Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1138
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ / (1.1) Par.?
vyaśrāmyat puṣkare rājā madhyāhne raghunandana // (1.2) Par.?
tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ / (2.1) Par.?
puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha // (2.2) Par.?
viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇa ca / (3.1) Par.?
papātāṅke mune rāma vākyaṃ cedam uvāca ha // (3.2) Par.?
na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ / (4.1) Par.?
trātum arhasi māṃ saumya dharmeṇa munipuṃgava // (4.2) Par.?
trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ / (5.1) Par.?
rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ // (5.2) Par.?
svargalokam upāśnīyāṃ tapas taptvā hy anuttamam / (6.1) Par.?
sa me nātho hy anāthasya bhava bhavyena cetasā / (6.2) Par.?
piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt // (6.3) Par.?
tasya tadvacanaṃ śrutvā viśvāmitro mahātapāḥ / (7.1) Par.?
sāntvayitvā bahuvidhaṃ putrān idam uvāca ha // (7.2) Par.?
yatkṛte pitaraḥ putrāñ janayanti śubhārthinaḥ / (8.1) Par.?
paralokahitārthāya tasya kālo 'yam āgataḥ // (8.2) Par.?
ayaṃ munisuto bālo mattaḥ śaraṇam icchati / (9.1) Par.?
asya jīvitamātreṇa priyaṃ kuruta putrakāḥ // (9.2) Par.?
sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ / (10.1) Par.?
paśubhūtā narendrasya tṛptim agneḥ prayacchata // (10.2) Par.?
nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet / (11.1) Par.?
devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ // (11.2) Par.?
munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ / (12.1) Par.?
sābhimānaṃ naraśreṣṭha salīlam idam abruvan // (12.2) Par.?
katham ātmasutān hitvā trāyase 'nyasutaṃ vibho / (13.1) Par.?
akāryam iva paśyāmaḥ śvamāṃsam iva bhojane // (13.2) Par.?
teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ / (14.1) Par.?
krodhasaṃraktanayano vyāhartum upacakrame // (14.2) Par.?
niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam / (15.1) Par.?
atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam // (15.2) Par.?
śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu / (16.1) Par.?
pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha // (16.2) Par.?
kṛtvā śāpasamāyuktān putrān munivaras tadā / (17.1) Par.?
śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām // (17.2) Par.?
pavitrapāśair āsakto raktamālyānulepanaḥ / (18.1) Par.?
vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara // (18.2) Par.?
ime tu gāthe dve divye gāyethā muniputraka / (19.1) Par.?
ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi // (19.2) Par.?
śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ / (20.1) Par.?
tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha // (20.2) Par.?
rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ / (21.1) Par.?
nivartayasva rājendra dīkṣāṃ ca samupāhara // (21.2) Par.?
tad vākyam ṛṣiputrasya śrutvā harṣaṃ samutsukaḥ / (22.1) Par.?
jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ // (22.2) Par.?
sadasyānumate rājā pavitrakṛtalakṣaṇam / (23.1) Par.?
paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat // (23.2) Par.?
sa baddho vāgbhir agryābhir abhituṣṭāva vai surau / (24.1) Par.?
indram indrānujaṃ caiva yathāvan muniputrakaḥ // (24.2) Par.?
tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ / (25.1) Par.?
dīrgham āyus tadā prādāc chunaḥśepāya rāghava // (25.2) Par.?
sa ca rājā naraśreṣṭha yajñasya ca samāptavān / (26.1) Par.?
phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam // (26.2) Par.?
viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ / (27.1) Par.?
puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca // (27.2) Par.?
Duration=0.11829710006714 secs.