Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Tantrāloka
Hārāṇacandara on Suśr
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 1.0 niṣṭhite preṅkhe hotā vāṇam audumbaraṃ śatatantum ubhābhyāṃ parigṛhyottarata upohate yathā vīṇām //
Atharvaveda (Śaunaka)
AVŚ, 14, 2, 62.1 yat te prajāyāṃ paśuṣu yad vā gṛheṣu niṣṭhitam aghakṛdbhir aghaṃ kṛtam /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 32.0 tāṃ prādeśamātrīṃ caturaśrāṃ niṣṭhāya śamyayā parimimīte //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 9.1 sa yām icchet kāmayeta meti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyopastham asyā abhimṛśya japet /
BĀU, 6, 4, 10.1 atha yām icchen na garbhaṃ dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyābhiprāṇyāpānyāt /
BĀU, 6, 4, 11.1 atha yām icched dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyāpānyābhiprāṇyāt /
BĀU, 6, 4, 21.2 tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāya trir enām anulomām anumārṣṭi /
Gobhilagṛhyasūtra
GobhGS, 1, 3, 16.0 niṣṭhite sāyamāśaprātarāśe bhūtam iti pravācayet //
Kauṣītakibrāhmaṇa
KauṣB, 10, 2, 15.0 so 'ṣṭāśrir niṣṭhito bhavati //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
Ṛgveda
ṚV, 1, 182, 7.1 kaḥ svid vṛkṣo niṣṭhito madhye arṇaso yaṃ taugryo nādhitaḥ paryaṣasvajat /
Mahābhārata
MBh, 1, 58, 39.1 gandharvair apsarobhiśca bandikarmasu niṣṭhitaiḥ /
MBh, 1, 118, 22.1 yājakair abhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ /
MBh, 1, 123, 45.1 tāṃstu sarvān samānīya sarvavidyāsu niṣṭhitān /
MBh, 1, 176, 13.10 trayastriṃśat surāḥ sarve vimānair vyomni niṣṭhitāḥ /
MBh, 1, 181, 18.6 brāhme cāstre ca vede ca niṣṭhito guruśāsanāt /
MBh, 1, 181, 20.1 brāhme pauraṃdare cāstre niṣṭhito guruśāsanāt /
MBh, 2, 3, 34.2 niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat //
MBh, 2, 11, 51.2 anāgatam atikrāntaṃ tat sarvaṃ tvayi niṣṭhitam /
MBh, 4, 1, 22.5 darśanīyān sabhānandān kuśalaiḥ sādhu niṣṭhitān /
MBh, 5, 47, 57.2 prajāpateḥ karma yathārdhaniṣṭhitaṃ tadā dṛṣṭvā tapsyate mandabuddhiḥ //
MBh, 5, 150, 21.2 sajjayanti sma nāgāṃśca nāgaśikṣāsu niṣṭhitāḥ //
MBh, 7, 46, 7.1 tāṃstu sarvānmaheṣvāsān sarvavidyāsu niṣṭhitān /
MBh, 7, 87, 43.1 śūrāśca kṛtavidyāśca dhanurvede ca niṣṭhitāḥ /
MBh, 9, 35, 22.1 trito yajñeṣu kuśalastrito vedeṣu niṣṭhitaḥ /
MBh, 12, 152, 17.2 sarvaṃ mārgaṃ vilumpanti lobhājñāneṣu niṣṭhitāḥ //
MBh, 12, 262, 43.1 samastatyāga ityeva śama ityeva niṣṭhitaḥ /
MBh, 14, 11, 5.1 naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ /
Rāmāyaṇa
Rām, Bā, 1, 13.2 vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ //
Rām, Bā, 12, 5.2 tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān //
Rām, Bā, 12, 6.1 sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān /
Rām, Bā, 12, 10.1 bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ /
Rām, Bā, 12, 19.1 niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam /
Rām, Bā, 12, 19.1 niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam /
Rām, Ay, 85, 13.1 anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām /
Rām, Su, 5, 30.1 niṣṭhitān gajaśikhāyām airāvatasamān yudhi /
Rām, Su, 5, 37.2 dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva //
Rām, Su, 9, 14.2 mahiṣān ekaśalyāṃśca chāgāṃśca kṛtaniṣṭhitān /
Rām, Su, 33, 14.2 dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ //
Rām, Utt, 10, 5.2 dharme prayatamānasya satpathe niṣṭhitasya ca //
Rām, Utt, 78, 7.1 sa rājā tādṛśo hyāsīd dharme vīrye ca niṣṭhitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 110.1 caṇḍasiṃhaṃ mahāsiṃhaḥ putram utpādya niṣṭhitaḥ /
Divyāvadāna
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 18, 341.1 tasmiṃśca stūpe sarvajātakṛtaniṣṭhite sahasrayodhī abhyāgataḥ //
Divyāv, 18, 342.1 sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate //
Kūrmapurāṇa
KūPur, 2, 4, 34.1 iti guhyatamaṃ jñānaṃ sarvavedeṣu niṣṭhitam /
Matsyapurāṇa
MPur, 39, 18.2 hitvā so 'sūn suptavanniṣṭhitatvāt purodhāya sukṛtaṃ duṣkṛtaṃ ca /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 37.1 devadviṣāṃ nigamavartmani niṣṭhitānāṃ pūrbhirmayena vihitābhir adṛśyatūrbhiḥ /
Tantrāloka
TĀ, 3, 197.1 vimarśātmaika evānyāḥ śaktayo 'traiva niṣṭhitāḥ /
TĀ, 4, 48.1 sarvago 'ṃśagataḥ so 'pi mukhyāmukhyāṃśaniṣṭhitaḥ /
TĀ, 5, 14.1 niṣṭhitaikasphuranmūrtermūrtyantaravirodhataḥ /
TĀ, 6, 167.2 tuṭyādikaṃ parārdhāntaṃ sūte saivātra niṣṭhitam //
TĀ, 6, 179.2 evaṃ visṛṣṭipralayāḥ prāṇa ekatra niṣṭhitāḥ //
TĀ, 7, 35.1 na vikalpaśca ko 'pyasti yo mātrāmātraniṣṭhitaḥ /
TĀ, 11, 78.2 ādyodrekamahattve 'pi pratibhātmani niṣṭhitāḥ //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 11.0 kiṃvā dhātugrahaṇasrotaḥsthānatayā dhātugrahaṇaṃ hṛdayaṃ tato niḥsṛtaṃ dhamanībhireva kiṃvā niṣṭhitam iti pāṭhaḥ tadā ojovāhisrotaḥsu hṛdi sthitamityarthaḥ iti cakraḥ //
Sātvatatantra
SātT, 4, 59.2 yad buddhiniṣṭhitaṃ kṛṣṇe kṛtaṃ tat prathamaṃ smṛtam //
SātT, 4, 72.1 satprītiparamāḥ śuddhāḥ śrutikīrtyuktiniṣṭhitāḥ /