /
MBh, 3, 164, 51.1 praviśya tāṃ purīṃ ramyāṃ devagandharvasevitām /
MBh, 3, 198, 7.1 praviśya sa purīṃ ramyāṃ vimānair bahubhir vṛtām /
MBh, 3, 262, 33.2 mama laṅkā purī nāmnā ramyā pāre mahodadheḥ //
MBh, 3, 264, 41.1 rāvaṇo 'pi purīṃ gatvā laṅkāṃ kāmabalātkṛtaḥ /
MBh, 3, 266, 54.2 rāvaṇo vidito mahyaṃ laṅkā cāsya mahāpurī //
MBh, 3, 266, 68.1 śrāvayitvā tadātmānaṃ tato dagdhvā ca tāṃ purīm /
MBh, 3, 268, 21.2 laṅghayitvā purīṃ laṅkāṃ svabalasya samīpataḥ //
MBh, 3, 275, 36.3 gamiṣyāmi purīṃ ramyām ayodhyāṃ śāsanāt tava //
MBh, 3, 275, 59.1 ayodhyāṃ sa samāsādya purīṃ rāṣṭrapatis tataḥ /
MBh, 3, 292, 26.1 gaṅgāyāḥ sūtaviṣayaṃ campām abhyāyayau purīm /
MBh, 5, 7, 3.2 balena nātimahatā dvārakām abhyayāt purīm //
MBh, 5, 101, 1.2 iyaṃ bhogavatī nāma purī vāsukipālitā /
MBh, 5, 101, 1.3 yādṛśī devarājasya purīvaryāmarāvatī //
MBh, 5, 107, 19.1 atra bhogavatī nāma purī vāsukipālitā /
MBh, 5, 170, 11.1 so 'ham ekarathenaiva gataḥ kāśipateḥ purīm /
MBh, 5, 175, 17.1 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ tato 'bhavat /
MBh, 6, 14, 6.2 jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ //
MBh, 6, 62, 40.1 sa eṣa sarvāsuramartyalokaṃ samudrakakṣyāntaritāḥ purīśca /
MBh, 9, 1, 14.2 praviveśa purīṃ dīno duḥkhaśokasamanvitaḥ //
MBh, 12, 253, 45.1 kālena mahatāgacchat sa tu vārāṇasīṃ purīm /
MBh, 12, 308, 11.2 videhānāṃ purīṃ subhrūr jagāma kamalekṣaṇā //
MBh, 12, 326, 83.2 kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm //
MBh, 12, 326, 84.1 vasānastatra vai puryām aditer vipriyaṃkaram /
MBh, 13, 31, 12.2 pratijagmuḥ purīṃ ramyāṃ vatsānām akutobhayāḥ //
MBh, 13, 31, 22.2 divodāsaḥ purīṃ hitvā palāyanaparo 'bhavat //
MBh, 13, 31, 35.2 prayayau vītahavyānāṃ purīṃ parapuraṃjayaḥ //
MBh, 13, 53, 3.1 sa praviśya purīṃ dīno nābhyabhāṣata kiṃcana /
MBh, 13, 154, 23.1 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ svayaṃvare /
MBh, 14, 6, 27.3 abhyanujñāya rājarṣir yayau vārāṇasīṃ purīm //
MBh, 14, 6, 28.1 tatra gatvā yathoktaṃ sa puryā dvāre mahāyaśāḥ /
MBh, 14, 6, 29.1 yaugapadyena vipraśca sa purīdvāram āviśat /
MBh, 14, 15, 21.1 so 'haṃ gantum abhīpsāmi purīṃ dvāravatīṃ prati /
MBh, 14, 15, 26.2 kuto gantuṃ mahābāho purīṃ dvāravatīṃ prati //
MBh, 14, 50, 51.2 samanujñāpya durdharṣaṃ svāṃ purīṃ yātum arhasi //
MBh, 14, 51, 42.3 purīṃ dvāravatīm adya draṣṭuṃ śūrasutaṃ prabhum //
MBh, 14, 51, 56.2 yathā nihatyārigaṇāñ śatakratur divaṃ tathānartapurīṃ pratāpavān //
MBh, 14, 58, 3.2 atikramya sasādātha ramyāṃ dvāravatīṃ purīm //
MBh, 14, 65, 2.2 yathokto dharmaputreṇa vrajan sa svapurīṃ prati //
MBh, 14, 84, 2.2 āsasāda purīṃ ramyāṃ cedīnāṃ śuktisāhvayām //
MBh, 14, 84, 15.1 tataḥ puryā viniṣkramya vṛṣṇyandhakapatistadā /
MBh, 16, 3, 11.1 udayāstamane nityaṃ puryāṃ tasyāṃ divākaraḥ /
MBh, 16, 5, 7.1 tataḥ purīṃ dvāravatīṃ praviśya janārdanaḥ pitaraṃ prāha vākyam /
MBh, 16, 5, 8.2 nāhaṃ vinā yadubhir yādavānāṃ purīm imāṃ draṣṭum ihādya śaktaḥ //
MBh, 16, 5, 11.1 purīm imām eṣyati savyasācī sa vo duḥkhānmocayitā narāgryaḥ /
MBh, 16, 7, 13.2 āgamiṣyati bībhatsur imāṃ dvāravatīṃ purīm //
MBh, 16, 9, 38.1 praviśya ca purīṃ vīraḥ samāsādya yudhiṣṭhiram /