Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasārṇava
Tantrasāra
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 20, 3.1 ya ādade yasya vā ghāsi pitryā stena śvayātur uta saṃbhidhehibhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 8, 4, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 4.2 ata ūrdhvaṃ śvavāyasaprabhṛtyupahatānām agnivarṇa ityupadiśanti //
BaudhDhS, 1, 14, 15.1 mahatāṃ śvavāyasaprabhṛtyupahatānāṃ taṃ deśaṃ puruṣānnam uddhṛtya /
BaudhDhS, 1, 19, 6.1 haṃsabhāsabarhiṇacakravākapracalākakākolūkamaṇḍūkaḍiḍḍikaḍerikāśvababhrunakulādīnāṃ vadhe śūdravat //
BaudhDhS, 2, 2, 26.3 śvaviṣṭhāyāṃ kṛmir bhūtvā pitṛbhiḥ saha majjatīti //
BaudhDhS, 2, 6, 34.2 apraśastaṃ samūhanyāḥ śvājāvikharavāsasām //
BaudhDhS, 3, 6, 5.7 śvasūkarāvadhūtaṃ ca kākocchiṣṭahataṃ ca yat /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 21.1 sarvebhyo 'bhyāgatebhya ā śvacāṇḍālebhyaḥ svāgataṃ kāryam //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
Chāndogyopaniṣad
ChU, 5, 10, 7.2 atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim vā sūkarayoniṃ vā caṇḍālayoniṃ vā //
Gautamadharmasūtra
GautDhS, 1, 1, 62.0 śvanakulasarpamaṇḍūkamārjārāṇāṃ tryaham upavāsovipravāsaś ca //
GautDhS, 2, 4, 15.1 gośvapuruṣabhūmiṣu daśaguṇottarān //
GautDhS, 2, 6, 24.1 śvacāṇḍālapatitāvekṣaṇe duṣṭam //
GautDhS, 2, 7, 8.1 śvaśṛgālagardabhasaṃhrāde //
GautDhS, 3, 4, 19.1 maṇḍūkanakulakākabimbadaharamūṣakaśvahiṃsāsu ca //
Kauśikasūtra
KauśS, 4, 6, 16.0 kiṃstyaśvajāmbīlodakarakṣikāmaśakādībhyāṃ daṃśayati //
KauśS, 5, 5, 6.0 śvaśiraeṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadhya yodhayati //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 5, 7.0 namaḥ śvabhyaḥ śvapatibhyaś ca vo namaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
Vasiṣṭhadharmasūtra
VasDhS, 2, 30.3 kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjatīti //
VasDhS, 3, 45.1 śvahatāś ca mṛgā vanyāḥ pātitaṃ ca khagaiḥ phalam /
VasDhS, 11, 9.1 śvacāṇḍālapatitavāyasebhyo bhūmau nirvapet //
VasDhS, 14, 32.1 laśunapalāṇḍukyākugṛñjanaśleṣmāntakavṛkṣaniryāsalohitavraścanaśvakākāvalīḍhaśūdroccheṣaṇabhojaneṣv atikṛcchraḥ //
VasDhS, 21, 25.1 śvamārjāranakulasarpadarduramūṣakān hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 23, 29.1 śvamārjāranakulaśīghragāṇām ahorātram //
VasDhS, 23, 30.1 śvakukkuṭagrāmyaśūkarakaṅkagṛdhrabhāsapārāvatamānuṣakākolūkamāṃsādane saptarātram upavāso niṣpurīṣībhāvo ghṛtaprāśaḥ punaḥsaṃskāraś ca //
VasDhS, 23, 33.1 śvacāṇḍālapatitopasparśane sacailaṃ snātaḥ sadyaḥ pūto bhavatīti vijñāyate //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 19.0 śvagardabhanādāḥ salāvṛkyekasṛkolūkaśabdāḥ sarve vāditraśabdā rodanagītasāmaśabdāś ca //
ĀpDhS, 1, 28, 21.0 atha bhrūṇahā śvājinaṃ kharājinaṃ vā bahirloma paridhāya puruṣaśiraḥ pratīpānārtham ādāya //
ĀpDhS, 2, 9, 5.0 sarvān vaiśvadeve bhāginaḥ kurvītā śvacāṇḍālebhyaḥ //
Ṛgveda
ṚV, 7, 104, 22.1 ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum /
Arthaśāstra
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 21, 23.1 lubdhakaśvagaṇibhir apāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet //
ArthaŚ, 4, 3, 29.1 lubdhakāḥ śvagaṇino vā kūṭapañjarāvapātaiścareyuḥ //
ArthaŚ, 4, 5, 15.1 purāṇacoragopālakavyādhaśvagaṇinaśca vanacorāṭavikān anupraviṣṭāḥ prabhūtakūṭahiraṇyakupyabhāṇḍeṣu sārthavrajagrāmeṣvenān abhiyojayeyuḥ //
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 10, 1, 11.1 bāhyato lubdhakaśvagaṇinaḥ satūryāgnayaḥ gūḍhāścārakṣāḥ //
ArthaŚ, 14, 3, 6.1 trirātropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 96.0 kulakukṣigrīvābhyaḥ śvāsyalaṅkāreṣu //
Aṣṭādhyāyī, 4, 4, 11.0 śvagaṇāṭ ṭhañca //
Aṣṭādhyāyī, 6, 4, 133.0 śvayuvamaghonām ataddhite //
Aṣṭādhyāyī, 7, 3, 8.0 śvāder iñi //
Carakasaṃhitā
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Indr., 5, 29.1 gṛdhrolūkaśvakākādyaiḥ svapne yaḥ parivāryate /
Mahābhārata
MBh, 1, 2, 232.5 śvarūpaṃ yatra tat tyaktvā dharmeṇāsau samanvitaḥ /
MBh, 1, 110, 20.1 nāhaṃ śvācarite mārge avīryakṛpaṇocite /
MBh, 1, 147, 17.2 yācamānāḥ parād annaṃ paridhāvemahi śvavat //
MBh, 3, 34, 78.1 śvadṛtau kṣīram āsaktaṃ brahma vā vṛṣale yathā /
MBh, 3, 81, 51.2 prāṇāyāmair nirharanti śvalomāni dvijottamāḥ //
MBh, 3, 255, 31.1 śvagṛdhrakaṅkakākolabhāsagomāyuvāyasāḥ /
MBh, 3, 275, 13.2 notsahe paribhogāya śvāvalīḍhaṃ havir yathā //
MBh, 5, 139, 51.1 gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule /
MBh, 7, 20, 37.1 kravyādagaṇasaṃghuṣṭāṃ śvaśṛgālagaṇāyutām /
MBh, 7, 48, 47.1 atīva hṛṣṭāḥ śvasṛgālavāyasā vaḍāḥ suparṇāśca vṛkāstarakṣavaḥ /
MBh, 7, 48, 51.2 sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ samānabhakṣāḥ śvasṛgālapakṣiṇaḥ //
MBh, 8, 30, 38.3 saktuvāṭyāvalipteṣu śvādilīḍheṣu nirghṛṇāḥ //
MBh, 9, 44, 76.2 nakulolūkavaktrāśca śvavaktrāśca tathāpare //
MBh, 10, 7, 16.1 śvavarāhoṣṭrarūpāśca hayagomāyugomukhāḥ /
MBh, 11, 16, 29.2 gṛdhrakaṅkabaḍaśyenaśvasṛgālādanīkṛtān //
MBh, 12, 18, 12.1 śriyaṃ hitvā pradīptāṃ tvaṃ śvavat saṃprati vīkṣyase /
MBh, 12, 37, 35.1 kapāle yadvad āpaḥ syuḥ śvadṛtau vā yathā payaḥ /
MBh, 12, 83, 46.3 śvagṛdhragomāyuyuto rājahaṃsasamo hyasi //
MBh, 12, 115, 11.2 sa mānavaḥ śvaval loke naṣṭalokaparāyaṇaḥ //
MBh, 12, 117, 11.2 śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ //
MBh, 12, 117, 14.1 śvaśatrur bhagavann atra dvīpī māṃ hantum icchati /
MBh, 12, 117, 15.3 eṣa śvarūparahito dvīpī bhavasi putraka //
MBh, 12, 117, 39.2 iyeṣa taṃ muniṃ hantum akṛtajñaḥ śvayonijaḥ //
MBh, 12, 117, 44.1 tato munijanadveṣād duṣṭātmā śvākṛto 'budhaḥ /
MBh, 12, 136, 109.2 sthūlasphig vikaco rūkṣaḥ śvacakraparivāritaḥ //
MBh, 12, 138, 62.1 gṛdhradṛṣṭir bakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ /
MBh, 12, 139, 28.1 vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam /
MBh, 12, 139, 30.2 lohaghaṇṭāpariṣkāraṃ śvayūthaparivāritam //
MBh, 12, 139, 35.1 sa dadarśa śvamāṃsasya kutantīṃ vitatāṃ muniḥ /
MBh, 12, 139, 47.2 kṣudhito 'haṃ gataprāṇo hariṣyāmi śvajāghanīm //
MBh, 12, 139, 48.2 svadharmaṃ budhyamāno 'pi hariṣyāmi śvajāghanīm //
MBh, 12, 139, 49.2 tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm //
MBh, 12, 139, 50.2 kṣud dharmaṃ dūṣayatyatra hariṣyāmi śvajāghanīm //
MBh, 12, 139, 64.3 bhikṣām anyāṃ bhikṣa mā te mano 'stu śvabhakṣaṇe śvā hyabhakṣo dvijānām //
MBh, 12, 139, 65.3 kṣudhārtaścāham agatir nirāśaḥ śvamāṃse cāsmin ṣaḍrasān sādhu manye //
MBh, 12, 139, 67.3 aham āpadgataḥ kṣubdho bhakṣayiṣye śvajāghanīm //
MBh, 12, 139, 68.3 na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm //
MBh, 12, 139, 69.3 parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm //
MBh, 12, 139, 71.3 samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī //
MBh, 12, 139, 71.3 samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī //
MBh, 12, 139, 83.3 yo hyādriyed bhakṣyam iti śvamāṃsaṃ manye na tasyāsti vivarjanīyam //
MBh, 12, 139, 88.3 viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm //
MBh, 12, 159, 53.1 śvabarbarakharān hatvā śaudram eva vrataṃ caret /
MBh, 12, 159, 70.1 śvavarāhamanuṣyāṇāṃ kukkuṭasya kharasya ca /
MBh, 12, 200, 41.2 śvakākabalagṛdhrāṇāṃ sadharmāṇo narādhipa //
MBh, 13, 61, 78.2 gośvavāhanasampūrṇāṃ bāhuvīryasamārjitām //
MBh, 13, 91, 42.1 nivāpe havyakavye vā garhitaṃ ca śvadarśanam /
MBh, 13, 104, 3.3 śvakharāṇāṃ rajaḥsevī kasmād udvijase gavām //
MBh, 13, 104, 14.3 narakaṃ triṃśataṃ prāpya śvaviṣṭhām upajīvati //
MBh, 13, 104, 15.1 śvacaryām atimānaṃ ca sakhidāreṣu viplavam /
MBh, 13, 112, 48.1 śvayonau tu sa sambhūtastrīṇi varṣāṇi jīvati /
MBh, 14, 54, 15.2 apaśyata marau tasmiñ śvayūthaparivāritam //
MBh, 18, 3, 32.2 śvarūpadhāriṇā putra punastvaṃ me parīkṣitaḥ //
Manusmṛti
ManuS, 3, 115.2 sa bhuñjāno na jānāti śvagṛdhrair jagdhim ātmanaḥ //
ManuS, 3, 164.1 śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca /
ManuS, 4, 115.2 śvakharoṣṭre ca ruvati paṅktau ca na paṭhed dvijaḥ //
ManuS, 4, 126.1 paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ /
ManuS, 8, 232.1 naṣṭaṃ vinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam /
ManuS, 8, 239.2 chidraṃ ca vārayet sarvaṃ śvasūkaramukhānugam //
ManuS, 8, 298.2 māṣikas tu bhaved daṇḍaḥ śvasūkaranipātane //
ManuS, 10, 51.2 apapātrāś ca kartavyā dhanam eṣāṃ śvagardabham //
ManuS, 10, 91.2 kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati //
ManuS, 10, 106.1 śvamāṃsam icchan ārto 'ttuṃ dharmādharmavicakṣaṇaḥ /
ManuS, 10, 108.1 kṣudhārtaś cāttum abhyāgād viśvāmitraḥ śvajāghanīm /
ManuS, 11, 132.2 śvagodholūkakākāṃś ca śūdrahatyāvrataṃ caret //
ManuS, 11, 160.1 biḍālakākākhūcchiṣṭaṃ jagdhvā śvanakulasya ca /
ManuS, 11, 200.1 śvaśṛgālakharair daṣṭo grāmyaiḥ kravyādbhir eva ca /
ManuS, 12, 55.1 śvasūkarakharoṣṭrāṇāṃ go'jāvimṛgapakṣiṇāṃ /
Rāmāyaṇa
Rām, Bā, 58, 20.1 śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ /
Rām, Bā, 61, 13.2 akāryam iva paśyāmaḥ śvamāṃsam iva bhojane //
Rām, Bā, 61, 16.1 śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu /
Rām, Su, 13, 23.2 svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 89.2 śvaśṛgāloṣṭragṛdhrākhukākānūkāś ca vātikāḥ //
AHS, Śār., 6, 24.1 pradakṣiṇaṃ khagamṛgā yānto naivaṃ śvajambukāḥ /
AHS, Śār., 6, 42.1 so 'srapittena mahiṣaśvavarāhoṣṭragardabhaiḥ /
AHS, Utt., 3, 16.1 dhāvanaṃ viṭsagandhatvaṃ krośanaṃ ca śvavacchuni /
AHS, Utt., 6, 44.1 dhūpayet satataṃ cainaṃ śvagomatsyaiḥ supūtibhiḥ /
AHS, Utt., 7, 30.1 śvaśṛgālabiḍālānāṃ siṃhādīnāṃ ca pūjitam /
Bhallaṭaśataka
BhallŚ, 1, 17.2 pañcāsyapāṇipavipañjarapātapīḍāṃ na kroṣṭukaḥ śvaśiśuhuṅkṛtinaṣṭaceṣṭaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 87.1 kṣaṇāc ca śvagṛhītasya mārjārasyeva kūjataḥ /
BKŚS, 21, 87.2 antarbhavanam udbhūtaḥ śvāgāraparuṣaśrutiḥ //
Divyāvadāna
Divyāv, 18, 105.1 taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṃsaṃ śvetaṃ śvetaṃ vyavasthitam //
Kāmasūtra
KāSū, 2, 9, 36.1 rasavīryavipākā hi śvamāṃsasyāpi vaidyake /
Kātyāyanasmṛti
KātySmṛ, 1, 790.2 sarpamārjāranakulaśvasūkaravadhe nṛṇām //
Kūrmapurāṇa
KūPur, 2, 17, 26.2 śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā //
Liṅgapurāṇa
LiPur, 1, 85, 142.2 budhena parihartavyaḥ śvamāṃsaṃ cāpi varjayet //
LiPur, 1, 85, 158.1 śvanīcadarśanaṃ nidrā pralāpāste japadviṣaḥ /
Matsyapurāṇa
MPur, 4, 53.2 śvasūkaramukhāḥ kecitkeciduṣṭramukhās tathā //
MPur, 153, 136.1 vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito'tibhīṣaṇaḥ śvacañcucarvito bakaḥ /
MPur, 153, 136.2 mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ //
MPur, 153, 137.1 kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ /
Nāradasmṛti
NāSmṛ, 2, 6, 15.1 naṣṭavinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam /
Suśrutasaṃhitā
Su, Sū., 28, 12.1 śvavājimūṣikadhvāṅkṣapūtivallūramatkuṇaiḥ /
Su, Sū., 29, 36.2 dakṣiṇādvāmagamanaṃ praśastaṃ śvaśṛgālayoḥ /
Su, Sū., 30, 22.1 śvakākakaṅkagṛdhrāṇāṃ pretānāṃ yakṣarakṣasām /
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 7, 43.1 śvaśṛgālatarakṣvṛkṣavyāghrādīnāṃ yadānilaḥ /
Su, Ka., 7, 55.2 karoti śvavikārāṃstu tasmiñjīryati cauṣadhe //
Su, Ka., 7, 63.2 śvādayo 'bhihitā vyālā ye 'tra daṃṣṭrāviṣā mayā //
Su, Utt., 60, 41.2 kharāśvāśvatarolūkakarabhaśvaśṛgālajam //
Su, Utt., 62, 16.1 satataṃ dhūpayeccainaṃ śvagomāṃsaiḥ supūtibhiḥ /
Tantrākhyāyikā
TAkhy, 1, 246.1 śvagaṇaś ca yathāgataṃ prāyāt //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
Viṣṇupurāṇa
ViPur, 2, 6, 21.1 mārjārakukkuṭacchāgaśvavarāhavihaṃgamān /
ViPur, 3, 11, 57.1 śvacaṇḍālavihaṃgānāṃ bhuvi dadyāttato naraḥ /
ViPur, 3, 18, 67.2 śvajātilalitaṃ kurvanbahu cāṭu cakāra vai //
ViPur, 3, 18, 69.3 yena śvayonim āpanno mama cāṭukaro bhavān //
ViPur, 3, 18, 75.2 api smarasi rājendra śvayonisthasya yanmayā /
ViPur, 3, 18, 86.2 yathāsau śvaśṛgālādyā yonīrjagrāha pārthivaḥ //
Viṣṇusmṛti
ViSmṛ, 23, 41.1 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
ViSmṛ, 30, 12.1 na śvasṛgālagardabhanirhrādeṣu //
ViSmṛ, 48, 21.1 śvasūkarāvalīḍhaṃ ca ucchiṣṭopahataṃ ca yat /
ViSmṛ, 51, 47.1 śvocchiṣṭāśane dinam ekam upoṣitaḥ pañcagavyaṃ pibet //
ViSmṛ, 54, 12.1 śvasṛgālaviḍvarāhakharavānaravāyasapuṃścalībhir daṣṭaḥ sravantīm āsādya ṣoḍaśa prāṇāyāmān kuryāt //
ViSmṛ, 67, 26.1 śvakākaśvapacānāṃ bhuvi nirvapet //
ViSmṛ, 67, 40.2 bhuñjāno na sa jānāti śvagṛdhrair jagdhim ātmanaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 33.1, 4.1 sa khalv ahaṃ tyaktvā vitarkān punas tān ādadānas tulyaḥ śvavṛtteneti bhāvayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 103.2 annaṃ bhūmau śvacāṇḍālavāyasebhyaś ca nikṣipet //
YāSmṛ, 1, 147.1 paśumaṇḍūkanakulaśvāhimārjāramūṣakaiḥ /
YāSmṛ, 1, 148.1 śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane /
YāSmṛ, 1, 167.2 śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam //
YāSmṛ, 1, 192.2 tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam //
YāSmṛ, 1, 197.1 rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ /
YāSmṛ, 3, 277.1 puṃścalīvānarakharair daṣṭaśvoṣṭrādivāyasaiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 19.1 śvaviḍvarāhoṣṭrakharaiḥ saṃstutaḥ puruṣaḥ paśuḥ /
BhāgPur, 2, 7, 42.2 te dustarām atitaranti ca devamāyāṃ naiṣāṃ mamāham iti dhīḥ śvaśṛgālabhakṣye //
BhāgPur, 3, 14, 28.2 yair vastramālyābharaṇānulepanaiḥ śvabhojanaṃ svātmatayopalālitam //
BhāgPur, 3, 30, 26.1 jīvataś cāntrābhyuddhāraḥ śvagṛdhrair yamasādane /
BhāgPur, 3, 33, 6.2 śvādo 'pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt //
BhāgPur, 11, 13, 8.3 tathāpi bhuñjate kṛṣṇa tat kathaṃ śvakharājavat //
Bhāratamañjarī
BhāMañj, 13, 593.2 āyāsaniyamāvāsaṃ śvacarmāstīrṇapakkaṇam //
BhāMañj, 13, 597.1 śvamāṃsaleśamathavā harāmi niśi cauravat /
BhāMañj, 13, 601.1 vṛddhaḥ śvajīvī provāca taṃ kāsodghargharasvaraḥ /
BhāMañj, 13, 603.2 alabdhabhaikṣaḥ kṣutkṣāmo harāmyenāṃ śvajāghanīm //
BhāMañj, 13, 611.1 ityuktvā tāṃ samādāya yayau tūrṇaṃ śvajāghanīm /
BhāMañj, 13, 612.2 śvamāṃse vihitā buddhistasmāttrāyeta jīvitam //
BhāMañj, 13, 1412.1 deśakālādirahitaṃ śvāvalīḍhaṃ rasacyutam /
BhāMañj, 14, 211.1 jijñāsurjamadagniṃ prāksvayaṃ krodhaḥ śvavigrahaḥ /
BhāMañj, 17, 27.1 ityukte dharmarājena dharmastyaktvā śvavigraham /
Garuḍapurāṇa
GarPur, 1, 96, 14.1 annaṃ bhūmau śvacāṇḍālavāyasebhyaśca niḥkṣipet /
GarPur, 1, 96, 50.1 paśumaṇḍūkanakulaśvāhimārjārasūkaraiḥ /
GarPur, 1, 96, 51.1 śvakroṣṭugardabholūkasāmabāṇārtaniḥsvane /
GarPur, 1, 96, 65.1 bhaktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitokṣitam /
GarPur, 1, 97, 7.2 tathā māṃsaṃ śvacāṇḍālakravyādādinipātitam //
GarPur, 1, 107, 31.1 śvādidaṣṭastu gāyattryā japācchuddho bhavennaraḥ /
GarPur, 1, 168, 31.2 śvasukhāyopakalpyante tatsāmyamiti kathyate //
Hitopadeśa
Hitop, 2, 137.5 svedanābhyañjanopāyaiḥ śvapuccham iva nāmitam //
Hitop, 2, 138.3 mukto dvādaśabhir varṣaiḥ śvapucchaḥ prakṛtiṃ gataḥ //
Kathāsaritsāgara
KSS, 2, 5, 135.2 tena śvayonau patitā kiṃtu jātiṃ smaratyasau //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 124.1 śvadṛtau pañcagavyaṃ ca daśamyā dūṣitāṃ tyajet /
Narmamālā
KṣNarm, 1, 100.2 śvajagdhajīrṇaśīrṇāgropānatkhañjaḥ śanairvrajan //
KṣNarm, 2, 24.2 mṛtajīvī śvatulyo 'sau bhuṅkte kāpālikavratam //
KṣNarm, 2, 126.1 śrīkāmo gomayabhrāntyā vandate śvaśakṛtpathi /
KṣNarm, 3, 105.1 śvajagdhajānucaraṇaḥ prasravadbhūriśoṇitaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 28.3 kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati //
Rasamañjarī
RMañj, 10, 15.1 śvakākakaṅkagṛdhrāṇāṃ prayātaṃ yakṣarākṣasām /
Rasārṇava
RArṇ, 7, 127.1 śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā /
Tantrasāra
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
Haribhaktivilāsa
HBhVil, 3, 9.1 kapālasthaṃ yathā toyaṃ śvadṛtau vā yathā payaḥ /
HBhVil, 4, 86.2 mṛtparṇatṛṇakāṣṭhānāṃ śvāsthicāṇḍālavāyasaiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 23.2 gavāghrātāni kāṃsyāni śvakākopahatāni ca //
ParDhSmṛti, 11, 41.1 kūpe ca patitaṃ dṛṣṭvā śvasṛgālau ca markaṭam /
ParDhSmṛti, 12, 38.2 śvayonau saptajanmā syād ity evaṃ manur abravīt //
ParDhSmṛti, 12, 56.2 toyaṃ pibati vaktreṇa śvayonau jāyate dhruvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 31.1 śvabiḍālavadhādghoraṃ sarpaśūdrodbhavaṃ tathā /