Occurrences

Baudhāyanagṛhyasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanāraṇyaka
Avadānaśataka
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 2.1 apāṃ samīpe dve strīpratikṛtī kṛtya gandhair mālyena cālaṃkṛtyaivam evābhyarcayati //
Vasiṣṭhadharmasūtra
VasDhS, 9, 7.0 mūlaphalabhaikṣeṇāśramāgatam atithim abhyarcayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 6, 3.0 sarvāṇi hāsmai bhūtāni śraiṣṭhyāyābhyarcyante //
Avadānaśataka
AvŚat, 4, 4.3 sa svacittaṃ paribhāṣitavān naitan mama pratirūpaṃ syād yad ahaṃ bhagavantaṃ ratnair nābhyarcayeyam iti //
AvŚat, 7, 2.2 yadā tu bhagavāṃl loke utpannaḥ rājā ca prasenajid daharasūtrodāharaṇena vinīto bhagavacchāsane śraddhāṃ pratilabdhavān tadā prītisaumanasyajātas trir bhagavantam upasaṃkramya dīpadhūpagandhamālyavilepanair abhyarcayati //
AvŚat, 7, 5.3 tata ārāmiko 'nāthapiṇḍadam āha gṛhapate ahaṃ svayam eva taṃ bhagavantam abhyarcayiṣya iti //
Lalitavistara
LalVis, 10, 8.1 ityuktvā sa devaputro bodhisattvaṃ divyaiḥ kusumairabhyarcya tatraivāntardadhe /
Mahābhārata
MBh, 1, 213, 14.2 abhyarcya brāhmaṇān pārtho draupadīm abhijagmivān //
MBh, 2, 9, 10.5 abhyarcayati satkārair āsanena ca taṃ vibhum /
MBh, 2, 40, 16.1 abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ /
MBh, 3, 89, 3.1 tam abhyarcya yathānyāyaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 89, 38.2 abhyarcayāmāsa tadā sarvakāmaiḥ prayatnavān //
MBh, 6, 62, 38.2 sevyate 'bhyarcyate caiva nityayuktaiḥ svakarmabhiḥ //
MBh, 12, 53, 25.3 ṛṣīn abhyarcayāmāsuḥ karān udyamya dakṣiṇān //
MBh, 12, 221, 86.1 śucau cābhyarcite deśe tridaśāḥ prāyaśaḥ sthitāḥ /
MBh, 12, 322, 6.1 tato visṛṣṭaḥ parameṣṭhiputraḥ so 'bhyarcayitvā tam ṛṣiṃ purāṇam /
MBh, 12, 332, 26.2 tam evābhyarcayan devaṃ naranārāyaṇau ca tau //
MBh, 13, 14, 100.3 na śuśruma yad anyasya liṅgam abhyarcyate suraiḥ //
MBh, 13, 152, 8.2 suhṛdaḥ phalasatkārair abhyarcaya yathārhataḥ //
Manusmṛti
ManuS, 3, 30.2 kanyāpradānam abhyarcya prājāpatyo vidhiḥ smṛtaḥ //
ManuS, 5, 52.2 anabhyarcya pitṝn devāṃs tato 'nyo nāsty apuṇyakṛt //
ManuS, 8, 391.1 yathārham etān abhyarcya brāhmaṇaiḥ saha pārthivaḥ /
Rāmāyaṇa
Rām, Ay, 28, 20.2 abhiprayāsyāmi vanaṃ samastān abhyarcya śiṣṭān aparān dvijātīn //
Rām, Ay, 48, 17.2 rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ //
Rām, Ār, 7, 3.2 kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane //
Rām, Ār, 15, 6.1 navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ /
Rām, Ki, 5, 15.1 dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam /
Agnipurāṇa
AgniPur, 10, 29.2 rāmo vibhīṣaṇāyādāl laṅkāmabhyarcya vānarān //
Bodhicaryāvatāra
BoCA, 2, 15.2 abhyarcayāmy arcyatamān munīndrān sragbhiś ca saṃsthānamanoramābhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 3.2 abhyarcya pānadānena sudustoṣam atoṣayat //
BKŚS, 17, 16.1 nāradādiparīvārāṃ sa cābhyarcya sarasvatīm /
Kūrmapurāṇa
KūPur, 1, 28, 19.2 śūdrānabhyarcayantyalpaśrutabhāgyabalānvitāḥ //
KūPur, 1, 33, 20.1 teṣu sarveṣu tīrtheṣu snātvābhyarcya pinākinam /
KūPur, 1, 33, 22.1 snātvābhyarcya paraṃ liṅgaṃ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 33, 24.1 śānto dāntastriṣavaṇaṃ snātvābhyarcya pinākinam /
KūPur, 2, 24, 15.2 samo vā vidyate tasmāt somenābhyarcayet param //
KūPur, 2, 26, 30.2 snātvābhyarcya yathānyāyaṃ pādaprakṣālanādibhiḥ //
KūPur, 2, 27, 5.1 pūjayitvātithiṃ nityaṃ snātvā cābhyarcayet surān /
KūPur, 2, 30, 24.2 snātvābhyarcya pitṝn bhaktyā brahmahatyāṃ vyapohati //
Liṅgapurāṇa
LiPur, 1, 1, 14.1 kṣetrāṇyāsādya cābhyarcya liṅgāni munipuṅgavaḥ /
LiPur, 1, 40, 16.1 śūdrānabhyarcayantyalpaśrutabhāgyabalānvitāḥ /
LiPur, 1, 43, 44.1 māṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaiḥ prabhākaraḥ /
LiPur, 1, 71, 69.2 kṛtvāpi sumahat pāpaṃ rudramabhyarcayanti ye //
LiPur, 1, 75, 33.2 evamabhyarcayantyeva sadārāḥ sasutā narāḥ //
LiPur, 1, 79, 8.1 gāyatryā devamabhyarcya prājāpatyamavāpnuyāt /
LiPur, 1, 83, 27.1 caitre'pi rudramabhyarcya kuryādvai naktabhojanam /
LiPur, 1, 86, 146.2 sattvaśaktiṃ samāsthāya śivamabhyarcayeddvijāḥ //
LiPur, 1, 105, 23.1 tvām anabhyarcya kalyāṇaṃ śrautaṃ smārtaṃ ca laukikam /
LiPur, 1, 105, 25.1 tvāṃ gandhapuṣpadhūpādyair anabhyarcya jagattraye /
LiPur, 1, 105, 26.1 abhyarcayanti ye lokā mānavāstu vināyakam /
LiPur, 2, 6, 43.1 anabhyarcya mahādevaṃ vāsudevamathāpi vā /
LiPur, 2, 11, 40.2 tasmādabhyarcayelliṅgaṃ yadīcchecchāśvataṃ padam //
LiPur, 2, 20, 6.2 tasmād abhyarcayennityamādityaṃ śivarūpiṇam //
LiPur, 2, 21, 77.2 na tvanabhyarcya bhuñjīyādbhagavantaṃ sadāśivam //
LiPur, 2, 21, 80.2 sadā ca vāyubhakṣaśca sakṛdyo 'bhyarcayecchivam //
LiPur, 2, 37, 5.2 tānabhyarcya vidhānena gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 38, 2.1 tās tv abhyarcya yathāśāstram aṣṭau samyakprayatnataḥ /
LiPur, 2, 47, 12.1 gandhaiḥ sragdhūpadīpaiḥ snapanahutabalistotramantropahārairnityaṃ ye 'bhyarcayanti tridaśavaratanuṃ liṅgamūrtiṃ maheśam /
Suśrutasaṃhitā
Su, Utt., 18, 97.1 kṛtvā sūkṣmaṃ tataścūrṇaṃ nyasedabhyarcya pūrvavat /
Viṣṇupurāṇa
ViPur, 3, 15, 24.1 tasmādabhyarcayetprāptaṃ śrāddhakāle 'tithiṃ budhaḥ /
Viṣṇusmṛti
ViSmṛ, 51, 75.2 anabhyarcya pitṝn devān na tato 'nyo 'styapuṇyakṛt //
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
ViSmṛ, 90, 17.1 vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 73.2 tṛṇaparṇādibhiḥ śīrṇaiḥ kṛtānno 'bhyarcayan vibhum //
Garuḍapurāṇa
GarPur, 1, 51, 12.2 upoṣyābhyarcayedvidvānmadhunā tilasarpiṣā //
Hitopadeśa
Hitop, 2, 141.2 snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 1.0 sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 189.1 yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate /
Skandapurāṇa
SkPur, 20, 23.1 tamevaṃvādinaṃ devaṃ śilādo 'bhyarcayattadā /
SkPur, 20, 40.1 tāv abhyarcya yathānyāyaṃ śilādaḥ sumahātapāḥ /
SkPur, 21, 58.1 yo 'dhītya nityaṃ stavametamagryaṃ devaṃ sadābhyarcayate yatātmā /
SkPur, 22, 26.1 taṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaḥ prabhākaraḥ /
SkPur, 22, 30.2 trirātropoṣito gatvā snātvābhyarcya ca śūlinam //
Tantrasāra
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet //
TantraS, Dvāviṃśam āhnikam, 18.2 kᄆptāvato mitho 'bhyarcya tarpyānandāntikatvataḥ //
Ānandakanda
ĀK, 1, 3, 19.2 muktaye cāṣṭasiddhyai ca saṃkalpyābhyarcayecchivam //
Śukasaptati
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Haribhaktivilāsa
HBhVil, 2, 56.1 gurūn gaṇeśaṃ cābhyarcya pīṭhapūjāṃ vidhāya ca /
HBhVil, 2, 94.2 ṣaṭsu ṣaṭ nyasya mūrtīś ca nyasyāṣṭābhyarcayec ca tāḥ //
HBhVil, 2, 109.1 prātaḥkṛtyaṃ guruḥ kṛtvā kumbhaṃ cābhyarcya pūrvavat /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 2, 10.1 evaṃ pañcāvaraṇīm iṣṭvā punar devaṃ gaṇanāthaṃ daśadhopatarpya ṣoḍaśopacārair upacarya praṇavamāyānte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ dattvā gaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūya gandhapuṣpākṣatair abhyarcyādimopādimamadhyamān dattvā mama nirvighnaṃ mantrasiddhir bhūyād ity anugrahaṃ kārayitvā namaskṛtya yathāśakti japet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 23.2 snātvābhyarcya pitṝn devān so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 35, 13.1 gṛhītvā tāṃ tadā rakṣo 'bhyarcyamāno niśācaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 115, 10.1 caturthyaṅgārake yastu snātvā cābhyarcayedgraham /
SkPur (Rkh), Revākhaṇḍa, 173, 14.1 gandhadhūpapradīpādyairabhyarcya parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 202, 5.2 anena vidhinābhyarcya śikhitīrthe maheśvaram //
Uḍḍāmareśvaratantra
UḍḍT, 9, 65.3 kṛtvā cābhyarcayed devīṃ dhūpaṃ dattvā sahasrakam //