Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yakṣī, Yakṣa, bali

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15885
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atheme devate prabādhinyāv udvāhakāle yakṣyatamyau bhavatas tayos tad upakᄆptaṃ bhavati yat sarpabalau // (1.1) Par.?
apāṃ samīpe dve strīpratikṛtī kṛtya gandhair mālyena cālaṃkṛtyaivam evābhyarcayati // (2.1) Par.?
tayor arcanamantraḥ te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye / (3.1) Par.?
sthātuś ca satyaṃ jagataś ca dharmaṇi putrasya pāthaḥ padam advayāvinaḥ // (3.2) Par.?
te māyino mamire supracetaso jāmī sayonī mithunā samokasā / (4.1) Par.?
navyaṃ navyaṃ tantum ātanvate divi samudre antaḥ kavayaḥ sudītayaḥ iti // (4.2) Par.?
athaite upasaṃgṛhya pārśve dattvā pravāhya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā vyākhyāto yakṣībaliḥ // (5.1) Par.?
Duration=0.032122850418091 secs.