Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4770
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tasyaivānantaraṃ cānyacchikhitīrthamanuttamam / (1.2) Par.?
pradhānaṃ sarvatīrthānāṃ pañcāyatanamuttamam // (1.3) Par.?
tatra tīrthe tapastaptvā śikhārthaṃ havyavāhanaḥ / (2.1) Par.?
śikhāṃ prāpya śikhī bhūtvā śikhākhyaṃ sthāpayañchivam // (2.2) Par.?
pratipacchuklapakṣe yā bhavedāśvayuje nṛpa / (3.1) Par.?
tadā tīrthavare gatvā snātvā vai narmadājale // (3.2) Par.?
devān ṛṣīn pitṝṃścānyāṃs tarpayet tilavāriṇā / (4.1) Par.?
hiraṇyaṃ brāhmaṇe dadyāt saṃtarpya ca hutāśanam // (4.2) Par.?
gandhamālyais tathā dhūpais tataḥ sampūjayecchivam / (5.1) Par.?
anena vidhinābhyarcya śikhitīrthe maheśvaram // (5.2) Par.?
vimānenārkavarṇena hyapsarogaṇasaṃvṛtaḥ / (6.1) Par.?
gīyamānastu gandharvair rudralokaṃ sa gacchati // (6.2) Par.?
śatrukṣayamavāpnoti tejasvī jāyate bhuvi // (7.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śikhitīrthamāhātmyavarṇanaṃ nāma dvyadhikadviśatatamo 'dhyāyaḥ // (8.1) Par.?
Duration=0.050035953521729 secs.