Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1080
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat / (1.1) Par.?
abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca // (1.2) Par.?
abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam / (2.1) Par.?
yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava // (2.2) Par.?
yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām / (3.1) Par.?
bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo bhavān // (3.2) Par.?
voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ / (4.1) Par.?
tatheti ca sa rājānam abravīd dvijasattamaḥ // (4.2) Par.?
kariṣye sarvam evaitad bhavatā yat samarthitam / (5.1) Par.?
tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān // (5.2) Par.?
sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān / (6.1) Par.?
karmāntikāñ śilpakārān vardhakīn khanakān api // (6.2) Par.?
gaṇakāñ śilpinaś caiva tathaiva naṭanartakān / (7.1) Par.?
tathā śucīñ śāstravidaḥ puruṣān subahuśrutān // (7.2) Par.?
yajñakarma samīhantāṃ bhavanto rājaśāsanāt / (8.1) Par.?
iṣṭakā bahusāhasrī śīghram ānīyatām iti // (8.2) Par.?
aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ / (9.1) Par.?
brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ // (9.2) Par.?
bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ / (10.1) Par.?
tathā paurajanasyāpi kartavyā bahuvistarāḥ // (10.2) Par.?
āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ / (11.1) Par.?
tathā jānapadasyāpi janasya bahuśobhanam // (11.2) Par.?
dātavyam annaṃ vidhivat satkṛtya na tu līlayā / (12.1) Par.?
sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ // (12.2) Par.?
na cāvajñā prayoktavyā kāmakrodhavaśād api / (13.1) Par.?
yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā // (13.2) Par.?
teṣām api viśeṣeṇa pūjā kāryā yathākramam / (14.1) Par.?
yathā sarvaṃ suvihitaṃ na kiṃcit parihīyate // (14.2) Par.?
tathā bhavantaḥ kurvantu prītisnigdhena cetasā / (15.1) Par.?
tataḥ sarve samāgamya vasiṣṭham idam abruvan // (15.2) Par.?
yathoktaṃ tat kariṣyāmo na kiṃcit parihāsyate / (16.1) Par.?
tataḥ sumantram āhūya vasiṣṭho vākyam abravīt // (16.2) Par.?
nimantrayasva nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ / (17.1) Par.?
brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ // (17.2) Par.?
samānayasva satkṛtya sarvadeśeṣu mānavān / (18.1) Par.?
mithilādhipatiṃ śūraṃ janakaṃ satyavikramam // (18.2) Par.?
niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam / (19.1) Par.?
tam ānaya mahābhāgaṃ svayam eva susatkṛtam / (19.2) Par.?
pūrvasambandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te // (19.3) Par.?
tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam / (20.1) Par.?
sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha // (20.2) Par.?
tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam / (21.1) Par.?
śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya // (21.2) Par.?
aṅgeśvaraṃ mahābhāgaṃ romapādaṃ susatkṛtam / (22.1) Par.?
vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam // (22.2) Par.?
prācīnān sindhusauvīrān saurāṣṭreyāṃś ca pārthivān / (23.1) Par.?
dākṣiṇātyān narendrāṃś ca samastān ānayasva ha // (23.2) Par.?
santi snigdhāś ca ye cānye rājānaḥ pṛthivītale / (24.1) Par.?
tān ānaya yathākṣipraṃ sānugān sahabāndhavān // (24.2) Par.?
vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā / (25.1) Par.?
vyādiśat puruṣāṃs tatra rājñām ānayane śubhān // (25.2) Par.?
svayam eva hi dharmātmā prayayau muniśāsanāt / (26.1) Par.?
sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ // (26.2) Par.?
te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate / (27.1) Par.?
sarvaṃ nivedayanti sma yajñe yad upakalpitam // (27.2) Par.?
tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt / (28.1) Par.?
avajñayā na dātavyaṃ kasyacil līlayāpi vā / (28.2) Par.?
avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ // (28.3) Par.?
tataḥ kaiścid ahorātrair upayātā mahīkṣitaḥ / (29.1) Par.?
bahūni ratnāny ādāya rājño daśarathasya ha // (29.2) Par.?
tato vasiṣṭhaḥ suprīto rājānam idam abravīt / (30.1) Par.?
upayātā naravyāghra rājānas tava śāsanāt // (30.2) Par.?
mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ / (31.1) Par.?
yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ // (31.2) Par.?
niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt / (32.1) Par.?
sarvakāmair upahṛtair upetaṃ vai samantataḥ // (32.2) Par.?
tathā vasiṣṭhavacanād ṛṣyaśṛṅgasya cobhayoḥ / (33.1) Par.?
śubhe divasanakṣatre niryāto jagatīpatiḥ // (33.2) Par.?
tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ / (34.1) Par.?
ṛṣyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā // (34.2) Par.?
Duration=0.43769383430481 secs.